Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भोयण अभिधानराजेन्द्रः।
भोयण प्येषण्या शुद्धं भुङ्क्ते य एतानि पदानि प्रायुत इति । पक्खिविय पडिग्गहगं, तत्थऽच्छदवं तुगालेजा। ५५५॥ एवं एनस्स विही, भोत्तब्वे वनिो समासेणं । अथ तत्र र रापालः समर्थो नास्ति यः पात्रमुग्राहयति, मथएमेव अणेगाण वि, जं नाणतं तयं वोच्छं ॥ ५५२ ।। वा-(असती यत्ति) यदि नन्दीपात्रं नास्ति यत्रोदकमानीत स्वएवमेकस्य साधोः भोक्तव्ये विधिर्वर्णितः समासेन सं
च्छीकरणार्थ क्रियते , ततः असति तस्मिन् नन्दीपात्रे तंदकं क्षेपेण , एवमेव अनेकेषामपि साधूनां भोजने विधिः, यत्तु
पतग्रहं प्रक्षिप्य, क?,अत आह-(चउरंगुलूणभारणसुं)चतुर्भिपुनर्नानात्वं भवति यो भेदो यदतिरिक्तं भवति त
रगुल्लैरूनानि यानि भाजनानि,तेषुप्रक्षिप्य पतग्रहं पुनस्तस्मिदहं वक्ष्ये।
न क्षणीभूते स्वच्छ द्रवं गालयेत्. अत्र चायं नियमो द्रष्टव्यःपाह-किं पुनः कारणं मण्डली क्रियते ?, उच्यते
यदुत भिक्षां तावत् साधवः पर्यटन्ति यावत्पात्रकं चतुभिरङ्ग
लैरूनमास्ते, इति। अतरंतबालवुड्डा, सेहाएसा गुरू असहुवग्गो ।
पाह-किं पुनः कारणं तद्वगलनं क्रियते', उच्यतेसाहारणोग्गहाल-द्विकारणा मण्डली होइ॥ ५५३ ॥ आयरियप्रभावियपा-गट्ठया पायपोसधुवणट्ठा । अतरन्तः अतिग्लानः तत्कारणात्सग्निमित्तं मण्डली भव- होइ य सुहं विवेगो, सुहायमणं च सागरिए॥५५६।। ति, यतस्तस्य ग्लानस्य यद्येकः साधुः वैयावृत्यं करोति प्राचार्यपानार्थमभावितसेहाऽऽदिपानार्थ व गलनं क्रियते । ततस्तस्य तत्रैवाक्षणिकस्य सूत्रार्थहानिर्भवति, मण्डलीब- तथा पादधावनार्थ (पोस त्ति) अधिष्ठानं , तत्प्रक्षालनार्थ, घेतु कश्चित्किञ्चित्करोति, एतदर्थ मण्डली क्रियते येन तथा भवति च सुखेन विवेकः त्यागोऽतिरिक्तस्य तस्य पाचबहवः प्रतिजागरका भवन्तीति । बालोऽपि भिक्षामटितु- कस्य, तथा सुखेन वा आचमनं सागारिकस्याप्रतः क्रियते, मसमर्थः, सच बदनां मध्ये सुखेनैव कथं नु नाम वर्तेत ?, एवमर्थ गलनं क्रियत इति । ततो मण्डली भवति , वृद्धोऽप्येवमेव , सेहः शैक्षकः , स
कियन्ति पुनः पात्रकाणि गलितद्रवचैकः सन् भिक्षाविशुद्धिं न जानाति, ततस्तस्याऽऽनीय
स्य भ्रियन्ते ?, इत्यत श्राहदीयते , 'आएसो' प्राघूर्णकस्तस्य चाऽऽगतस्य सर्व एवोप- एकं व दो व तिमि व, पाए गच्छप्पमाणमासज्ज । कुर्वन्ति , स चोपकारः सर्वेरेव मिलितैः कर्तुं शक्यते न
अच्छदवस्स भरेजा, कसदृवीए विगिचिजा ॥ ५५७॥ त्वेकेन, गुरोश्व सवरेवोपकर्तुं शक्यते, न त्वेकेन, सूत्रार्थपरि
एकं त्रीणि वा पात्रकाणि भ्रियन्ते, गच्छप्रमाणं शात्वाचहानेः तथा (असहुवग्ग त्ति) असमर्थो राजपुत्रादिः , सच
तुष्प्रभृतीभ्यपि भ्रियन्ते स्वच्छद्रवस्य , तत्र च गलिते सति भिक्षामटितुं सुकुमारत्वान्न शक्नोति, ततश्च सर्व एव मिलि
कसट्ट कचवरं बीजानि च गोधूमाऽऽदीनि विगिश्चेत् परित्यता उपकुर्वन्ति, तस्मात् 'साबारणोग्गहो' साधारणश्वासा
जेत् , एवं तावत्पात्रकणेनापि उदकमपवृत्य पानकगलन पग्रहश्च साधारणोपग्रहः, तस्मात्साधारणोपग्रहात्कारणात् ।
क्रियते। मण्डली कर्तव्या, अथवा-मण्डलीविशेषणमेतद् , उपगृहा
अथ पुनस्तत्र कीटिकामर्कोटिकाऽऽदयः पवमाना ति इति उपग्रहः भक्ताऽऽदिस्स साधारणस्तुल्यो यस्यां सा
दृश्यन्ते, ततस्तत्र गलिते को विधिरित्यत पाहसाधारणोपग्रहा मण्डली भवति (अलद्धिकारणा मण्डली हो
महंगाईमको-डयेहि संसत्तगं च नाऊणं । इत्ति) कदाचित्कश्चित्साधुरलभिमान् भवति, ततश्च ते अन्य साधवः तस्मै श्रानीय प्रयच्छन्ति , अत एतत्कार
गालेज छव्वएणं, सउणीघएण व दवं तु ॥ ५५८ ॥ णात् मण्डली भवति ।
मुरझा कीटिका मर्कोटकाश्च तैः संसल शात्वा गालयेत् इदानी भिक्षागताना साधूनां यो वसतिरक्षपालस्तेन कि
(छब्बएणं) बंशपिटकन शकुनिगृहकेण वा गालयेत् तद् द्रकर्तव्यमित्यत आह
वम् ।
इय आलोइयपट्टवि-यगालिए मंडलीइ सट्ठाणे । णाउ णियट्टणकालं, वसहीपालो उ भायणुग्गाहे ।।
सज्झायमंगलं कुण-इ जाव सब्बे पडिनियत्ता ॥५५६।। परिसंठिअच्छदवगे-एहणद्रया गच्छमासजा॥५५४ ॥
(यत्ति) पूर्वोक्नविधिना आलोचिते सति प्रस्थापिते स्वाध्या झात्वा भिक्षागतानां निवर्सनकालं वसतिपालःभाजन नन्दी- ये गालते च पानके पुनश्च मण्डल्यां स्वस्वस्थाने उपविश्य पात्रं तत्प्रत्युपेक्ष्योद्ग्राहयति, संघट्टितेन प्रास्ते इत्यर्थः, किम
स्वध्यायमङ्गलं करोति, स्वाध्याय एव मजलं स्वाध्यायमङ्गलं र्थः?, परिसंस्थिताऽच्छद्रवग्रहणार्थम् ,एतदुक्तं भवति-तत्रा55- तत्करोति यावत्सर्वे साधवः प्रतिनिवृत्ता भवन्तीति । नीयसाधवः पानके पक्षिपन्ति, पुनश्च तत्र परिसंस्थितं-स्व
एवं यदि सहिष्णवः ततो योगपद्येन भुञ्जते , च्छीभूतं सत् तस्मादन्यत्र पात्रक क्रियते येन तत् स्वच्छमा
अथासहिष्णवस्तत्र केचिद्भवन्ति त. र्यादीनां योग्यं भवति,पात्रकाऽऽदिप्रक्षालनं च क्रियते, (गच्छ
तः को विधिरित्यत आहमासजत्ति) गच्छमासृत्य गच्छस्य प्रमाणं शात्वा पात्रकमुग्राहयन्ति, एतदुक्तं भवति यदि महान् गच्छस्ततः पानकग
कालपुरिसे व आस-ज्ज मत्तए पक्खिवित्तु तो पढमा । लनार्थ महाप्रमाणं पात्रकमुग्राहयति, तथा द्वं त्रीणि चत्वारि- अहवा वि पडिग्गहगं, मुयंति गच्छं समासज्ज । ५६०॥ पञ्चाऽऽदीनि यावत् ।
म चासहिष्णुः ग्रीष्मकालाऽऽद्यङ्गीकृत्य भवति, तत पव असई य सियत्तेसुं, एक चउरंगूलूणभाणेसुं । वा पुरुषः कदाचित् क्षुधाऽऽती भवति, तमाश्रित्य मात्रके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652