Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1633
________________ (१६१०) भोत्तूण अभिधानराजेन्द्रः। भोयण भोत्तूण-मुक्त्वा-प्रव्य.।' भोऊण 'शब्दार्थ, प्रा०२ पाद। गाहा पच्छवं तदेव , अग्गवस्स इमा बक्खाभोदा-भुक्त्वा-अव्य० । 'भोऊण' शब्दार्थे, प्रा०२पाद । छंदो गम्माऽगंमा, विधि रयणा भुञ्जते यजं पुब्धि । भोम-भौम-न। भूमौ भवं भौमम् । भूमिसंबन्धिनि विशि. सारणिकवविकप्पो, णेवत्थं भोयडादीयं ॥ १२६ ॥ हे स्थाने, जी० ३ प्रति० ४ अधिकारानगराऽऽकारे छंदो पायारो गम्मा-जहा लाडाणं माउलदुहिया, माउसस्स विशिष्ट स्थाने, स. ३३ सम। भौमानि विशिष्टस्थाना. धूया अगम्मा विही नाम विश्थरो,रयणाणाम जहा कोसलावि. नि नगराउकाराणीत्यन्ये, भ०२१०८ उ० । पातालभय. सप आहारभूमीहरितोवलित्ता कजति, पउमिणिपसाइएहि मे, प्राचा.२९० ३० । निर्घातभूकर्माऽऽदिके, सूत्र.२ भूमी अछरिजति ततो पुणोवयारो कजति, तो पती ठवि. भु०२०। उस भूमिकम्पाऽऽदिविज्ञाने,कल्प०१ अधि०३ ति,ततो पासेहिकरोडगा कट्टारगाम कुयासिप्पीश्रो य . क्षण | भूमि कम्पाऽऽदिभिर्विकारैः शुभाशुभं यद ज्ञायते सन् बिज्जति, 'भुज्जते य जं पुब्ब' जहा कोकणे पेया, उत्तराबहे भौमम् । निमित्तभेदे. प्रव०२५७ द्वार । कल्प० । उत्त० ।। सनुया, अनेसु वा विसपसु जं दारुण पच्छा अणेगभक्खभौम भूमिविकारदर्शनादेव स्थादिदमित्यादिविषयमिति । पगारा दिजति । सारण कृवाइओ विकप्पो भवति । णवत्थं आव० ४ ० । भौम भूमिविकारफलाभिधानप्रधानम् । भू. भोयडादीयं भवति । भोयडा णाम-जा लाडाणं कच्छा, सा मिविकारफलप्रतिपादकनिमित्तशास्त्रात्मके पापश्रुतभेदे, मरहट्टाणं भोयडा भमति,तं च बालप्पभिति इस्थिया तावस्था८८ ठा० । सासूत्र। धंति जाव परिणीया जाव य आवमसत्ता जाया तो भोयणं भोमे तिविहे पामते। सुत्ते.वित्ती,वत्तिए । स. २६सम० । कजति सयणं मेलेऊण पडओ दिज्जा तप्पभि फिर भो यडा । नि० चू०१उ०। अहोरात्रभवे सप्तविंशतितमे मुहूर्ते, ज्यो०२पाहु । कल्प। भोयण-भोजन-न । भुज-त्युत् । अभ्यवहारे, दर्श०१ चं०प्र०ाजं । भूमेरपत्यं तस्या इदं वा अण । (न) भरकासुरे, "स्वयि भौम गते जेतुम्।" इति माघः । मङ्गलग्रहेन । पुं० । सत्व ।कठिनद्रव्यस्य गलबिलाधःसंयोजने, वाच । भूमिभवेत्रि०।पाच भूमिविकारे घटाऽऽदौ च । "स. उपभोगे, प्राचा० १ श्रु०२ १०५ उ० । भुज्यत इति भोजयं भोमेजाणं कलसाणं ।"भ० श. ३३ उ०। भौमानां नम् " कृद्धहुलम्" इति वचनात् कर्मण्यनट् । वृ०४ उ०। पार्थिवानामित्यर्थः । शा० १ थु०१०।"अंगारो य भो प्रोदनाऽऽदिके माहारविशेषे, श्राव. ४ म० । स्था० । मो।" पा० ना०६ गाथा । औला भौमानां मृयमयानामि. प्रश्नः । उत्त०। भोजनं तन्दुलहाल्यादि । उत्त०१५ म०। ति । भ० श. ३३ उ०। प्रशा। रा०। भूमिसम्बन्धिनि स्था०। सूत्र. 1 उपा०। च। त्रि०। भौम इव भूदेश इव । सूत्र०१ श्रु०६०। जी। श्रावकस्य कृतप्रत्याख्यानिनो भोजनम्भोमालीय-भौमालीक-न।भूमिसम्बन्ध्यालीकाऽऽस्मके स्थू. विहिणा पडिपुष्पम्मी, भोगो विगए य थेवकाले उ । लमृपावादभेदे , स्थूलमृषावादविरमणवतस्य तृतीयेऽतिचा. सुहधाउजोगभावे, चित्तेणमणाकुलेण तहा ।। ३६ ॥ रेच । प्रश्न० २ माथा द्वार । भूम्यलीकं परसत्कामप्या. विधिना-विधानेन-प्रतिपत्तिसमनन्तरं सततमुपयोगतःप्र. स्मसरकामारमादिसत्कामपि परसत्काम् , ऊपरं या क्षेत्रमन. तिथरणलक्षणेन । प्रतिपूर्णपौरुध्यावधिके प्रत्याख्यान इति परम, अनूपरं चोपरमित्यादि बदतः । इदं नाशेषाऽपद्रव्यविः । प्रक्रमो, भोगो भोजनं भवति कार्यः । अनेनाऽस्य पालितस्व. षयालोकस्योपलक्षणम् । ध० २ अधिः । एतदेव प्रमा- मुक्तम् । उपलक्षणत्वाचास्य स्पृष्टत्वमप्यस्योक्तमवगन्तव्यम् । बसहसाकारानाभोगैरभिधीयमानमतिचार पाकुट्या च लक्षणं चेदमनयो:-"उचिते काले विहिणा, तंजं फासियंत. भक्तः। उपा०१०। ध०) यं भणिय तह पालियं तु असई,सम्म उवोगपड्डियरिय॥१॥" भोमेञ्ज-भौम-न0 । 'भोम' शब्दार्थे, जी० ३ प्रति० ४ अधिः । इति । किं पूर्णमात्र एव ?.नेत्याह-विगते वातिक्रान्ते च पौरु. भोय-भोज-पुं० । भुज-अच् । स्वनामख्याते देशभेदे, धारा- च्यायवधेरुपरि । स्तोककाले तु अल्पवेलायामेव । अनेन च पुरस्य नृपभेदे च । " धन्यः श्रीभोजराजस्त्रिभुवनविज. तीरितत्वमस्योपदिष्टम् । तल्लक्षणं चेदम्-"पुले विधेयकायी।" इत्युद्भटः । वाच । द्रव्यानुयोगतर्कणारचयितरि ला-वस्थाणा तीरियं हाहा" तथा शुभाना सुन्दराणां धातू. नां वातपित्तकफानां योगानां कायाऽऽदिव्यापाराणां भावः स. स्वनामण्याने प्राचार्य, द्रव्या० ११ अध्या० । योगसूत्रवृत्ति त्ता शुभधातुयोगमावस्तस्मिन् । धातूनां च शुभत्वं स्तोककाकारफे प्राचार्ये च । द्वाद्वा। लातिक्रमेण भिक्षाऽटनाऽऽदिजन्यश्रमविनोदनेन समत्वमत भौत-०। परतीर्षिकभेदे, " अरणउस्थियपरिग्गहियाणि एव योगानामपीति । तथा-चितेन मनसा अनाकुलेनाव्या. वा वेश्याणि वंदित्ता।" यथा भौनपरिगृहीतानि वीरभद्र क्षिप्तन । व्याकुलचित्तेन हि भोजने दोषसंभवात् । यदाह-"ई. महाकाल्यादीनि बोटिकपरिगृहीतानि धा। पाव०६०।। भियोधपरिष्कृतेन, लुब्धेन तृड्दैन्यविपीडितेन । प्रवेष. भोयग-भोजक-त्रिका भर्तरि, वृ० १३०३ प्रक। युक्नेन च सेव्यमान-मझ न सम्यक परिणाममेति ॥१॥" भोयडा मोयडा-स्त्री० । नेपथ्यभेदे, “णवत्थं भोयडादीयं ।" | तथेति समुचये । इति गाथाऽर्थः॥ ३६॥ रणेवत्थ भोयडादीयं भवति । भोयडा णाम-जा लाडाणं भोगविधिमेव विशेषणायाकच्छा सा मरहट्टाणं भोयड़ा भणति । नि० ० १ उ० । काऊण कुसलजोगं, उचियं तकालगोयरं णियमा । याणिं देसकहा गुरुपढिवत्तिप्पमुहं, मंगलपाठाइयं चेव ।। ३७ ।। छंदं विधी निकप्पं, णेवत्थं बहुविहं जणवयाणं । कृत्वा-विधाय कुशलयोगं शोभनव्यापारम्, भुजते धर्मर. एता कथा कधिंते, चत जमला सुकिला चउरो ॥१०॥ ता इति योगः । उचितं स्वभूमिकाईम्, तत्कालगोचरं भो. For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652