Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1627
________________ भाषा (१६०४) भोग अभिधानराजेन्द्रः। भोगपुर वि परिसकारपरक्कमेण वि अमायराई विउलाई भोगभो-हाय विनिवर्तेत भोगेम्यो बन्धैकहेतुभ्यः, तथा धुवमप्यायुः गाई जमाणे विहरित्तए, तम्हा भोगी भोगे परिश्च पमाणे | परिमितं संवच्छरशताऽऽदिमानेन विज्ञायात्मनो विनिमहानिअरे महापअवसाणे भवइ । आहेाहिए णं भंते ! मण वर्तेत भोगेभ्य इति सूत्रार्थः। दश०८०२ उ० । धने , देहे. स्से जे भषिए अप्लयरेसु देवलोएम एवं चेव जहा छउम बाच०। भोगः शरीरमिति । जं० २ वक्षः। तं०। ०। झा। सर्पफणे, शा०१ श्रु०८ अ० अर्श प्राधच् । सप्पे, वाच । स्थे०जाब महापञ्जवसाणे भवइ । परमाहोहिए णं भंते ! भोगाईत्वाद् भोगः । कल्प० १ अधि० ७क्षण । आदिराजेन मणुस्से जे भविए तेगव भवग्गहणेणं सिजिझसए. ऋषभदेवेन गुरुत्वेन व्यवस्थापिते कुलाऽऽर्यभेदे , तद्वंजाव अंत करित्तए । से गुण भंते ! से खीणभोगी सेस शजे च । अनु० । स्था० । भोगा भगवतो नाभयस्य राज्यजहा बउमस्थस्स वि । केवली णं भंते ! मणुस्से जे भविए काले ये गुरव प्रासन् तवंशजा अपि तदव्यपदेश्याः । स्था० ३ ठा० १ उ० । “भोगकुलाणि वा।" भोगा राशः पूज्यस्था. तेणेष भवगहणणं एवं जहा परमाहोहिए. जाव महा नीया इति । श्राचा०२६०१चू. १०२०।शा० प्रा० पजवसाखे भवइ । (सूत्र-२६१) मा प्रश्ना भ०। प्रशााकल्प०००। उपयोगे, वृ० "बउमस्येणं"इत्यादिसूत्रचतुष्कं.ताच-(से एवं भंते से उ०२ प्रक। जीजभोगि सि) (सेसि)मसी मनुष्यो नूनं निश्चितं भद-भोगअरियत्ता-भोगातिरिक्रता-स्त्री० भोगाऽऽधिक्ये, ध० त!(सेसि)अयमः, अथशब्दश्व परिप्रश्नार्थ:। (खीणभो- २ प्रधि० । गिति) भोगा जीवस्य यत्रास्ति तद्भोगि शरीरं तत्क्षीणं त. शरार तताण त भोगंकरा-भोगकरा-स्त्री० । अधोलोकवास्तव्यायां स्वनामपारोगाऽऽविभिः यस्य सक्षीणमोगी क्षीणतनुर्दुबेल इति या ख्यातायां दिक्कुमार्याम् , प्रा० म०१ अातिका जं०। बत् ।। णो पभुसिन समर्थः ( उट्ठाणणं ति ) ऊभिष श्रा०क०स्थाका प्रा० चू०। मेन (कम्मेण ति) गमनाऽऽदिना (घलेणं ति ) देहप्रमाणेन (बारिएणं ति) जीवघलेन पुरिसकारपरकम ति) पुरुषा. भोगंग-भोगान-न० 1 रूपाऽऽदिके, "अङ्गाभावे यथा भौगोडभिमानेन, तेमेष पसाधितस्वप्रयोजनेनेत्यर्थः । (भोगभोगाई तात्विको मानहामिता" प्रजानां भोगानां रूपषयोवित्ताss. ति)मनामशधाउदीन ( से पूर्ण भंते ! पयमटुं एवं वयह) व्यत्वाऽऽदीनां वात्स्यायनोक्लानामभावे सति यथो भोगोऽताअथ निधितं भवम्त पतमनन्तरोक्कमर्थम् एवममुनैव प्र स्विकोऽपारमार्थिकः। द्वा० १४ द्वा०। यथोक्तम्-"रूपवयोवै. कारण पदय यूपमिति प्रश्नः। पृच्छतोऽयमभिप्रायः-यच चक्षण्यसौभाग्यमाधुय्यैश्वाणि भोगसाधनम्।" यो०बि० सौम प्रभुस्तदास भोगमोजनासमर्थवान भोगी, अत ए. पं० सं०। नो भागस्यागीयताक निर्जरावान् । कथं या देवलोकगः भोगतराय--भोगान्तराय-न० । यदुदयवशारसस्यपि विशिष्टा• मनपर्यषसानोऽस्तु उत्तरंतु-(नोण? समढेसिकस्मात् हाराऽदिसंभवे असति च प्रत्याख्यानपरिणामे वैराग्ये वा पत्ता (पभू से सिसक्षीणभोगी मनुष्यः ( अन्नतराई | केवलकार्पण्यानोत्साहते भोक्त सभोगान्तरायमित्युक्तलक्षणे ति) एकतरान् कोभिक्षीणशरीरसाधूचितान् , एवं चोचित- अन्तरायकर्मभेदे, प्रशा. २३ पद । कर्मपं० सं० स०। मोगमुक्तिसमर्थवानोगित्वं तत्प्रत्याख्यानाच्च तस्यागित्वंभोगकामि-भोगकामिन--पुं० । भोगाभिलाषिणि , सूत्र० १ ततो निर्जरा, ततोऽपि च देवलोकगतिरिति । (पाहोहिपणं ति)माधोऽअधिक: नियतक्षेत्रविषयावधिज्ञानी ( परमाहो. | श्रु०४ अ०२ उ०। भोगकिरिया-भोगक्रिया-स्त्रीका भोगकरणे, "भोगकिरियासु हिएणं ति) परमाधोवधिकहानी, अयं च चरमशरीर एव । भवतीत्यतमाह-(तेणेष भवग्गाणेणं सिभित्तय स्याति रूवाइकप्पं।" पं० सू०४मत्र० । भ०७०७ उ०। भोगकुल-भोगकुल-न० । राक्षः पूज्यस्थानीये कुल , प्राचा. भोगापेक्षा दुःखाय भवति । तथा चोक्तम् २ श्रु० १० १०२ उ०। "भोगे भषयवंता, पति संसारसागरे घोरे । भोगत्थ--भोगार्थ-ना भोगते, "भोगत्याए जेऽभियावना।" भोगीह निरषयक्सा , तरति संसारकतारं ॥१॥" इति । सूत्र०१ श्रु०२५.३ उ०।। सूत्र०१०म०। भोगट्टि (न)-भोगार्थिन-त्रि०। मनोशगन्धरसस्पर्शार्थिनि, "धर्मादपि भवन भोगा, प्रायोऽनीय देहिनाम् । नि० चू० १६ उ०।ौकाशा बन्दनादपि संभूतो, दहत्येव हुताशनः ॥६॥"द्वा० २३ द्वा०। भोगपब्वइय-भोगपत्राजित-पुं०। भोगो य मादिदेवेन गुरुत्वेन. (व्यापया 'थिरा' शब्दे चतुर्थभागे २४११ पृष्ठे गता) व्यवहतस्तवंशजश्य भोगः, भोगः सन् प्रत्रजितो भोगप्रवभोगेभ्यो निवृत्तिबावश्यं कार्या। तथा च सूत्रम् जितः । भोगवंशजे प्रवजिते, औ०। भोगपाय-भोगपात-पुं० । भोगनाशे, स्था०५ ठा०२ उ०। मधुवं जीवियं नवा, सिद्धिमगं पियाणिया। भोगपुत्त-भोगपुत्र-पुं०। मादिदेवस्थापितगुरुवंशजे कुमारे, विणियट्टिज भोगेसु, पाउं परिमियऽप्पणो ॥ ३४ ॥ अभवम् अनिस्पं मरणाशकिजीवितं सर्वभावनिबन्धनं ! ओ०। हावा, तथा सिद्धिमार्ग सम्यग् दर्शनशानबारिवलक्षणं वि. भोगपुर-भोगपुर-न० । स्वनामयाते पुरे, पत्रस्पेन महेन्द्रण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652