Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1626
________________ भेसिय अभिधानराजेन्द्रः। भोग भेसिय-भेषित-त्रि० । भयं प्रापिते, भाष०६अ। पालने , ज्योतिषोक्ने प्रहाणां तत्तद्राशिस्थिती भूम्याविषपभो-भोम्-अव्य० । सम्बोधने , बाच०।" इति भो :- भद्रव्यविनियोगे, यथेष्टविनियोगे च ।" बन्धूनामविभकानां, ति भो सिते अमममस्स किया करणिजाई पच्चणुभ भोग नैव प्रदापयेत्।" इति स्मृतिः। वाय० । योगशास्त्रोक्ने सत्यपुरुषयोरभेदाभ्यवसाये च । तदुक्तम्-"सवपुरुषयोषमाणा विहर।" इत्येतत्कार्यमस्ति । भोशनश्वाऽऽमन्त्रण रत्यम्तासङ्कीर्णयोःप्रत्ययाधिशेषो भोगः परार्थः स्वार्थसंयमा. इति । भोति भोति ति परम्पराऽऽलापानुकरणम् । भ० ३ त्पुरुषहानमिति ।"द्वा०२६ द्वा० । भुज्यते इति भोगः। इन्द्रिश०१उ.माचा० प्रा० चू०। व्य० । सूत्र० । ल० । यमनोऽनुकूले शब्दाऽऽदिके विषये, यो०वि०। सूत्र। उत्त०। दश। रा० । ध. । उत्त० । शा० । भोरित्या पश्चा०।०प्र० । स्था० ध०। जं०। विपा।दशा प्रक्षा। मन्त्रण इति । भाचा.१९०६.१उ. । प्रश्ने । वि. कल्पका भामा० मा सस्पर्शाऽदिके विषये, उन.. पादचापाचा ५० प्रावजी० कामी शब्दरूपे, भोगा गम्धरसभोश-भोग-पुं०। सर्पफणायाम, "भोश्रो फणा फणस्थे।" | स्पर्शाः। स्था०४ ठा० १3० । श्राव.। भी०। तं०।"भोगेपाइना० १५१ गाथा। भाटी, दे० ना.६ वर्ग १०६ गाथा हि संखुडे।"भोगा गन्धरसस्पर्शातेषु मध्ये संवृद्धा वृद्धि भोड-धोगिक-पु. ग्रामप्रधाने, " गामणी भोइनो य मुपगतः।भ०१श ३३ उ० । भातुकापासून गामवई।" पाइना० १०४ गाथा। देना। काविहा णं भंते ! भोगा पमत्ता । गोयमा ! तिविहा भोर(स)-भोगिन-पुं०। भोग अस्त्यर्थे इनिः । सर्प, नृपे, भोगा पपत्ता । तं जहा-गंधा, रसा, फासा। प्रामाध्यक्ष, नापिते च । भोगयुक्त, त्रिभोगवदहयः । सर्पे, भुज्यते सकृदुपयुज्यत इति भोगः । सकृदुपभोग्ये पुष्पाss. भोगयुक्त, त्रिकाबाचाकामिनि, द्वा०१५ वायो.बि०।। हाराऽऽदिके विषये, भ०७ श०७ उ०। भोजिन-पुं० । भुक्त, इत्येवंशीलो भोजी । भ०२ श०१ उ०। रूवी भंते ! भोगा अरुवी भोगा। गोयमा!रूवी भोगा नो भोक्तरि, माव०४ अ० । राजनि , व्य० ५ उ० । ग्रामस्वामि- अरूवी भोगा। सचित्ता भंते ! भोगा,प्रचित्ता भोगा । गोनि, व्य०७ उ०। यमा सचित्ता वि भोगा,अचित्ता वि भोगा। जीवाणं भंते ! भोइकुल-भोजिकुल-न। राजकुले, व्य०५०। भोगा पुच्छा?।गोयमा! जीवा वि भोगा,मजीवा वि भोगा। भोडग-मौगिक-पुं० । भोगेन विशिष्टनेपथ्याऽऽदिना परति जीवाणं भंते ! भोगा, अजीवाणं भोगा । गोयमा ! भोगिकः । नृपतिमान्ये प्रधानपुरुषे, उत्त०१५५० ग्रामस्वा. जीवाणं भोगा, नो अजीवाणं भोगा। मिनि, वृ०१ उ०२ प्रक० । निचू । भोग इन् कः । भोगवं (कविमित्यादि ) भुज्यन्ते शरीरेण उपभुज्यन्ते इति भोशोवे च । विषयभोक्तरि, त्रि०। उत्त०१५म०। १०। भोइणी-भोगिनी--स्त्री० स्वामिन्याम् , नि० चू० १० उ० । गाः विशिष्टगन्धरसस्पेशद्रव्याणि , (रूर्षि भोग ति ) रूणि णो भोगा नो अरूपिणः, पुद्रलधर्मत्वेन तेषां मूसस्वादिति । भोइत्ता-भोजयित्वा-अन्य। भोजनं कारयित्वेत्यर्थे, उत्त (सचितेत्यादि)सचित्तामपि भोगा भवन्ति गम्धादिप्रधान अ० स्था। जीवशरीराणां केषाश्चित्समनस्कत्वात्। तथा प्रचित्ता अपि भोइया-भोजिका-स्त्री० । भोजयति भारमिति भोजिका। भागा भवन्ति,केषाश्चिद्रन्धाऽऽदिविशिष्टजीवशरीराणाममन. पृ०१ उ०२प्रक० । भाायाम् . ग०२ अधिक। व्या वृ० । स्कत्वात्. (जीया विभोग ति) जीवशरीराणां विशिष्टगन्धा. महिलायां च । बृ०१उ०३ प्रक अदिगुणयुक्तस्वात्. (अजीवा वि भोग ति) भजीवद्रव्याभोज्या स्त्री० । वेश्यायाम् , व्य० ७ उ०। णां विशिष्टगम्धाऽदिगुणोपेतत्वादिति । भ०७ श०७ उ०। भोई-भवती-स्त्री० ।भा-स्वतुः। कीप् । युष्मदर्थे , " जहा| उक्तं हि-"सति भुज्जति सि भोगो,सो पुण माहारपुष्फमाय भोई तणुयं भुयंगो।" उत्स०१४ म० । मिओ।" उस०३३ मा कर्म०पं०सं० श्रा०प्रहा। भो गाःसचन्दनवादित्राऽपयः। सूत्र.२धु०१५. भोगोऽत्र भोऊण-भुक्त्वा -अव्य० । मोजनं कृत्वस्यर्थे, "स्व-व-- माल्यताम्बूलविलेपनोद्वर्तनस्नानपानाऽऽदिः । ध०२ अधिक। भ्यां चछजझाः कश्चित्"।८।२।१५॥रति प्राकृतसूत्रेण भुज्यन्ते शरीरेणोपभुज्यते इति भोगा। विशिष्टगन्धरसस्पर्श तस्य पाचप्रा०२पाद । हरभुजमुचां तोऽस्यस्य"॥८। द्रव्येषु,भ०७२.७ ३० । माधारे घम् । भोगाऽऽधारभूते ४।२१२॥ इति प्राकृतसूत्रेणैषामन्स्यस्य ना स्क्वातुम्तव्येषु । वस्तुनि, स्त्री० । शरीराऽऽदी, सा. १९०१०। जं०। प्रा०४पाद । उत्त-सत्रापश्चा०।। भोग-भोग-पु. भावे-घम् । भोजने,स्था०३ ठा०३ उ० । बि छउमस्थे सं भंते ! मणुस्से से भविए अपयरेसु देवलोपाके, पञ्चा० विषयेषु भोगकियायाम, स्था० १० ठा० । भोग- एसु देवत्साए उववजिसए, सेणू भंते ! से खीणभोगी णो स्तदुपयोगेन सफलीकरणमिति । सूत्र० १६०३ १०२ उ०। पभूउहागणं कम्मेणं बलेणं वीरिएणं पुरिसकारपरकमेणं भोग इन्द्रियार्थसम्बन्ध इति । द्वा.२४ द्वा० । मदनकामे, का. विउलाई भोगभोगाई भुंजमाणे विहरित्तए । से पूर्ण मा इरुकारूपा मदनकामास्तु भोगाः । सूत्र०२ श्रु०१०।। शब्दाऽऽदिविषयाभिलाषे,माचा०१श्रु०२५०४ उ.मुखे, मंते एयपटुं एवं बयह? । गोयमा ! नो इणडे समढे, सुखदुःखाउनुभवे, पण्यत्रीणां भाटकाऽऽदिरूपे तने, पभू णं उहाणेण वि कम्मण वि बलेण वि वीरिएण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652