Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १६१५ ) अभिधानराजेन्द्रः ।
भोषण
ते च भुञ्जानाः सन्त आलोके भुञ्जते । स चाऽऽलोको द्विविधो भवतीत्याह
दुबो खलु लोगो, दव्वे भावे य दव्वि दीवाई । सचविहो पुण भावे - मालोगं तं परिकहेह ५४६ ॥ द्विविध लोकः- द्रव्याऽऽलोको भाषाऽऽलोकश्च । तत्र द्रव्याssere: प्रदीपाssदि, भाषे भावविषयः पुनरालोकः सप्तविधः, ख कथयाम्यहम्, तत्र भावाऽऽलोकस्येयं व्युत्पत्तिः -- झालोक्यत इत्यालोकः स्थानदिगादिनिरूपणमित्यर्थः ।
तं च सप्तविधमपि प्रतिपादयश्वाहठाणदिसिपगासण्या, भायणपक्खेवणे य गुरुभावे । सत्तविहो भालोमो, सया विजयणा सुविहियाणं । । ५५० ।। तैश्च श्रमण्डलसमुद्दिशकैः निष्क्रमणप्रवेशषर्जिते स्थाने भोग्यं तथा कस्यां दिशि आचार्यस्योपवेष्टव्यमित्येतद्वक्ष्यति, तथा सप्रकाशे स्थाने भोक्तव्यम् भाजने च विस्तीर्णमुखे भोक्तव्यं, प्रक्षेपणं च कवलानां कुकुटयरडकमात्राणां कर्त्तव्यं, तथा गुरोश्चक्षुः पथे भोक्तव्यं, तथा भावो ज्ञानाऽऽदिः तन संबद्दनार्थे भोक्तव्यमित्येतद्वक्ष्यति, एवमयं सप्तविध श्रालोकः, सदाऽपि च यतना तस्मिन् सप्तविधेऽप्यालोके यतना सुविहितानाम् ।
इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राऽऽद्यावयवव्याचिख्यासुराह
निक्खमपवेसमंडलि- सागारियठाणपरिहियट्ठाइ । माहकासणभंगो, अहिगरणं अंतरायं वा ।। २७५ ॥ निष्क्रमप्रवेशौ वर्जयित्वा भोजनार्थमुपविशन्ति तथा मण्डलीप्रवेशं च वर्जयन्ति तथा सागारिकस्थानं च परिहृत्य भुञ्जते माभूत्लागारिके प्राप्ते सति एकाशनभङ्गः स्थादिति, अधिकरणं राटिर्वा भवति श्रन्येन प्रब्रजितेन सह अस्थाने उपविष्टस्य भुञ्जतोऽन्तरायं च भवति, कथं, ससा - धुरम्यस्य सत्के स्थान भुङ्क्ते उपविष्टः, सो साधुरागतः प्रतीक्षमाण आस्ते, एवं च अन्तरायं कर्म बध्यते । इदानीं दिशाद्वारप्रतिपादनायाऽऽहपच्चुरसि परंमुहप - द्विपक्खि एया दिसा विवजित्ता । ईसाग्गेय व, ठाएज गुरुस्स गुणकलियो || २७६ ॥ उरसोऽभिमुखं प्रत्युरसं गुरोरभिमुखं वर्जयित्वेत्यर्थः । पराङ्मुखश्च नोपविशति गुरोः, तथा पृष्ठतश्च गुरोनप-विशति पक्षके व नोपविशति, एवमेता दिशो वर्जयित्वा ईशान्यां दिशि गुरोः आग्नेय्यां दिशि वा तिष्ठेत् उपविशेद् भोजनार्थ गुणकलितः साधुर्यः ।
इदानी " पगासण्य त्ति " व्याख्यायते-मक्खियकंटगठाई - ण जाणणट्ठा पगासभुंजणया । अडियलग्गणदोसा, वग्गुलिदोसा जहा एवं ॥ २७७ ॥ कथं नु नाम मक्षिका शायते दृश्यते तथा कण्टको वा कथं तु नाम दृश्येत, अस्थि वा उपलभ्येत ?, एवमर्थ ' प्रकाशे' सोद्यातस्थाने भुज्यते, आदिग्रहणाद्वालाऽऽविपरिग्रहः, तच दृश्यते, एवं च प्रकाशे भुञ्जनेन योऽसौ गलकाऽऽदौ अस्थिलगनदोष:, तथा कण्टकलग्नदोषश्च गलकाऽऽदौ सप
Jain Education International
For Private
भोषण
रिहृतो भवति, तथा अन्धकारे मक्षिका भक्षणजनितो यो वल्गुलिव्याधिदोषः स परिहृतो भवति ।
इदानीं “ भायणं ति " द्वारमुध्यते
जे चेव अंधयारे, दोसा ते चैव संकहम्मि । परिसाडी बहुलेवा- उणं च तम्हा पगासमुहे ।। २७८ ॥ tree अधकारे भुञ्जानस्य 'दोषाः ' मक्षिकाऽऽदिजनिता भवन्ति त एव दोषाः सङ्कटमुळे भाजने कमठाऽऽदौ भुखतः, अयमपरोऽधिको दोषः ( परिसाडी ) परिसाडी भवति पार्श्वे निपतति, तथा ( बहुलेवाडगं च ) " वकुं विषं नरडिज्जति इत्थस्स उचरिं पि भुंजंतस्स संकडे " तस्मात् प्रकाशमुखे ' विपुलमुझे भाजने भुज्यत इति । पक्वणाविही भरणा
कुकुडिअंडगमित्तं, अविगियवयणो उ पक्खिवे कवलं । अइखद्धकारगं वा, जंच अणालोइयं होजा ।। २७६ ।। कुक्कुटा अण्डकं कुकुटधण्डकं तत्प्रमाणं कवलं प्रक्षिपेत् वदने, मुखे, किंविशिष्टः सन् ?, अविकृतवदनः नात्यन्तमिघटितमुखः प्रक्षिपेत् कवलम् ।
दारम्- 'गुरु सि' व्याख्यायते - (अतिखद्ध सि) गुरोरालोके भोक्तव्यं, यदि पुनर्गुरोर्दर्शनपथे न भुङ्क्ते, ततः कदाचित्साधुः अतिबद्ध अतिप्रचुरं भक्षयेत् निःशङ्कः सन् ससव्याजशरीरः कदाचिद् गुरोरदर्शनपथे अकारम् अपथ्यमपि भुञ्जीत निशङ्कः सन् कदाचिद्वा भिक्षामटताऽनेन स्निग्धद्रव्यं लब्धं भवेत्, तच्चाऽनालोच्यैव भक्षयेदेकाते मा भूनामाssचार्यो निवारयिष्यति ।
अतः
एएस जाणगड्डा, गुरु आलोए तो उ मुंजेआ । नाणा संघट्टा, बमबलरूवविसयड्डा ॥ २८० ॥ तेषां प्ररभक्षिताऽऽदीनां दोषाणां ज्ञानार्थे गुरोरालोके चुर्वशनपथे भुञ्जीत, येन गुरुः समीपस्थः भुञ्जानं दृष्ट्रा मधुरं भक्षयन्तं निवारयति, तथा अकारकं भक्षयन्तं निवारयति, तथा अनालोचितं चोरितं खादन्तं निवारयति, मा भूषवारणे अपाटवजनिताः दोषाः स्युः । इदानीं “आवेति " व्याख्यायते - ( णाणाऽऽवि ) ज्ञानाऽऽविर्भावः ज्ञानं दर्शनं चारिश्रं च एतदज्ञानाऽऽदिभावत्रयमभुज्यमाने मुख्यति व्युच्चि - ते, अत एतेषां ज्ञानाऽऽदीनां त्रुटयतां संधानार्थम् अविि वाहार्थं भुज्यते, न वर्णार्थं भुज्यते, न वर्णो मम गौरः स्यादित्येवमर्थ " तथा बलं मम भूयादित्येवमर्थमपि न भुज्यते, रूपं मम भूयात् बुभुक्षया क्षीरोक्षणगण्डपार्श्वः सन् मांसोपचयेन पूरितगण्डपार्श्वः रूपवान् भविष्यामीति, नैवमर्थ भुङ्क्ते, नापि विषयार्थ मैथुनाऽऽद्यासेवनार्थ भुक्ङ्क्ते ।
सो लोइयभोई, जो एए जुजए पए सब्बे । गवसणगहणम्घासे-सणार तिबिहाइ बि बिसुद्ध ।। ५५१ ।। स साधुर्गुरोरालोचितं भुङ्क्ते, य पतानि पदान्यनम्सरोषितानि ' युनक्ति ' प्रयुङ्क्ते करोति स्थानाऽऽदीनि सगPeryaणया ग्रहणैषणया प्रासैषण्या, अनया त्रिविधयाऽ
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652