Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1632
________________ भोगाभिस्संग अभिधानराजेन्द्रः। भोत्ता भु०२०४ उ० । | भोगोपभोगपरिमाण-योगोपभोगपरिमाण-न । सकृद् भुभोगामिस-भोगाssमिष-10 1 भुज्यन्ते इति भोगा:मनोशश ज्यत इति भोगः-अन्नमाल्यताम्बूलविलेपनोद्वर्तनस्नानग्दाऽऽयः,ते व ते प्रामिषं चात्यन्तगृद्धिहेतुतया भोगाऽऽमि. पानाऽऽदि । मुहुर्मुहुर्भुज्यत इत्युपभोगः-वनितावस्त्रालङ्कार. पम् । शब्दाऽऽदिविषयाऽऽस्मके आमिषे, उत्त। गृहशयनासनवाहनादि । भोगचीपभोगश्च भोगोपभोगी, भोगामिसदोसविस-वे हिअणिस्सेयमबुद्धिवोच्चस्थे । तयोभौगोपभोगयोः परिमाणं संख्याविधानं यत्तथा । द्वितीये वाले य मंदिए मू-टे बज्झइ मच्छिया व खेलम्मि ॥५॥ गुणवते, ध० । भुज्यत इति भोगा मनोहाः शब्दादयःतेच ते आमिषं च। भोगोपभोगयोः संख्या-ऽभिधानं यत्स्वशक्तिः। त्यन्तगृद्धिहेतुतया भोगामिषं तदेव क्षयत्यात्मानं दुःखलक्ष. भोगोपभोगमानाऽऽख्यं, तद् द्वितीयं गुणव्रतम् ॥३१॥ राविकारकरणेन भोगामिषदोषस्तस्मिन् विशेषेण सनोनि सकढुज्यत इति भोगः-अन्नमाल्यताम्बूलविलेपनोद्वर्तनमग्नो भोगाऽऽमिषदोपविषयः, यद्वा-भोगाऽभिषस्य दोषा भोगाऽमिषदोषास्ते च तदासक्तस्य विचित्रक्लेशा अपत्यो. स्नानपानाऽऽदि,पुनः पुनर्भुज्यत इति उपभोगः-वनितावस्त्रास्पत्तौ च तत्पालनोपायपरतया व्याकुलत्वाऽऽदयस्तैर्विषयो लङ्कारगृहशयनाSSसनवाहनाऽऽदि , (ध) भोगचोपभोगश्च भोगोपभोगौ, तयोभौगोपभोगयोः यत् संख्याविधानं परिविषादं गतो भोगाऽऽमिषदोषविषमः । श्राह च माण करणं भवति, कुतः, स्वशक्तितः निजशक्त्यनुसारेण "जया य कुकुटुंबस्सा, कुतत्तीहि विहम्मद। हत्थीव बंधणे बद्धो, स पच्छा परितप्पति ॥१॥ तद्भोगोपभोगमानाऽऽयं भोगोपभोगपरिमाणनामकं द्वितीयं पुसदारपरिकियो, मोहसंताणसंतो। गुणवतं शेयम् । आवश्यके स्वेतवतस्थोपभोगपरिभोगवतपंकोसनो जहा नागो, स पच्छा परितप्पा ॥२॥" मिति नामोच्यते । तथा च सूत्रम्-" उपभोगपरिभोगवए (हीअनिस्सेयसबुद्धिवोच्चत्थ ति ) हित एकान्तपथ्यो दुविहे पाते । तं जहा-भोप्रणतो कमाओ अति।" एतनिःश्रेयसो मोक्षोऽनयोः कर्मधारये हितनि:श्रेयसः । यद्वा. वृत्तियथा-उपभुज्यत इत्युपभोगः , उपशब्दः सकृदर्थे व. हितो यथाभिलषितविषयावाप्स्याऽभ्युदयो निभ्रेयसः स एव सते, सकृद्रोग उपभोगः, अशनपानाऽऽदे, अथवा-अन्ततयोर्द्वन्त तश्च तत्र तयोर्वा बुद्धिस्तत्प्राप्युपायविषया म. भौग उपभोगः माहाराऽऽदे, उपशमोऽत्रान्तर्षचनः । परितिस्तस्यां विपर्यस्तो विपर्ययवान् सा वा विपर्यस्ता यस्य स भुज्यत इति परिभोगः। परिशब्दोऽसतगृत्तौ वर्तते, पुनः हितनिःश्रेयसबुद्धिविपर्यस्तः विपर्यस्तहितनिःश्रेयसबुद्धिर्वा. पुनोगः परिभोगी बनाउथे , बहि गो वा परिभोगी वविपर्यस्तशम्मस्य तु परनिपातः प्राग्वत् । पा-विपर्यस्ता सनालङ्काराऽऽत्र परिशब्दो बहिर्वाचक इति। एतद्विषयं हिते निम्मेषा बुद्धिर्यस्य स तथा, बालवाहः (मंदिर सि)| व्रतम् उपभोगपरिभागवत व्रतम् उपभोगपरिभोगवतम् । तथा च प्रकृते निपातासूत्रस्वाम्मम्दो धर्मकार्यकरणं प्रत्यनुपतो मूटो मोहाकुलि. मामनेकार्थत्वात् उपभोगशब्दः परिभोगार्थस्तरसमभिव्यासमानसः स एवंविधः। किमिस्याह-बध्यते श्लिष्यतेऽर्थात् हारेण च भोगशब्दस्योपभोगे निरूढलक्षणेति न कश्चिविरोध नानाऽऽबरणाऽऽदिकर्मणा मक्षिकेच खेले श्लेष्मणि रजसेति इति ध्येयम् । बद्विविध-भोजमता, कर्मतश्च । उपभोगम्यते,इमरभवति-यथाऽसौ तस्निग्धतागन्धाऽऽदिभिः गपरिभोगयोरासेवा विषययोस्तुविशेषयोरुपार्जनोपायभूराकम्पमाणा त मज्जति मग्ना बरेएषादिना बध्यते,एवं ज. तकर्मणां बोपचारातुपभोगादिशब्दवाच्यानां व्रतमुपभो. तुरपि भोगाऽऽमिषे मग्नः कर्मणति सूत्रार्थः। उत्त०८ ०। गपरिभौगवतमिति व्युत्पत्तेः । ध०२ अधिक। भोगासंसप्पभोग-भोगाऽऽशंसामयोग-०।भोगागन्धरस. (ततिचारा 'उपभोगपरिभोग' शम्दे द्वितीयभागे ६०२ स्पर्शाहलेषु मनोहा मे भूयासुरिति भोगाऽऽशंसाप्रयोगः । पृष्ठे गताः।) प्रथ तान्येव नामतः श्लोकमयेनास्थाot. ठा०।जन्मान्तरे चक्रवर्ती स्याबासुदेवो महामायड वृत्तयोऽजारविपिना-नोभाटीस्फोटकर्मभिः। लिकस्सुभगो रूपधानित्यादि भोगाऽशंसाप्रयोगः। प्राशंसा. प्रयोगभेदे, श्राव०६अ। बणिज्याका दन्तलाक्षा-रसकेशविषाऽऽश्रिताः ॥५२॥ भोगासा-भोगाssशा-स्त्री०।गन्धाऽऽदिप्राप्तिसंभावनायाम, यन्त्रपीडन निर्ला-छनं दानं दवस्य च । भ०१२ श०५ उ० स०। सरःशोषोऽमतीपोष-श्चेति पञ्चदश त्यजेत् ।। ५३ ॥ भोगिद्धि-भोगड़ि-स्त्री०। “सा भोगिड्डी गिझा,शरीरभोग. कर्मशनःप्रत्येक संबध्यते प्रकारकर्म विपिनकर्म अनःम्मि जाइ उवभागो।" इत्युक्तलक्षणे ऋद्धिभेद,ध०२ अधिः । कर्म भाटीकर्म स्फोटकर्मेति, तैर्वृसय आजीविका अङ्गारकभोगत्तम-भोगोचम-पुं०। भोगैरुत्तमो भोगोत्तमः । प्रश्न०४ माऽऽदिवृत्तयः, तत्र कर्मक्रिया करणमिति यावत् । ध० २ आश्रद्वार। सर्वोत्तमभोगभोक्तरि, तं०। अधि। भोगुत्तमगरलक्खण-उत्तमभोगगतलक्षण-न । उत्तमाश्च ते भोशा-भक्त्वा-प्रव्य० । 'भोऊगा' शब्दार्थे, प्रा०२ पाद । भोगावोसमभोगाः उत्तमशनस्य विशेषणस्याऽपि परनि. भोसए-भोकम-अन्य० । भोजनं कर्तुमित्यर्थे, प्रा०४ पाद । पातः प्राकृतत्वात्। तद्गतं तस्संसूचकं लक्षणं तथा । उस- प- विभोजनीये, प्रा०४पाद । मभोगसूखके स्वास्तिकाऽऽदिके लक्षणे, उसमभोगसूचकस्थस्तिकाऽऽविलक्षणोपेते च । त्रि० जी०३प्रति०४अधिoभोता.भोक्त-त्रि भोजनकरि, भाव०४०। १०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652