Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भोगसुह
अभिधानराजेन्द्रः।
भोगाभिस्संग शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरा35. तदेवं भोगलिप्सूनां तत् प्राप्तावप्राप्तीच दुःखमेवेति दर्शयति. त्मा प्रकर्षेण व्यथितःप्रव्यथितः पराजितो वशीकृत इति या एयं पस्स मणी ! महाभयं, नाइवाइज कंचणं , एस वत् । न केवलं स्वतो विनष्टा अपरानपि असकृदुपदेशदानेन
वीरे पसंसिए, जे न निविजइ आयाणाए, न मे देइ न विनाशयन्तीत्याह--(ते भो इत्यादि ) ते स्त्रीभिः प्रव्यथिता'भो'इत्यामन्त्रणे, पतद्वदन्ति-यथैतानियादीन्यायतनानि
कुपिज्जा थोवं लद्धं न खिसए , पडिसहिओ परिण मिजा, उपभोगाऽऽस्पदभूतानि वर्तन्ते, पतश्च विनाशरीरस्थितिरेव एवं मोणं समगुवासिज्जासि (सूत्र-८५)त्ति बमि ॥ न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामणयाय (एवं पस्सेत्यादि)एतत्प्रत्यक्षमेव भोगाऽऽशामहाज्वरगृहीता. स्यादित्याह-(से इत्यादि ) तेषां 'से' इत्येतत् स्त्रीप्रव्यथन. नां कामदशाऽवस्थाऽऽत्मकं महद्भयं भयहेतुत्वाद् दुःखमेव म. मायतनभणनं वा दुःखाय भवति-शारीरमानसाउसात- हाभयं तच मरणकारणमिति महादिन्युच्यते , एतन्मुनेः पश्य वेदनीयोदयाय जायते। किंच-(मोहाए ) मोहनीयकर्मबन्ध. सम्यगैहिकाऽमुष्मिकापायाऽपादकत्वेन जानीहात्युक्तं भवति नाय, अज्ञानाय चेति । तथा-(माराए ) मरणाय,ततोऽपि. यद्येवं तक्किं कुर्यादित्याह-(णाइवाएज इत्यादि ) यतो भो(नरगाए ) नरकाय नरकगमनार्थम् , पुनरपि-( नरगति- गाभिलषणं महद्भयमतस्तदर्थ नातिपातयेन व्यथयेत् कश्चन रिक्खाए ) ततोऽपि नरकादुनृत्य तिरश्चेतत्प्रभवति तिर्यः कमपि जीवमिति, अस्य च शेषव्रतोपलक्षणार्थत्वान प्रतारग्योन्यर्थ तत्स्त्रीप्रव्यथन भोगाऽऽयतनवदनं वा सर्वत्र सम्ब । येत् कञ्चनेत्याद्यप्यायोज्यम्, भोगनिरीहः प्राणातिपाताऽदि. न्धनीयम् । स एवमङ्गनाऽपाङ्गविलोकनाऽऽक्षिप्तस्तासु तासु वताऽऽरूढश्च कं गुणमवाप्नोतीत्याह-(पस इत्यादि) एष इति योनिषु पर्यटनात्महितं न जानातीत्याह-(सययमित्यादि) भोगाऽऽशाछन्दविवेचकोप्रमादी पञ्चमहावतभारारोहणो. सततमनवरतं दुःखाभिभूतो मूढो धर्म क्षान्त्यादिलक्षणं नामितस्कन्धो वीरः कर्मविदारणात् प्रशंसितः स्तुतो देव. दुर्गतिप्रसृतनिषेधकं न जानाति न वेत्ति । एतच्च तीर्थकृदा- राजाऽऽदिभिः, क एष वीरो नाम योऽभिष्ट्रयत इत्यत श्राह-(जे हेति दर्शयति-( उदाहु इत्यादि) उत्प्रावल्येनाऽऽह उदाह इत्यादि) यो न निर्विद्यते न खाद्यते न जुगुप्सते,कस्म?,प्रादा. उक्तवान्, कोऽसौ?, वीरः अपगतसंसारभयस्तीर्थकृदित्यर्थः। नाय श्रादीयते गृह्यतेऽवाप्यते आत्मस्वतस्वमशेषाऽवारक. किमुक्तवान् ?, तदेव पूर्वोक्तं वाचा दर्शयति-अप्रमाद: क- मतयाऽऽविर्भूतसमस्तवस्तुग्राहिशानावाधसुखरूपं येन तदा. तव्यः, क?-महामोहे अङ्गनाभिवत एव, महामोहकारण- दानं संयमानुष्ठानं तस्मै न जुगुप्सते,तद्वा कुर्वन् सिकताकेवल. स्वान्महामोहः, तत्र प्रमादवता न भाव्यम् । श्राह च-- चर्वणदेशीयं क्वचिदलाभाऽऽदौ न खेदमुपयातीति,माह-(न में (अलमित्यादि ) अलं पर्याप्तं, कस्य ?, कुशलस्य निपुणस्य इत्यादि)ममायं गृहस्थासंभृतसंभारोऽप्युपस्थिते अपि दाना. सूदक्षिणः, केनाल , मद्यविषयकषायनिद्राविकथारूपेण प. घसरे न ददातीति कृत्वा न कुप्यन्न क्रोधवशगो भूयाद्भावनीयं शविधेनापि प्रमादेन , यतः प्रमादो दुःखाऽऽद्यभिगमनायोक्त चममैवैषा कर्मपरिणतिरित्य लाभोदयोऽयम,अनेन चालाभेन इति । स्यात् किमालम्ब्य प्रमादेनालमिति !, उच्यते-'सन्ति' कर्मक्षयाचोद्यतस्य मे तत् क्षपणसमर्थ तपो भावीति न किइत्यादि, शमनं शान्तिरशेषकर्मापगमोऽतो मोक्ष एव शा. श्चित् क्षूयते । अथाऽपि कथञ्चित् स्तोकं प्रान्तं वा लभेत, तद. न्तिरिति, नियन्ते प्राणिनः पानापुम्येन यत्र चतुर्गति के सं- गि नै निन्देविस्याह-(थोवं इत्यादि) स्तोकम् , अपर्याप्त, ल. सारे स मरणः संसारः, शान्तिश्च मरणं च शान्तिमरणं, स. ध्वा न निन्देत् दातारं दत्तं वा, तथाहि-कतिचित् शिक्थाss. माहारद्वन्द्वः तत्संप्रेक्ष्य पालोच्य, प्रमादयतः संसारानुपर- नयने ब्रवीति सिद्धोदनो भिक्षामानय लवणाऽऽहारोषा अ. मस्तत्परित्यागाच्च मोक्ष इस्येतद्विचायति हदयम् , स या स्माकं नास्तीत्यन्नं ददस्वेत्येवम् अत्युद्वृत्तछात्रवन्न विध्यात् कुशलः प्रेक्ष्य विषयकषायप्रमादं न विदध्याद् , अथ वा किं च-(पडिसहिश्री इत्यादि)प्रतिषिद्धोऽदित्सितस्तस्मादेव शान्त्या उपशमेन मरणं मरणावधि यावत्तिष्ठतो यत् कलं प्रदेशात्परिणमेनिवर्तेत, क्षणमपि नतिष्ठेन्न दौर्मनस्य विदभ्या. भवति तत्पर्यालोच्य प्रमावं न कुर्यादिति । किं च-( भिउर न रुण्टन्नपगच्छेन्न तां सीमन्तनीमपवदेत् धिक्ने गृहवासमिति। इत्यादि) प्रमादो हि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः
उक्तं च"दिट्ठासि कसेरुमति,अणुभूयासि कसेरुमहीपीयंचिय. तच्च शरीरं भिदुरधर्म, स्वत एव भिद्यत इति भिदुरं, स ते पाणियय,वार तुहनाम नसणं॥२॥" इत्यादि । पक्ष्यते च(प. एव धर्मः स्वभावो यस्य तद्भिदुरधर्मम् । एतत्समीक्ष्य
डिलाभित्रो परिणामेजा )प्रतिलाभितःप्राप्तभिक्षाऽऽदिलाभ: पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः । एते च भोगा भु
सन् परिणमेत् , नोच्चावचाऽलापैस्तत्रैव संस्तवं विदध्यात्, ज्यमाना अपि न तृप्तये भवन्तीस्याह-(णालमिस्यादि )
वैतालिकबहातारं नोत्प्रासयेदिति । उपसंहरन्नाह-(एयं इत्या. नालं न समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भो- दि) पतत्प्रवज्यानिर्वेदरूपम्-अदानाकोपनं स्तोकाऽजुगु: गा पतत्पश्य जानीहि, अतोऽलं तव कुशल ! पभिः प्रमाद.
प्सनं प्रतिषिद्धनिवर्तनं मुनेरिदं मौनं मुमिभिमुमुक्षुभिराचमयैर्दुःखकारणस्वभावैर्विषयैरुपभोगैरिति , न चैते बहुशोऽ.
रितं स्वमप्यवाप्तानेक भवकोटि दुरापसंयमः सन् समनुवासप्युपभुज्यमाना उपशमं विदधतीति । उक्तं च
येः सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशास. " यल्लोके व्रीहियर्व, हिरण्यं पशवः स्त्रियः।
नं वा। प्राचा० १७०२ ० ४ ० । मालमेकस्य तत्सर्व-मिति मत्वा शमं कुरु ॥१॥" भोगा-भोगा-स्त्री० । जम्बूद्वीपमाल्यवपर्वतसिद्ध कूटस्थायां तथा
स्वनामख्यातायां देव्याम् , स्था० ६ ठा। "उपभोगोपायपरो, बाग्छति यः शमयितुं विषयतृष्णाम् । । धावत्याक्रमितुमसौ, पुरोऽपराह्ने निजच्छायाम् ॥२॥" | भोगाभिस्संग-भोगाभिष्वङ्ग-पुं० । भोगाऽऽसतो, आचा०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652