Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भोयण
जनावसरविषयम्। नियमावश्यतया किंभूतमित्याहगुरूणां मातापितृधर्म्माऽऽचार्यदेवता लक्षणानां प्रतिपत्तिरुचितपूजाप्रमुखाचा यस्य परिवारम्लानप्रतिचारणा स तथा तम् । अनेन च शोभितस्त्वं प्रत्याख्यानस्योक्तम् । यदाह-गुरुदासेसभोवण- सेवणयाए सोडियं जा न ।" तथा-मङ्गलपाठाऽऽदिकं चैव पञ्चनमस्कारपठनप्रभृ तिकमेव व आदिशब्दासम्म लाऽऽदिप्रशस्तत परिप्र हः । इति गाथा ऽर्थः ॥ ३७ ॥
तथा
सरिऊण बिसेसे पच्चकवायं इसे मए
।
3
वह संदिसाविक, विहिया जति धम्मरया ॥ ३८ ॥ स्मृत्वा अनुभव विशेषे भोजनकालाचीनसामान्य मापेक्षा विशेषतः किं तदित्याह-प्रत्याख्यातम पगतम् इदं नमस्कारसहिताऽऽदिकम् मयेत्यरमनिर्देशे । कदा प्रत्याख्यातमित्याह पश्चात्पूर्वकाले भोजनकालापेक्ष या अनेन चास्य कीर्तिमुक्रम् -" भोपणकाले अगं, पचखायंति भुंज किड्डिययं । " तथेति क्रि यान्तरसमुच्चये । संदेश्य संदिशन्तमनुजानन्तमाचार्यमनुप्रयुज्य संदिशत सूर्य मां येन पारयामीत्येवमनुज्ञायेत्यर्थः । विधिनाऽनेनैवोरुपेण भोजनविधिना पाना श्रवणाऽऽदिना । तद्यथा-" ठारा दिसिं पगासण्या, भाय
""
पकलेपणा व शुद भावे सविहो आलोयाबिज या विडिवा धर्मचारि मोचित इति गाथा ऽर्थः ॥३८॥ उक्कं भोगवाम्। पञ्चा० ५० तथा काले बुभुदयावर साम्यात् "पा नाऽऽहाराऽऽदेया यस्था ऽविरुद्धाः प्रकृतेरपि । सुखित्याय च कल्प्यन्ते तत्साम्यमिति गीयते ॥ १ ॥ " इत्येयं चादली. स्तब्ध चकारो गम्यः भाषातिरेकाधिकमोजनल सोल्यत्यागात् भुक्तिर्भोजनम् । अयमभिप्रायः - श्राजन्मसात्म्येन भुक्तं विषमपि पथ्यं भवति मपि पच्यं सेवेत न पुनः सात्म्यातमप्यप, सर्व बलषतः पथ्यमिति मन्वानः कालकूटं खादन् सुशिलितो हि विषन् म्रियत एव कदाचिद्विपात् सात्म्यमपि च लोपपरिहारेण यथाग्निबलमेव भुञ्जीत अतिरिक्रमो जनं हि वमनविरेचनमरणादिना न साधु भवति, " यो हि मितं भुक् स बहु भुक्के "मपि भुकं भवति विषं तथा कालातिक्रमाद्वेषी वि.
परमासात्स्य
9
(१९१९) अभिधानराजेन्द्रः ।
"
-
Jain Education International
"
3
कामं कुर्यादिति ॥१७॥ (१००
१ अधि० । ( आहारग्रहणस्य संपूर्णोऽधिकारः 'गोयरपरिया शब्दे तृतीया २००३ मतः )
,
इह तत श्रागतस्य भोजनविधिः । इदानीं स्थानविशोधि
व्याख्यानयत्राह
उचरिं हेडा व पम-जिऊ लहि उवेन सहाये । पट्टे उवहिस्सुवरिं भाययवस्थाएँ भागे ।। २६४ ॥ ।। उपरि खाने अस्ताब भुवं प्रमृज्य पुनस्थाने पि खापयेत् पुन पर्फ बोलपट्टकम् उपधेर मु अति भाजनयखख च पटलानि भाजनेषु पात्रोपरि स्थापयति
"
भोषण जर पुण पासवणं से, हवेज तो उग्गहं सपच्छागं । दाउ अस्स सपो-लपट्टओ काइयं खिसिरे ||२३५|| यदि पुनस्तस्य साधोः प्रश्रवणं कायिकाऽऽदिर्भवति ततश्च अग्रतग्रहं संपदा सपट दातुं समर्प्य अभ्यस्य साधोः पुन सह बोलपट्टकेन बोलपट्टकद्वितीयः कायिकां ब्युजति कायिकां म्युत्सृज्य कायोत्सर्ग करांति । तत्र च को विधिरित्यत श्राह - रंगुलपोशी, उज्जुपए वामदस्थिरपहरणं । बोस चचदेहो, फाउंस करेज्जादि ।। ५१० । चतुर्भिर लैजानुनोरुपरि बोलपट्टकं करोति नाभेव अ. चतुर्भिः पादयोान्तरं चतुरङ्गलं कर्त्तव्यं तथामुखवत्रिकामुज्जुगे दक्षिणहस्तेन गृह्णाति वामहस्तेन च रजोहरणं गृह्णाति पुनरसौ व्युत्सृष्टदेहः प्रलम्बितबाहुदेहः सर्पाद्युपद्रवेऽपि गोरसारयति कायोत्सर्गम् . थवा- व्युत्सृष्टदेहः दिव्योपसर्गेष्वपि न कायोत्सर्गभङ्गं करोति वदेड अक्षिमल दूषिकामपि नाउपनयति स एवंविधः कायोत्सर्गे कुर्यात् ।
"
इदानीमेनामेव गाथां भाध्यकारी व्याख्यानयन्नाहपरंगुलमप्यचं, नागडा खिदोवरं खामि । उभश्रो कोप्परधरियं, करेज पहुं च पडलं वा ॥ २६६ ॥ चतुर्भिरकुलैरधोजानुनी अप्राप्तः बोलपट्टको यथा भवति तथा नाभिच उपरि चतुरिया न स्पृशति उभयतो बाहुकूर्पराभ्यां धृतं करोति, पट्टकं - बोलपट्टकं पडलं वा उभयकूर्परधृतं करोति, यदा चौलपट्टकः सच्छिद्रो भवति तदा पटलं गृह्णाति ।
पृथ् िठाणे ठाउं चउरंगुलंतरं फाउं ।
मुहपोति उज्जुहत्थे, वामम्मि य पादपुंणयं ॥ ५११ ॥ पूर्वोद्दिष्टमेष कायोत्सर्गस्थानं तस्मिन् स्थित्वा तथा पा [दस्य चान्तरं चतुरकुलं कृत्वा मुखपत्रिकां दक्षि स्तं कृत्वा वामहस्ते पादपुछनक - रजोद्दरणं कृत्वा कायोस्वर्गेण तिष्ठति ।
काउसम्म डिम्रो, चिंतेमुवा अईयारे । जामिप्यत्रेसो तत्थ उ दोसे मणे कुजा ।। ५१२ ।। पुनश्च कायोत्सर्गेण व्यवस्थितः चिन्तयेत् ' सामुदानिका नतीचारान् भिक्षातित्रारानित्यर्थः । कस्मादारभ्य चितयत्यतिचारान् ?-- निर्गमादारभ्य या जा तः अस्मिन्नन्तराले तत्र दोषा ये जातास्तान् मनसि क रोति स्थापयति चेतसि ।
,
ते उ परिसेवणार, अनुलोमा होति पिटवाए य पडिसेबवियाए एस्य तु चउरो भये भेगा ।।५१३॥ सांधाविचारान् प्रतिसेपनाउनुलोम्येन यचैव प्रतिसेविता स्वानुक्रमे कदाचिन्तिन तथा विपडणार ति) विकटना लो ना तस्य चानुलोमा चिन्तयति तदुकं भवति" पढमं लडुम्रो दोस्री पडिसेवि पुष बडो वहुतरो, चिंते एवमेवं ततश्च प्रतिसेवनाया अ कृतम्, आलोचनायामपि धनुकूलमेव यतः प्रथमं घुको दोषा आलोच्यते नईहर नदत्तम इति प
"
For Private & Personal Use Only
39
www.jainelibrary.org

Page Navigation
1 ... 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652