Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
मेय
अ० । स्वामिनः पदातिषु पदातीनां च स्वामिम्यविश्वासोत्पादनं मेव इति विपा १ ० ३ ० अर्थ योनिभेदे च । स्था० ३ ठा० ३ उ० । उक्तं च-" स्नेहरागापनयनं घत्पादन तथा विधः स्मृतः ॥ ४ ॥ " संघर्षः स्पर्धा, संतर्जन चास्या. स्मन्मित्रविप्रस्य परित्राणं मतो भविष्यतीत्यादिरूप - मिति | स्था० ३ ठा० ३ उ० । न्यायमतोक्ने अन्योन्याभावे च। यथा घटात् पटस्य भेदः तादात्म्येनाभाषः । वाच० । मेदानामापादिका रात्री च जीवहिंसादिपरा विशेषाः । विशे० ।
भेयता - भेदयित्वा - अव्य० भेदं कारयित्वेत्यर्थः । स्था० ।
६ ठा० ।
(१६००) अभिधान राजेन्द्रः ।
[झा० म० । कल्प० । अत्रा० । प्रा० चू० । महाढक्कायाम् भ० ५० ४ उ० । ढक्काऽऽकृतिके वाद्यविशेष, ro | महाकालायाम्, श्री० दुन्दुभ्याम् दर्श० १ तस्व । प्रश्न० पटहे, " रवः प्रगल्भा ऽऽह त मेरिलम्भवः ।" ततः शखाश्च भेर्यश्च । " वाच० ।
"
6
66
भेरी-मेरी स्त्री० । 'भेरि ' शब्दार्थे, जं० ३ वक्ष० । भेरुंड - भेरुण्ड- पुं० । निर्विषे सर्पभेदे, उत्त० । भद्दय नेव होय, पाया महाणि मद्दओ सविसो इम्पो तस्थ मुम्बई ॥ १ ॥ " उत्त० १२ अ० । चित्रके, दे० ना० ६ वर्ग १०८ गाथा । भारुण्डपक्षिणि, दे० ना० ६ वर्ग १०६
गाथा ।
रके, विशेषणे च । वाख० । व्य० १ उ० नि० चू० । ('मिशब्देऽस्मिमेव मागे १५६४ पृष्ठे व्याचच्या मता ) भेषण-भेदन जि मेदयति । भिक्षू-शिष्युः । विरे बने विशेषचडिही, तसेच पुं०म० भि भेरुताल भैरुताल पुं० वृक्षविशेष, "तत्य तत्थ बहुवे भेभाषेद विदारणे, वाच० व्य० १ ३० द्वैधीभाषइतालवणाई ।” जं० २ बक्ष० । पाइने ८० नि० ० प्रश्न० अनु० । । । । " एगे भेयणे।" भेदनं कुन्ताऽऽदिना, अथवा भेदनं रसघात इस्येकता च विशेषाऽविषक्षणादिति । स्था० १ ठा० । हा० ॥ स्फोटने, स्था० ५ डा० १० । कुषणयमादी भेदो । 'मेकादिनिय घटा 35दिभेदनम्। ०४० न० सू० १ ०५ ० २७० ।
भेलता-मेलित्वा अध्य० स्वपातिमिर्मियात् कारणिकान् फत्त्यर्थे स्था० ६ ठा० ।
कु
भेली - देशी - आशाबेडाबेटी, दे० ना० ६ वर्ग ११० गाथा । मेसज भैश्य-म० भेषजमेच, भिषजः कर्म वा व्यम् ।
व्या पध्ये, आहारविशेषेा० २०
०२ ८ अ० श० । उपा० । " ओोसह मेसज मत्तपाणपण पडियारं करेमाणो विहरह। " ० १ ० १३० । औषधमेकस्यरूपं मेप द्रव्यसंयोगरूपम् । अथवा शोषचमे कानेकद्रव्यरूपं भेषजं तु पथ्यम् । ज्ञा० १४० १३ प्र० । प्रा० प्र० औपचमेकाऽयं नैषज्यं तु समुदाय पम् । अथवा - औषधं तुफलाऽऽदि, भैषज्यं पथ्यम् । औ० । दशाविपा० भीषधानि केवलद्रव्यरूपाणि परुिपयो गीनि वा भैषज्यानि सांयोगिकानि श्रन्तभौग्यानि वा । ग० १ अधि० । ज्ञा० ॥
भेसजग- भैषज्यगण - पुं० । घौषधसमूहे किं पुरा भे सजगणो, घेतब्बो गिला रक्खट्टा ।" व्य० ५३० । मेसजदाय भैषज्यदान १० पथ्यविधाण - - । च। पञ्चा० ४ विव० ।
औषधदाने
भेसण - भीषण - न० । वित्रासने, पृ० ३ उ० । " तुरियं से मेसराद्वाट" भीषणार्थम् आ०म० १० भेसाग-भीषणक — त्रि । भयजनके प्रश्न० ३ ०
|
मेकर - मेदकर- त्रि० । भेदनकारिणि, औ० । प्राया० । घेन कृतेन गह्रस्य मेदा भवति ततदातिष्ठत इति । दशा० १ अ० । भेयग-भेदक- त्रि० । भिक्षू एवुल् । रेचके, बिदारके, भेदका
"
"
भेषपरिणाम मेदपरिया । पुं० परिणामभेदेष मे परिणामः जण्डप्रतरचूर्णका अनुसडिको करिकाभेदेन पञ्चचैव सू० १ ० १ ० १ ० । स्था० । ( खण्डाSSदिरूपप्रतिपादकं गाथाद्वयम् पासपरिचाम' शब्देऽस्मिमेव भागे ११०८६ पृष्ठे गतम्) मेवितिकार - मेदविमूर्तिकारक- पुं० मेि विमूर्ति विकृतनयनादि
वितराऽऽकृतिः, ये कारक चारित्रभेद विकृतरीत्य
प्रश्न० २ सम्ब० द्वार ।
भेदविमुक्तिकारक- त्रि० । विमुक्ते मोक्षमार्गस्य भेदकारकः । मुमेहकारक इति वाच्ये राजदन्तादिषु दर्शना भेद विमुहिकारकः । मोक्षमार्गस्य भेदकारके. प्रश्न०२ सम्बद्वार | भेषसमावय-भेद समापन - त्रि० । मते द्वैधीभाषं प्राप्ते, डा०
१ ० १ ० । स्था० उपा० । भेरंड - भेरड - पुं० | देशभेदे, जी० ३ प्रति०४ अधि० । भेरंडिक्खु - भेरडेतु-पुं० । भेरडदेशोद्भवे तुभेदे, जी०
३ प्रति०४ अधि० ।
भैरव-भैरव-म० । भीरोरिदम् अय् । सिंहाऽऽदिसमुत्थे भये,
Jain Education International
66
भेसय जं०] २ पक्ष० । कल्प० । भयानके, आाखा० १ ० ६ ० २ उ० | आ० म० । सूत्र० । ज्ञा० । भैरवा अत्यन्त साध्यलोस्पादकाः । उत०] १५ अ० भयानकं तं विजीवि आम्रो, वारिताओ वा ववशेवे।" नि०यू०१६ उ० । भयसाधादिसिद्धं भयानके रसे श तारभेदे, रागभेदे च । वाख० । मेरि-मेरि-स्त्री० । ढक्कायाम्, जं० ३ वक्ष० । रा० । जी० ।
-
-
-
For Private & Personal Use Only
66
द्वार ।
भेसय भेषज - न० । भेष-भक्ष भेषं रोगभयं जनयति । औषधे, वाच० । नि० चू० १३० । विशे० ।
-
www.jainelibrary.org

Page Navigation
1 ... 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652