Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १६०५ ) अभिधान राजेन्द्रः ।
भोग भोग
भोगपुर क्षत्रियेण महावीरस्वामिन उपद्रवे कृते सनत्कुमारो देवेन्द्रः । के तहा ईसा वि निरवसेसं, एवं सकुमारेवि नवरं प्रादुर्भूय तं निर्धाटितवानिति । श्र० म० १ श्र० । श्र० चू० । ध०र० ।
भोगपुरिस - भोगपुरुष - पुं० । भोगप्रधानः पुरुषो भोगपुरुषः । सूत्र० १ श्रु० ४ श्र० १ उ० ( 'पुरिस' शब्देऽस्मिन्नेव भागे१०१२ पृष्ठे व्याख्या) भोगपुरुषः संप्राप्त समग्र विषयसुखभोगोपभोसमर्थश्चक्रवर्तियत् । श्रा० म० १ अ० । अन्यैरुपार्जितानामर्थानां भोगकारिणि नरे भ० १२ श० ७ उ० । भोगभूमि - भोगभूमि- स्त्री० । भोगस्यैव भूमिः स्थानम् । देवकुर्वादिकायाम कर्मभूमौ स्था० ३ ठा० १३० । श्राचा० । भोग भूरिया - भोगभूरिता स्त्री० । स्नानपानभोजन चन्दनकुङ्कुमकस्तूरीकावस्त्राऽऽभरणाऽऽदेः स्वकीय कुटुम्बव्यापारणापेक्षयाऽधिकत्वे. ध० २ अधि० ।
पासायवडेंसओ छ जोयणसयाई उड्डुं उच्चत्तेणं तिन्नि जोयसयाई विक्खंभेणं मणिपेढिया तव अजोय - णिया, तीसे गं मणिपेढियाए उबरिं एत्थ णं महेगं सीझसणं विउच्चइ सपरिवारं भाणियन्वं, तस्थ संकुमारे देविंदे देवराया बाबत्तरीए सामाणियसाहस्सीहिं ०जाव चउहिं बाबत्तरीहिं आयरक्खदेवसाहस्सीहि य बहूहिं सकुमारकप्पवासीहिं वेमाणिएहि देवेहि देवीसिद्धिं संपरिवुडे महया ० जाव विहरड़ | एवं जहा सकुमारे तहा जाब पाणओ अच्चुत्रो, नवरं जो जस परिवारो सो तस्स भाणियन्यो, पासायउच्चतं जं ससु ससु कप्पेसु विमायाणं उच्चत्तं अ दुद्धं वित्थारो ० जाव अच्चुयस्स नव जोयणसयाई उड्ड उच्चत्खं श्रद्धपंचमाई जोयसयाई विक्खंभेणं, तत्थ गं गोमा ! अच्चु देविंदे देवराया दसहिं सामाणि यसाहस्सीदि ० जाव विरइ | ( मूत्र - ५२० )
भोगभोग भोग भोग- पुं० भुज्यन्त इति भोगाः स्पर्शाऽऽदयः, भोगा भोगा भोगभोगाः । भ० २५ श० ७ उ० । विपाο। प्रशा० । जी० । श्रा० म० । रा० । स्था० । कल्प० । मनोशेषु शब्दाऽऽदिविषयेषु स०३० सम० भ० चं० प्र० । जं० ॥ श्रथवा भोगेभ्य श्रारिककायभावेभ्योऽऽतिशायिनो भोगा भोग भोगाः । जं० १ बक्ष० । अतिशयवत्सु शब्दाऽऽदि. विषयेषु, नि० १ ० १ वर्ग १ श्र० । सूत्र० । स्त्रीभोगे सत्यव श्यं शब्दाऽऽदयो भोगा भोगभोगाः । स्त्रीभोगाऽऽद्युपयोगिषु शब्दाऽऽदिविषयेषु सूत्र० २ ० २ श्र० ।
जाहे णं भंते ! सक्के देविंदे देवराया दिव्वाई भोगभोगाई जिउकामे भवति से कहमियाणि पकरेति १ । गोयमा ! ताहे चैव गं से सके देविंदे देवराया एवं महं नेमिपरूिवगं विव्वति, एगं जोयणसय सहस्सं आग्रामविक्खंभेणं तिन्नि जोगणसय सहस्साई • जाव अर्द्धगुलं च किंचि विसेसाहियं परिक्वेवेणं, तस्स गं नेमिपडिरू
( जाहे एमित्यादि ) ( जाद्देत्ति ) यदा भोग भोगाई ति " भुज्यन्त इति भोगाः - स्पर्शाऽऽदयः भोगार्दा भोगा भो गभोगाः मनोचस्पर्शाऽऽदय इत्यर्थः, तान् " से कह मियाणि प करेइति, " अथ कथं ' केन प्रकारेण तदानीं प्रकरोति ? प्रवर्त्तत इत्यर्थः ' नेमिपडिरूवंग ति ' नेमिः चक्रधारा, तद्योगाश्चक्रमपि नेमिः -- तत्प्रतिरूपकं - वृत्ततया तरलहशं, स्थानमिति शेषः । ' तिन्नि जोयणेत्यादौ यावत्करणादिदं दृश्यम् -' सोलस य जोयणसहस्साई दो य सयाई सत्तावीसाहियाई कोसतियं श्रट्ठावीसाहियं धणुरायं ते रस य अंगुलाई ति ।'' उवरि ति ' उपरिष्टात् ' बहुसमर मणिजे ति श्रत्यन्तसमो रम्यश्चेत्यर्थः । ' जाव मणी फालो त्ति' भूमिभागवर्णकस्तावद्वाच्यो यावन्मणीनां स्प शेवर्णक इत्यर्थः स चायम्-" से जहा नाम ए लिंगपोक्ख रेवा, मुहंगपोखरेइ वा ।" इत्यादि श्रालिङ्गपुष्करं मुरजमुखपुढं मद्दल मुखपुढं तद्वत्लम इत्यर्थः । तथा " सच्छाप हिं सम्प्रमेहिं समरीईहिं सउजापहि नाणाविद्दपंत्र वन्ने म णीहिं उबसोहिए तं जहा किएदेहिं ५।" इत्यादि, वर्णगन्धरस• स्पर्शवको मणीनां वाच्य इति । " अब्भुग्गयमूसियवन्नश्रो ति । " अभ्युद्गतोच्छ्रिताऽऽदिः प्रासादवर्णको वाच्य इत्यर्थः, स पूर्ववत्, ' उल्लोपत्ति ' उल्लोकः उल्लोचो वा-उप रितलं उमलयाभत्तिचित्ते त्ति' पद्मानि लताश्च पद्मलताः, तद्रूपाभिर्भक्तिभिः विच्छित्तिभिश्चित्रो यः स तथा, यान वत्करणादिदं दृश्यम्- 'पासाइप दरिस णिजे अभिरूत्रे त्ति ' 'मणिपेढिया अजयगिया जहा बेमाणियाति' मणिपीठि का वाकया । सा चाऽऽयामविष्कम्भाभ्यामष्टयोजनिका यथा वैमानिकानां सम्बन्धिनी, न तु व्यन्तराऽऽदिसत्केव तस्यान्यथा स्वरूपत्वात् । सा पुनरेवम्-" तस्स णं बहुसमरम णिञ्जस्स भूमिमागस्स बहुमज्झसभाए पत्थ णं महं एगं मणिपेढियं विब्बइ सा गं मणिपेढिया अट्ठ जोयणाई
1
,
बरं बहुसमरमणि भूमिभागे पन्नत्ते ०जाव मणीयं फासे, तस्स णं नेमिपडिरूवगस्स बहुपज्झदेस भागे तत्य णं महं एगं पासायवडेंसगं विव्वति पंच जोयसयाई उड्डुं उच्चतेयं थड्डाइजाइं जोयणसयाई विक्खभेणं श्रब्भुग्गयमुसियवन्नो बजाव पडिरूवं, तस्स पासायवर्डिसगस्स उल्लोए पउमलयभत्तिचित्ते ० जाव पडिवे तस्स पासायचšसगस्स तो बहुसमरमणि जे भूमिभागे जाव मणीयं फासो मणिपेढिया अजोगिया जहा वैमाणियाणं, तीसे गं मणिपेढिया उवरिं महं एगे देवस्यणिजे विउब्वइ सयजिवन ० जाव पडिरूवे, तत्य गं से सके देविंदे देवराया अहिं अग्गमहिसीहि सपरिवाराहिं दोहि य आणिएहिं नट्टाणिएणं य गंधव्वाणिए यसद्धिं महया हयनदृ ०जाव दिव्वाई भोग भोगाई भुंजमाणे हिरइ || जाहे ईसा देविंदे देवराया दिव्वाई जहा स
४०२
Jain Education International
,
For Private
Personal Use Only
9
www.jainelibrary.org

Page Navigation
1 ... 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652