Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1617
________________ (१५६४) भुवणतिलय अभिधानराजेन्द्रः। भूगोल " इति विनयगुणेन प्राप्तनिःशेषसिद्धे भूकम्म-भूतिकर्मन्-न । भूत्या भस्मनोपलक्षणत्वान्मृदा धनदनृपातसूनोवृत्तमुच्चै निशम्य । सूत्रेण कर्म रक्षार्थ वसत्यादिपरिवेष्टनं भूतिकम : ग. २ सकलगुणगरिष्ठे लब्धविश्वप्रतिष्ठे, अधिः। वसतिशरीरभाएडकरक्षार्थ भस्मसूत्राऽऽदिना प. सुगुण इह विधत्त स्वान्तमश्रान्तभावाः ॥ ५७॥" रिवेष्टनकरणे, प्रव०७३ द्वार। तद्रूपे आभियोगिकभावनाध० २० १ अधि०१८ गुण । भेदे च । घ०३ अधिशा० । भूतिकर्म नाम यत् ज्वजुवणत्तियवंधु-भुवनत्रिकबन्धु-पुं०। जगत्प्रयबान्धवे, जीवा० रिताऽऽदीनामभिमन्त्रितेन क्षारेण रक्षाकरणम् ।" जरिया१ अधि। भूइदाणं, भूईकम्म विणिहिटुं।" इति वचनात् । व्य०१ उ.। भुवणमल्ल-भुवनमल-पुं०। कुसुमपुरनूपस्य हेमप्रभस्य सुते श्राव० । स्था। स्वनामख्याते राजकुमारे, सखा। (भुवनमल्लनरेन्द्रकथा 'चे. अथ भूतिकर्म व्याचष्टेइयबंदण' शमे तृतीयभागे १२६९ पृष्ठे गता।) भुषणवइ-भुवनपति-पुं० । भुवनाधिपे, सेन० । सौधर्मसुर भूईएँ मट्टियाए, सुत्तेण व होइ भूइकम्मं तु । त्यपदव्यपेक्षया यथा ईशानसुरवपदवी अधिका, तथा भुव. वसहीसरीरभंडग-रक्खा अभियोगमाईया ॥ १२॥ नपतिज्योतिषकव्यन्तराणामप्यन्योन्यं का पदवी न्यूना, का भूत्या भस्मभूतया विद्याभिमन्त्रितया मृदा वा पांशुलक्षणया व अधिकेति प्रश्ने, उत्तरम्-ध्यन्तरज्योतिष्कभवनपानां सूत्रेण वा तन्तुना यत्परिवेष्टनं तद्भूतिकर्मोच्यते । किमर्थमेवं यथोत्तरं बाहुल्येन महर्षिकत्वमिति पदव्यधिकताऽपि तथै. करोतीत्याह-वसतिशरीरभाण्डकानां स्तेनाऽऽद्युपद्रवेभ्यो र. बेति । २६३ प्र० सेन० ३ उल्ला। भुवनपतीनां भवनानिकुत्र क्षा तनिमित्तम् । अभियोगो वशीकरणम् , अादिशब्दात सन्तीति प्रश्ने, उत्तरम्-रत्नप्रभाया उपरिअधश्चैकं योजन ज्वराऽऽदिस्तम्भनपरिग्रहः। बृ०१ उ० २प्रक०। तत्र प्रा. सहस्रं मुक्त्वा विचाले सर्वत्र भवनानि सन्तीतिज्ञायते, यश्चित्तं यथा-"भूतीकम्मे लहुओ (२६१ गाथा)।" भूतिकयतोऽनुयोगद्वारसूत्रवृत्तिमध्ये भुवनपतिभवनानि नरकावा मकरे प्रायश्चित्तं मासलघु । व्य०१०। ज्वराऽऽदिरक्षानिसकपाश्वे कथितानीति बोध्यम् । १४३ प्र० । सेन०४ उल्ला, मितं भूतिदानं भूतिकर्म तत्रनिपुणस्तथा। निपुणपुरुषभदे, पुं० । स्था०९ ठा। भुवणसुंदर-भुवनसुन्दर-पुं०। तपागच्छभवे सोमसुन्दरसूरेः भूकम्पिय-भूतिकम्मिक-पुं०।भूतिकर्म ज्वीरतानामुपद्रशिष्ये स्वनामख्याते प्राचार्य, ग.३ अधि। . बरक्षार्थमस्ति यस्य सः। भूतिकर्मकारके, औ०। . भुवणिंदमूरि-भुवनेन्द्रसूरि-पुं०। चैत्रगच्छभवे स्वनामण्याते भूइग्गहण-भूतिग्रहण-न० । विभूतिलाभे, भस्माऽऽदाने च । प्राचार्य, “तत्र श्रीभुवनेन्द्रसूरिसुगुरुः।" वृ० ६ उ० । संथा। भुस-बुष (स)-न० । बुस्यते उत्सृज्यते 'बुस' उत्सर्गे; भूइपल-भूतिप्रज्ञ-त्रि० । भूतिः सर्वजीवरक्षा, तत्र प्रशा यकः। पृ० वा षत्वम् । तुच्छधान्ये , फलरहितधान्ये, वाच०। स्य । सर्वजीवरक्षाक्षे, उत्त० १२ १०। प्रवृद्धम, अनन्तशानप्रा०म०२० पति, मङ्गलप्रक्षे,भूतिशब्दो वृद्धी मङ्गले. रक्षायां व वर्तते ।भूभुसगर-बुसकर-पुं०। करभेदे. प्रा०म०२०। तिप्रशःप्रवृद्धप्रशः अनन्त ज्ञानवान् । तथा भूतिप्रशो जगद्रभुसडाहद्वाण-बुसदाहस्थान-न०। बुसदाहाऽऽधारे गृहे, "ज- क्षाभूतिशः । एवं सर्वमङ्गलभूतिप्रज्ञः। सूत्र०१ श्रु०६ ० । स्थ भुसं इति तं भुखडाहट्ठाणं ।" नि० चू०३ उन "नाणेण सीलेण य भूइपरणे।" सूत्र०१ श्रु०६ अ० । प्र. भुसुंढ-भुशुण्ड-न० शस्त्रभेदे, श्राचा० १९०११०५ उ० । शया श्रेष्ठे च । सूत्र०१७०६अ। खियां डीप् । भुशुण्डी। तत्रैवार्थे, शा०१७०१०। भूल-भूतिल-पुं०। तोसलिग्रामस्थे स्वनामग्याते इन्द्रजाभू-भू-खीभू सम्प०-क्विम् । पृथिव्याम् । गा० । कल्प। लिके, येन तत्रस्थदेवेन सुद्रकरूपं विकुळ संधिच्छेदे कृते गृहीतेन देवेन निवेदितः स्वामी बद्धो मोचितः । "मोपा अष्ट । कर्म। दश । एकसख्यायाम् , वाच । इंदजालिय, तत्थ महाभूतिलो नाम । " श्रा०० १० । भूम-भूत-पुं० । पिशाचे, "ढयरा पुणाइणो पि-प्पया परेया भूउत्तम-भूतोत्तम-पुं० । भूतभेदे, प्रज्ञा०१ पद।। पिसल्लया भूत्रा ।" पाइ० ना० ३० गाथा । जन्तुसामान्ये, भूगोल-भूगोल-पुं० । भूर्गोल इव । गोलाऽऽकारे भूमण्डले, "जन्तू सत्ता भूपा य" पाइ० ना०१५२ गाथा । यन्त्रवाहे, "मध्ये समन्तादण्डस्य, भूगोलो ब्योम्नि तिष्ठति। विभ्रादेना०६ वर्ग १०७ गाथा। णः परमां शक्ति, ब्रह्मणो धारणाऽऽस्मिकाम् ॥१॥” इति भअम-देशी-कृष्टखलयशे, देना०६ वर्ग १०७ गाथा। सूर्यसिद्धान्तः । वाच०। भूइ--भूति-खी• भू-क्लिन् । भवने , भस्मनि, वृ०४ उ०।। भूगोलस्य चलाचलत्वमाचाराने यथाविभूती, संथा। पं०व०। रा० । वृद्धौ, मङ्गले , रक्षायाम् . सूत्र०१०६अ।अणिमाऽद्यष्टाधिश्वय्ये, शिवाभस्म- इहमंगसि पायारगोयर नो सुनिसते भवति, ते इह श्रानि, भूतण, सम्पत्ती, जात्याम् , वृद्धिनामोषधे च । बाच० ।। रंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणो यावि भूइंद-भूतेन्द्र-पुं० । सुरूपाऽऽख्ये भूतानामिन्द्रे, स्था० ४ ठा० सपणुजाणमाणा, अदुवा अदिनमाययंति, अदुवा वायाउ विउज्नंति तं जहा-अस्थि लोए१, नस्थि लोए२, धुवे लोए Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652