Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1643
________________ भोषण पाहुडियं आलोहता सज्झायं पट्टावित्तु तिसरहं धम्मो मंगलाई कट्ठे चत्थधम्मो मंगलगेहिं च णं अपयट्टएहिं चेयं साहूहिं अदिएहिं पारावेजा पुरिमडुं । महा० १ चू० । (तत्र विधिः 'उग्गाल' शब्दे द्वितीयभागे ७३० पृष्ठे उक्तः ) (संसक्तग्रहणं, संसक्तभोजनं च 'संसत' शब्दे ) ( पात्रे उदकविन्दुः पतेरुत्र भोजनं 'परिवणा' शब्देऽस्मिन्नेव भागे ५७२ पृष्ठे उक्तम्) (पर्युषितान्न भोजननिषेधो 'गोयरचरिया' शब्दे तृतीयभागे ६६७ पृष्ठे गतः) (उदकतीरे भोजननिषेधः 'दगतीर' शब्दे चतुर्थभागे २४४२ पृष्ठे गतः ) ( कालातिक्रान्तक्षेत्रातिक्रान्तपानभोजने 'गोयरचरिया' शब्दे तृतीयभागे ६७७ पृष्ठे गते ) भोजनगृद्धो न चरेत् न य भोयणम्मि गिद्धे, चरे उंछ अयंपिरो । ( १६२० ) अभिधानराजेन्द्रः । फासुयं न भुंजिजा, कीयमुद्देसियाऽऽहडं ॥ २३ ॥ न च भोजने गृद्धः सन् विशिष्टवस्तु लाभायेश्वराऽऽविकुलेषु मुखमङ्गलिकया चरेत्, अपि तु उच्छं भावतो ज्ञाताज्ञातमजल्पनशीलो धर्मलाभमात्राभिधायी चरेत्, तत्राप्यमासुकं सचितं सम्मिश्रा ऽऽदि कथञ्चिद् गृहीतमपि न भुञ्जीत, तथा क्रीतमीदेशिका SSवितं प्राशुकमपि न भुञ्जीत, एतद्विशोध्य विशोधिकोटgपलक्षणमिति सूत्रार्थः । दश० ८ श्र० २० । ( भोजना भोजनकारणानि ' आहार ' शब्दे द्वितीयभागे ५१६ पृष्ठे उक्तानि ) ( भोजनप्रमाणं तदोषाश्चापि ' आहार ' शब्दे द्वितीयभागे ५२१ पृष्ठे उक्ताः ) ( रात्रिभोजनं 'राइभोयण ' शब्दे वक्ष्यते ) ( दुरभिं परिस्थाप्य सुरभिं भुङ्क्ते इति ' परिदृषणा' शब्देऽस्मिन्नेव भागे ५८४ पृष्ठ गतम् ) ( उपभोगपरिभोगः ' वय' शब्दे वक्ष्यते ) श्रावकस्याभोज्यानि द्वाविंशतिः-चतुर्विकृतयो निन्द्या, उदुम्बरकपञ्चकम् । हिमं विषं च करका, मृजाती रात्रिभोजनम् || ३२ ॥ बहुबीजाज्ञातफले, संधानानन्तकायिके । वृन्ताकं चलितरसं, तुच्छं पुष्पफलाऽऽदि च ॥ ३३ ॥ श्रमगोरससंपृक्त-द्विदलं च विवर्जयेत् । द्वाविंशतिमभक्ष्याणि, जैनधर्माधिवासितः ॥ ३४ ॥ त्रिभिः विशेषकम् | जैनधर्मेणाऽऽर्हतधर्मेणाऽधिवासितो भविताऽऽत्मा पुमान् । ध० २ अधि० । ( उदुम्बरपञ्चकाssदीनि च स्वस्वस्थाने व्याख्यातानि ) अशनाऽऽदिगुणसंपदुपेतः पिण्डो विशुद्धः शुद्धिकारक इत्युक्तम् स च शुद्धिकारकः प्रकटभोजने न संभवतीति eg भोजनं यतिना विधेयमित्युपदिशन्नाह - सर्वाssरम्भनिवृत्तस्य, मुमुक्षोर्भावितात्मनः । पुण्याऽऽदिपरिहाराय मतं प्रच्छन्नभोजनम् ॥ १ ॥ मुमुक्षोर्मतं प्रच्छन्नभोजनम् इति क्रिया, किंविधस्येत्याह-सर्वे निर्विशेषा मनोवाक्कायकृतकारितानुमतिभेदा ये श्रा रम्भाः पृथिव्यादिजीव संघट्टपरितापातिपातरूपास्तेभ्यो निवृत्तो यः स तथा तस्य एतस्य कि प्रजातस्य दीना Jain Education International For Private भायण ssदिकाय याचमानाय तद्दाने तत्पोषणत श्रारम्भप्रवृत्तिहेतुत्वेन सर्वारम्भनिवृत्तिक्षतिर्भवतीति तत्परिहारार्थमेतेन प्रनमेव भोक्तव्यमित्युपदेष्टुं सर्वाऽरम्भनिवृत्तस्येत्युक्तम्, श्रनेन चेह तदन्यस्य व्यवच्छेदः, तस्य हि प्रकटभोजनेऽपि न सर्वारम्भनिवृतेः क्षतिः, तदभावादिति । कस्यैवंभूतस्येत्याहभोक्तुं न मोचयितुं कर्म्मबन्धनादात्मानमिच्छतीति मुमुक्षुर्दीक्षितस्तस्य, श्रनेन चामुमुक्षोर्व्यवच्छेदः, तस्य हि पुरायबन्धस्यानुज्ञातत्वादिति । पुनः किंभूतस्य ? भावितो वासितः स्वपरोपकारकरणधर्मया प्रशमवाहितया जिनाऽऽशया वा श्रारमा अन्तःकरणं येन स तथा तस्य, एतेन हि साधुसामाचार्यो यस् प्रकटभोजनं तज्जन्यो यः प्रवचनोपघातः स्वपराननिबन्धनभूतोऽप्रशमाऽऽवहो जिनाऽऽशाभङ्गरूपः सोऽवश्यं परिहार्य इत्यावेदितं भवति, निषिद्धं च जिनाऽऽगमे प्रकटभोजनम् । यदाह - "छक्कायदयावंतो विसंजश्रो दुल्लहं कुराह बोहिं । श्राहारे नीहारे, दुगुछिए पिंडगह य ॥ १ ॥ किमर्थमि स्याह- पुण्यं शुभकर्म, श्रादिशब्दाद्याच काप्रीत्यादिदोषः, पादमसंयत पोषण द्वाराऽऽयाताऽऽरम्भप्रवर्तनं, प्रवचनोपघातश्च परिगृह्यते, अतः पुण्याऽऽदीनां परिहारो वर्जनं पुण्याऽऽदिपरिहारस्तस्मै पुण्याऽऽदिपरिहाराय मतं सम्मतं विदुषां प्रsowभोजनम् श्रप्रकटजेमनमिति ॥ १ ॥ कथमप्रच्छन्नभोजने पुण्यबन्ध इत्याहजानं वीक्ष्य दीनाऽऽदि-र्याचते, क्षुत्प्रपीडितः । तस्यानुकम्पया दाने, पुण्यबन्धः प्रकीर्त्तितः ॥ २ ॥ भुञ्जानमभ्यवहरन्तं मुमुक्षुमिति गम्यते । वीच्य दृष्ट्रा क इत्याह- दीनाऽऽदिनो दैन्यवान्, आदिशब्दाद नाथवनीपकाऽऽदिपरिग्रहः। याचते मृगयते, किंविधः सन्?, क्षुत्प्रपीडितः बुभुक्षाऽत्यन्तवाधितः, अपीडितस्य हि याचनेन तथाविधानुकम्पोत्पाद इत्यसौ विशेषितः तस्येत्थंभूतस्य दीनाऽऽदेरिह च संप्रदानेऽपि षष्ठी, संबन्धस्यैव विवक्षितत्वादिति । श्रनुकम्पया करुणया दाने भोजनस्य वितरणे पुण्यबन्धः शुभकम्मपादानं प्रकीर्त्तित श्रागमेऽभिहितः, यदाह - " भूया - शुकंपवयजो- गउज्जश्र खंतिदाणगुरुभत्तो । बंधह भूश्रो सायं, विवरीयं बंध इयरो ॥ १ ॥ " इति कथं प्रकटं मुमुशुर्भुञ्जतेति ॥ २ ॥ भवतु पुण्यबन्धः, का नो हानिरिति खेदत श्राहभवहेतुत्वतश्वाऽयं नेष्यते मुक्तिवादिनाम् । पुण्यापुण्यक्षयान्मुक्ति- रिति शास्त्रव्यवस्थितेः ॥ ३ ॥ भवहेतुत्वतः संसारकारणत्वात्, चशब्दः पुनरर्थः श्रयमनतरोद्दिष्टः पुण्यबन्धो नेष्यते श्राश्रयणीयतया नानुमन्यते, प्रवचनप्रणेतृभिः केषामित्याह-मुक्तिं सकलकर्मनिर्मोक्षं स्वकीयस्यानुष्ठानविशेषस्य फलतया वदितुं शीलं येषां ते मुक्तिवानस्तेषां मोक्षार्थिनामिति हृदयम् । अथवा मुक्तिवादिनामित्येतत्पदं शास्त्रव्यवस्थितेरित्यनेन संबन्धनीयं नेष्यते इति कुतो वसितमिति चेदत श्राह पुण्यापुण्यक्षयात् शुभा शुभकर्माऽऽत्यन्तिक प्रलयादेव मुक्तिर्मोक्षो जीवस्य स्वरूपेऽवस्थानं, भवतीति गम्यते, इत्येवंप्रकारायाः शास्त्रव्यवस्थितेरामप्रीताऽऽगमव्यवस्थाया हतार्थिन ॥ ३ ॥ Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652