Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1642
________________ ( १६१६ ) अभिधानराजेन्द्रः । भोया एमेव य भंगतियं, जोएयब्धं तु सारखालाई । ते सहिओ ससारो, समुद्दवसिएरा दिट्टंतो ।। ५७२ ॥ एवमेव भङ्गत्रितयं योजनीयं तत्र प्रथभो भङ्गः “ ससारो fire सारो उ १, ससारो शिविट्ठो असारो उट्ठो fare भो २ । सारो सिविट्ठो ससारो उडिओ तरओ३, असारो निषिट्ठो असारो उट्ठश्रो एस चत्थो ४ ।” सारचात्र ज्ञानादिः आदिग्रहणाद्-दर्शनं चारित्रं वेति, तेन शानादिना सहितो यः साधुः स ससारो भण्यते, अत्र च समुद्रवखिजा दृष्टान्तः । “एगो समुद्दवणिश्रो वोहित्थं भंडस्स भरिउं ससारो गयो, ससारो य परं हिरणार विढवेऊण आगो। अनो पुरा ससारो भंड गहेऊण गनो हिस्सारो श्रागओ क वडिया विरहितं पि पुण्वेशयं हारेऊण नागश्रो । अन्नो असारो अंगवितिश्रो सिंहिरो गयो ससारो श्रागश्री बहुयं विढयेऊण । अनो पुरा असारो हिस्सरहिओ गो असारोवेव श्रागओ कथंडियाए वि रहिओ ।" एवं साधोरपि सारासारयोजना कर्त्तव्या वणिग्न्यायेन । एवं तेषां भुञ्जानानां यदि पतग्रहको भ्रम नेवार्द्धपथे निष्ठां याति तदा को विधिरित्यत आहजत्थ पुण पडिग्गहगो, होअ कडो तत्थ छुम्भए अनं । मत्तगगहिउब्वरियं, पडिग्गहे जं असंसङ्कं ।। ५७३ ॥ यत्र पुनः भुञ्जतां पतद्ग्रहकः भवेत् ( कडो ति ) निष्ठितभनो जातः साधुपर्यन्तमप्राप्त एव तत्र किं कर्त्तव्यमित्यत श्राह - तंत्र तस्मिन्नितिभते पतद्ग्रहके अन्यत् भक्तं प्रक्षिप्यते, ततश्च यस्मिन् साधौ स निष्ठितः पतत्ग्रहः तस्मादारभ्य तेनैव क्रमेण पुनः भ्राम्यते, मात्रके या यद्वालादीनां प्रायोग्यं गृहीतमासीत् तदिदानीमुद्वरितं तदसंसृष्टं तद्महे हिप्त्वा पतद्द्महो यस्मिन् साधी निष्ठितः तस्मादारभ्य पुनर्भ्राम्यते । जं पुण गुरुस्स सेसं, तं कुम्भ मंडली डिग्गहगे । बालाई व दिजड़, छुब्भई सेसगाणहियं ॥ ५७४ ।। यत् पुनः गुरोः शेषं भुञ्जानस्य जातं तत्संसृष्टमपि प्रक्षिप्यते मण्डलीत ग्रहके, बालाऽऽदीनां वा दीयते तदाचार्योंद्वरितं यत्पुनराचार्यव्यतिरिक्तानामुद्वरितम्-अधिकं जातं तन प्र क्षिप्यते मण्डली पतग्रहे संसृष्टं सत् । किंचकोलडिग्गहगे, विजाणिया पक्खिवे दवं सुक्के । अभट्ठियाण अट्ठा, बहुलंभे जं असंसङ्कं ।। ५७५ ।। (सुक्क ति ) एकः शुष्केण भक्तेन पतद्ग्रहकः, श्रपरः (उल्ल ति) आई भक्तेन पतद्ग्रहः एवं विज्ञाय ततः प्रक्षिपेद् द्रवं शुष्कभक्तपत, येन तोयप्रक्षेपेण सञ्जातबन्धं तद्भकं सुस्वनैव कवलैर्गृह्यते, अथ बहुलाभः सञ्जातः प्रचुरं लब्धं गुडाssदि ततोऽसंसृष्टमेव भियते, किमर्थम् ?, श्रभक्तार्थिकानामधे येन मनोशं भवेत् । उक्ता ग्रहणशोधिः । इदानीं भुञ्जानस्य शोधिरुच्यते सा च चतुर्द्धा । एतदेवाऽऽहमोही उभात्रे, विगांगालं च विगयधूमं च । Jain Education International For Private भोयण तत्र " रागेण सइंगाल, दोसेण सधूमगं होइ ।। ५७६ ।। शुद्धौ चतुष्ककं भवति नामस्थापनाद्रव्यभावरूपम्, नामस्थापने सुगमे, द्रव्यशोधिः पूर्ववत् भावविषया पुनः शोधिः विगताङ्गारं विगतधूमं व भुञ्जानस्य भावशोधिभवति, कथं सागारं कथं वा सधूमं भवतीत्येतदेवाऽऽहरागेण " इत्यादि सुगमम् । 66 जतासाहमहेउं, श्राहरेंति जमणट्टया जइयो । छायालीसं दोसे-हि सुपरिसुद्धं विगयरागा ॥ ५७७ ॥ 'चारित्रयातासाधनार्थ धर्म्म साधननिमिसमाहारयन्ति याप नार्थ शरीरसंधारणार्थे मुनयः षट्चत्वारिंशहोत्रैः सुपरिशुद्ध'माहारयन्ति, के च ते ?, षोडशोद्रमदोषाः, षोडशोत्पादना दोषाः, दशैषणादोषाः, “संजोयणापमाणं सांगालं सधूमगं च " इत्येते षट्चत्वारिंशद्, एभिर्विशुद्धं सद् विगतरागा आहारयन्ति । हियाssहारा मियाssहारा, अप्पाऽऽहारा य जे नरा । गते विजा तिगिच्छंति, अप्पाणं ते तिमिच्छगा । ५७८ । लोकः सुगमः । उक्लो भुञ्जनविधिः । श्रोघ० । पं० व० । दश० । व्य०। ६० । भोजनसमये हनुसंचालं न कुर्यात् सेभिक्खु वा भिक्खुणी वा असणं वा पाणं वा खाइमं वा साइमं वा श्रहारेमाणे णो वामाओ हणुयाश्रो दाहि हणुयं संचारेजा आसाएमाणे, दाहिणाओ हणुयाओ वामं हणुयं यो संचारेजा आसाएमाणे, से असायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिच्चा सव्वतो सव्वत्ताए सम्मत्तमेव समभिजाणिया ।। २२० ।। 'स' पूर्वव्यावर्णितो 'भिक्षुः साधुः साध्वी वा अशनाऽऽदिकमाहारमुद्मोत्पादनैषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धं च गृहीतं सदाङ्गारिताभिधूमितवर्द्धमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयो रामद्वेषौ निमित्तं तयोरपि सरसनीरसोपलब्धिः करणाभावे च कार्याभाव इति कृत्वा रसोपलब्धिनिमितपरिहारं दर्शयति-स भिक्षुराहारमाहारयक्षो वामतो ह तो दक्षिणां हनुं रसोपलब्धये सञ्चारयेदास्वादयश्नशनाSSदि, नापि दक्षिणतो बामां सञ्चारयेदास्वादयन् तत्सञ्चारास्वादनेन हि रसोपलब्धौ रागद्वेषनिमित्ते अङ्गारितत्वाभिधूमितत्वं स्यातामतो यत्किञ्चिदप्यास्वादनीयं नाऽऽस्वादयेत्, पाठान्तरं वा-' आढायमाणे ' आदरवानाहारे मूच्छितो गृखो न सञ्चारयेदिति हन्वन्तरसङ्क्रमवदन्यत्रापि नाऽस्वादयदि ति दर्शयति-स ह्याहारं चतुर्विधमप्याहारयन् रागद्वेषौ परिहरन्नास्वादयेदिति तथा कुतश्चिनिमित्ताद्धन्वन्तरं सञ्चार नयनास्वादयन् सञ्चारयेदिति । किमिति ?, यत श्राह - श्राहारलाघवमागयमयन् श्रपादयन् नो श्रास्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताऽऽहाराभ्युपगमो ऽभिहितो भवति, एवं च तपः ' से ' तस्य भिक्षोरभिसमन्यागतं भवतीत्यादितार्थ यावत् ' से' सम्मत्तमेव समभिजाणिय सि' । श्राचा० १ ० ० १ ० १ Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652