Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भोयण
पाSSE - पुष्वं तु श्रहाकडगा पूर्वं प्रथमं ' यथाकृतामि' प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनार्थे मुध्यन्ते, एतदुकं भवति - प्रथममप्रतिकर्मा प्रतिग्रहको भ्राभ्यते, ततः क्रमेण इतरे अल्पपरिकर्मबहुपरिकर्माणि च मुच्यते ।' भायण त्ति ' गयम् ।
इदानीं ' भोयण त्ति' व्याख्यायतेनिमडुराणि पुव्वं, पित्ताईपसमाया भुंजे । बुद्धिबलबड्डड्डा, दुक्खं खु विगिचिरं निद्धं ॥ २८४ ॥ प्रथमा सुगमं किमर्थं स्निग्धमधुराणि पूर्व भक्ष्यन्ते ?, यतो दुर्बलस्य च बर्तन भवति, तथा वाऽऽह-" घृतेम वर्धते मेधा " इत्यादि, बलवर्द्धनं व प्रसिद्धमेव, बलेंग व इंजेन मैयावृत्याऽऽदि शक्यते कर्मु, दुःखं परिस्था पयितुं स्निग्ध घृताऽऽदि भवति यतोऽसंयमो भवतीति ॥ अह होज निमहरा - अप्पपरिकम्मसपरिकम्मेहिं । भोग निद्धमहुरे, फुसिय करे चहागडए ।। २८५ ॥ अथ भवेत् विग्धानि मधुराणि च द्रव्याणि श्रल्पपरिकमै बहुपरिकर्म जनितेषु च पावकेषु ततः को विधिरित्यत श्राह तान्येव भुक्त्वा स्निग्धमधुराणि ततः कराम प्रोडपति. प्रयित्वा व करान (मुंच अहागड सि) यथाकृतानि - अपरिकर्माणि पाकाणि समुद्दिशमार्थ मुख्यन्ते । भायण सिं' गयं ।
वामी प्रज्ञाप्रतिपादनायाऽऽह्नकुक्कुडिअडगमेलं, अहवा खुट्टागलंवणासिस्स ।
( १६१८) अभिधानराजेन्द्रः ।
संवतुझे गेयहर, अविगियवयणो य राइणिश्रो । २८६ | ततः पतकास्कले गृहन् कुकुट्पराडंकमात्रं गृह्णाति । अर्थ- (खुशगवणा सिस्से) लुल्लकन लम्बनकेन हस्तन अतुिं शीलं यस्थ शुलक लम्बनाशां तत्तुल्यान् कवलान् युद्धानि । स्वभाषेनेव लघुकबलाशिनस्तुल्यान् कबलान् गृह्णाति । ( अधिगियययणो य राणिश्रो ) श्राविकृतष - दनौ रत्नाधिकः, न भावदोषेण मुखमत्यर्थ बृहत्कवल प्रक्षेपार्थम् निर्वाश्थति, किं तर्हि ?, स्वभावस्थेनैव मुखेनेति । अथवाऽयं ग्रहणविधिः
गहणे पक्वम्मिश्र, सामायारी पुणेो भवे दुविहा । गणं पायमि भवे, वयणे पक्खेवणा होइ ॥ २८७ ॥
महणे' कलाऽऽशने प्रक्षेपे च सामाचारी पुनरिय भवति द्विविधा, तत्र प्रहणं पात्रकविषये भवेत् पात्रकात्कवलोरक्षेपः पदमविषयं च प्रक्षेपण कवलस्य भवति । तत्र पा कार्य भक्षया? |
इत्येतत्प्रदर्शयन्नाह-
"
उपरणं, भोतव्यं अहव सीहखइरणं ।
एगेहि अगेहि वि, वज्जेया धूमइंगालं ॥ २८८ ॥ तत्र कंटक छेदेन भोक्तव्यं यथा कलिञ्जस्य खण्डलकं छिearsपनीयते, एवमसावपि भुके, तथा प्रतरच्छेदेन वा भव्य तरिकादेनेत्यर्थः अथवा - सिंहमक्षितेन, सिंहो। हि किस पवेशादारभ्य तायडे यावत्स भोजन मि
Jain Education International
For Private
भोयण
तच्चैकेन बहुभिर्वा भोक्तव्यं वर्जयित्वा धूमाङ्गारकं, द्वेषरागौ वर्जयित्वेत्यर्थः ।
इदानीं वन्दनप्रक्षेपणशोधिं दर्शयन्नाहअसुरसुरं अचवचवं, अदुयमविलंबिधं अपरिसार्डिं । मणवयणकायगुत्तो, भुंजइ श्रह पक्खिवणसोहिं | २८६ | असुरसुरं भुङ्क्ते 'सरडसरड अकरितो' 'श्रववचवं' वल्कलमिव चर्वयन् न चयचवावेद, तथा ' अद्भुतम् ' अत्वरितं तथा ' अविलम्बितम् ' श्रमन्थरम् अपरिशाटि मनोवाक्कायगुप्तों मुजति, न मनसा विरूपमिति चिन्तयति, वाचा नैवं वक्ति, यदुत - " को इमं भक्लेइ ?, जो अम्हारिसी न होर, कारण उज्रोसह मुहे स देइ ।" एवं त्रिगुप्तस्य मुखानस्य प्रक्षेपणशोधिर्भवति ।
नियुक्ति:उग्गम उप्पायलासुद्ध, एसणादोसवज्जियं । साहारणं अजाणतो, साहू होई असार ।। ५६७ ॥ उद्गमशुद्धम् उत्पादनाशुद्धम् पचणादेोषवर्जित ' साधारणं सामान्यं गुडाऽऽदि श्रजानान:-अतिमात्रं दुष्टेन भावेन श्राददानः योऽसौ पत हो भ्रमति तस्मात् साधुः 'असारकः ' अप्रधानज्ञानदर्शनचारिवाण्या कृत्यासारः स भवति ।
तथा
उग्गमउपायणासुद्धं, हसणा दोसवजयं ।
साहारणं वियाणंतो, साहू होइ ससारओ ।। ५६८ ॥ •उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारसमेत द्रव्यमित्येवं जामानोऽदुष्टेनान्तराऽऽत्मना कवलं गुडाऽऽदेराददानः साधुर्भवति संसार: ज्ञानदर्शनचारित्रसारवान् भवति ।
कथं पुनरसारः साधुर्भवति ? अत आह— उग्गमउपायणासुद्ध, एसणादोसवज्जियं । साहारणं श्रयाणंतो, साहू कुराइ तेखिये || ५६६ ॥ उद्गमोत्पादनाशुद्धमेषणादोषवर्जितम्, साधारणमेतद् गुडाऽऽदिद्रव्यमित्येवमजानानो दुष्टेन भावेनाऽऽददानः साधुस्तन्यं करोति ततोऽसारोऽसौ ।
स कथं पुनः संसारी भवति ?उग्गमउपायणामुद्धं, एसलाद सवज्जियं । साहारणं वियागतो, साहू पावइ निज्जरं ॥ ५७० ॥ उद्गमोत्पादनाशुद्धम् एषणा दोषवर्जितं साधारणं तुल्यमेतत्सर्वेषां गुडाऽऽदीत्येवं जानानोऽदुष्टान्तराऽऽत्मा स्वल्पमाददानः साधुर्निर्जरां करोति श्रतः ससारः ज्ञानदर्शनचारित्रैरि ति । इदानीं ससारः कद चित् भोजनार्थमुपविशन भवति कदाचिदुपविष्टः कदाचिदुत्थितः, एतत्प्रदर्शनायाऽऽह
तंतं भोक्खामि ति वेसए भुंजए य तह चैत्र । एस ससारनिविट्ठो, ससार उट्ठियो साहू || ५७१ ॥ अन्त्यं प्रत्यवरं वल्लचणकाऽऽाद तदपि अन्त्यं पर्युषितं चmissदि अन्त्य मध्यन्त्यमन्त्यान्त्यं भक्षयिष्यामि । एवंविधेन प रिणामेनोपविष्टो मण्डल्यामुपभुङ्क्ते यस्तथैवैष साधुः शुभपरिणामत्वात् ससार उपविष्टः संसारवोत्थितः, तस्य शुभपरिणामस्याप्रतिपनिस्वात् ।
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652