Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1640
________________ पूर्वाभिमु साधुगु किं भवान भोयण अभिधानराजेन्द्रः। भोयण प्रक्षिप्य भक्तं प्रथमालिका तापदीयते, अथ बहवो जुधा- न्ति ततः पूर्वोक्तानां स्वाध्यायपरिहाणिर्भवति, तथा भावाss लवः ततः पतहकं मुच्यते, तेभ्यो रक्षणार्थ गच्छं (स- समस्य संशाऽऽदिवेगधारणाऽसहिष्णोः पीडा भवति । एवमासज्ज त्ति) गच्छमल्पं बहुं वा हात्वा तदनुरूपं पतनहं मादयोऽन्येऽपि दोषाः। मुञ्चति । पुनश्च मिलितेषु साधुषु मण्डलीस्थविरः प्रविशति। दिग्द्वारप्रतिपादनायाऽऽह भाष्यकार:किं कृत्वेत्यत आह पुवमुहो राइणिो , एको य गुरुस्स अभिमुहो ठाइ । चित्तं बासाह्मणं, गहाय आपुच्छिऊण आयरियं । गिएहइ व पणामेई, व अभिमुहो इहरहाऽऽवना ॥२८२॥ पूर्वाभिमुखो रत्नाधिक उपविशति मण्डल्या, तस्यां च जमलजखणीसरिच्छो, निवेसई मंडलीथेरो ॥ ५६१ ।। मएडल्यामेकः साधुर्गुरोरभिमुख उपविशति , किमर्थ ?, चिसं वालाऽऽदीनां गृहीत्वा पृष्ट्वा प्राचार्य मण्डलीस्थ- कदाचित्किञ्चिद् गुरोरतिरिकं भवति तद् गृह्णाति, दातव्यं बिरः प्रविशति,किंविशिष्टः?,इत्यत आह-(जमलजणणीसरि- वा किश्चिद्भवति तद्ददाति मण्डलीस्थविरेणार्पितम् , एवकछो णिवेसह ति) उपविशति मण्डलीस्थविर इति, स च | मर्थमभिमुख उपविशति, इतरथा-यद्यभिमुखो नोपविशति मण्डलीस्थविरः गीतार्थः रत्नाधिकः अलुग्धश्च भवति । ततोऽवज्ञा-परिभवः कृतो भवति, पृष्ठयादि दत्त्वोपविश अनेन च पदत्रयेण अष्टौ भकाः सूचिता भवन्ति, तत्र तेषां ति ततोऽप्यवक्षाऽऽदिकृता दोषा भवन्ति । मध्ये ये शुद्धा अशुद्धाश्च तान् प्रदर्शयन्नाह नियुक्तिःजा लुद्धो राइणिभो,होइ अलुद्धो वि जो वि गीयत्थो। जो पुण हवेज खममओ,अतिउच्चाओ व सो बहिं ठाइ । भोमो वि हु गीयत्यो, मंडलिराइणि अलद्धो उ ।५६२। पढमसमुद्दिट्टो वा, सागारियरक्खणट्ठाए।। ५६४॥ यद्यसौ मण्डलीस्थविरः लुग्धः रत्नाधिकश्च ततस्तिष्ठति | यस्तु पुनः क्षपकोऽर्द्धमासाऽऽदिना भवेद् अतिश्रान्तो वा न प्रविशति, अनेन च लुब्धपदेन द्वितीयचतुर्थषष्ठाटमा भङ्ग प्राघूर्णकादिः स बहिर्मण्डल्यास्तिष्ठति, प्रथमसमुदिष्टो का अशुद्धाः प्रदर्शिता भवन्ति (अलुब्धो वि जो वि गीय-- वा साधुः- शीघ्रतरेण येन भुकं स सागारिकरक्षणार्थ बहिस्थो प्रोमो विहु सि) अलुब्धोऽपि यदि गीतार्थ ओमः स्तावन्मएडल्यास्तिष्ठति। लघुपर्यायः स मण्डल्यां परिविशति, अनेन च ग्रन्थेन तृ- एकेकस्स य पास-म्मि मलयं तत्थ खेलमुग्गाले। तीयभाकः कथितो भवति । अयश्च प्रथमभङ्गकाभावे भबति, अत्र च भाके गीतार्थपदग्रहणेन यत्र यत्र भनके अ कट्ठहिए व छुब्भइ, मा लेवकडा भवे वसही ॥ ५६५॥ गीतार्थपदं स सर्यो दुष्टो सातव्यः । (गीयस्थो मंडलिराइणि तत्र च साधूनां भुजानानामेकैकस्य साधोः पार्थे मन भवति, तत्र खेलश्लेष्म उहालयेत्-तस्मिन् मनके श्लेअलुखो ति) यस्तु पुनः गीतार्थों रत्नाधिकोऽस्लुब्धश्च स मनिष्ठीवनं कुर्वन्ति, तथा तत्र भुजतः कदाचित्कराटमएडल्यामुपविशति,अनेन प्रन्थेन च प्रथमो भाकः शुद्धःप्र. कोऽस्थिखण्डं वा भवति स तत्र क्षिप्यते, अथ तु भुदर्शितो भवति, सर्वथा यत्र यत्र लुग्धपदमगीतार्थपदं च स विक्षिप्यतेऽस्थिकण्टकाऽऽदि ततो वसतिलेपकृता-अनायुपरिहार्यः, “ोमराइणिो" पदं च यदि अगीतार्थः लुब्ध क्ला भवति, अतस्तत्परिहारार्थ मल्लकेषु क्षिप्यते । पदं च न भवति ततःअपवादे शुद्धं भवति, प्रथमं तु शुजमेव । इदानी त मिलिताः सन्त आलोके भुञ्जते, स चाऽऽलोको तथाऽमुमपरं भुजानानां विधि प्रतिपादयन्नाहद्विविधः-द्रव्यतो, भावतश्च । तत्र द्रव्यतः प्रदीपाऽऽदिः ।। मंडलिभायणभोयण, गहणं सोही य कारणुब्बरिते। भावतः सप्तप्रकारः, तं दर्शयन्नाह भोयणविही उ एसो, भणियो तेल्लुक्कदंसीहिं ।। ५६६॥ ठाणदिसिपगासणया, भायणपक्खेवणा य भावगुरू । मण्डली यथारनाधिकतया कर्तव्या, भाजनानि च पू वम् 'अहाकडाई भुजति' भोजनं च स्निग्धमधुरं पूर्व भोसो चेव य आलोगो, नाणत्तं तद्दिसा ठाणे ॥ ५६३ ॥ क्लव्यं, ग्रहणं च पात्रकात् कुक्कुट्यण्डकमात्र कवलं गृस्थानं वक्तव्यम् उपविशने दिग् वनव्या । प्रकाशमुखे भाज- ह्वाति, तथा ग्रहणस्यैव शुद्धिर्वक्तव्या, अथवा-शुचिर्भुने भोक्तव्यं, भाजनक्रमा वक्ष्यमाणः, प्रक्षेपणं वदने वक्तव्य आनस्य यथा भवति तथा वक्तव्यं , कारणे भोक्तव्यं, त. भावाऽऽलोको वक्तव्यः, गुरुयक्तव्यः,स एवाऽऽलोकः पूर्वोक्तो था ' उव्वरिप त्ति' अतिरिक्ने विधिर्वक्तव्यः । अयं भोजमानात्वं त्वत्र यदि परं दिशः स्थानस्य च, अत्र दिकपदमन्य- नविधिः सुगमः । इदानीं माष्यकारः प्रतिपदं व्याख्यानयति। था वक्ष्यति स्थानं च। तत्राऽऽद्यावयवव्याचिख्यासयाऽऽह भाष्यकार:इदानी (भाष्यकारः )स्थाननानात्वं दर्शयति,तत्र स्थानव्या- | मंडलि अह राइणिमा, सामायारीय एस जा भणिमा। स्यानायाऽऽह पुवं तु अहाकडगा, मुच्चंति तो कमेणियरे॥२८३॥ निक्खमपवेस मोत्तुं, पढमसमुद्दिस्सगाण ठायति । मण्डली कथमुपविशति ?, अत आह-यथारत्नाधिकतया सज्झाए परिहाणी, भावासभेवमाईया ॥ २८१॥ सामाचारी चात्र कार्या, एषा योका भणिता । कतमा, प्रथमसमुद्दिष्टानां ग्लानाऽऽदीनां निर्गमप्रवेशौ मुक्त्वा उप- "ठाणदिसिपगासण्या" इत्येवमादिका, साऽत्रापि तथैव विशन्ति, किमर्थम् !, तत्र यदि ते मार्ग रखा मराडल्यां तिष्ठ- | द्रष्टव्या । उक्तं मण्डलीद्वारम् । इदानीं भाजनद्वारप्रतिपादना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652