Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1615
________________ भुयग भुयगावई अभिधानराजेन्द्रः। भुवणतिलय -अजगवती--स्त्री० । ' भुयगवई' शब्दार्थे, भ०१० भुल्लुंकी-भस्लुकी-स्त्री. । शृगाल्याम् , " भुल्लुकी य भसुत्रा श०५ उ०। महासहा ।" पाइ. ना० १२७ गाथा। भुयगीसर-भुजगेश्वर-पुं०। नागराजे, तं० । “भुयगीसरवि-भुव-भुवर-अव्य० । भू-अरु वुन् कि । भुवल्लोंके, तिर्यगलो. पुलभोगादाणफलिहउच्छूढीहवाह ।" औ० । जी०। के, गावाच०। भुयगेसर-भुजगेश्वर-पुं० । 'भुयगीसर' शब्दार्थे, औ०। भुवण-भुवन-न० । भवत्यत्र । भू-क्युन् । जगति. जने, प्रा. भुयपरिसप्प-भुजपरिसर्प-पुं०।भुजाभ्यां परिसर्पन्तीति भुजा काशे, चतुर्दशसंख्यायां च । वाच. जलतरवे, गा। परिसर्पाः । अहिनकुलाऽऽदिके,अनु० । स्था। जी० । प्रज्ञा भुवणगुरु-भुवनगुरु-पुं० । त्रिभुवननायके, पश्चा० २ वि. अधुना भुजपरिसानभिधित्सुराह व०। त्रिभुवनबान्धवे, पञ्चा०२ विव० । जगज्ज्येष्ठे, पञ्चा० से किं तं भुयपरिसप्पा । शुयपरिसप्पा अणगविहा परम. विव०। त्रिभुवनानुशासके, दर्श० ३ तत्त्व । “भुवणगुरूता । तं जहा-ण उला, सेहा, सरडा, सल्ला, सरंट्ठा, सारा, ण जिणाणं, विसेसओ एयमेव दट्टब्वं । "पश्चा०४ विव० । खोरा, घरोइला, विस्संभरा, मुसा, मंगुसा, पइलाइया, तीर्थकरे, "भुवणगुरुणोवगारा,पमाययं नावगच्छति ।" पंव. ५द्वार । "भुवणगुरुजिणि दगुणापरिणाए।" पञ्चा० ७विव० । छीरविरालिया, जहा चउप्पाइया, जे यावन्ने तहप्पगारा, | भुवणचंद-भुवनचन्द्र-पुं० । चैत्रगच्छभवे स्वनामख्याते प्रा. ते समासो दुविहा परमत्ता । तं जहा-समुच्छिमा य, चाये , "श्रीभुवनचन्द्रसूरि-गुरुरुदियाय प्रवरतेजाः।" ध. गम्भवतिया य । तत्थ णं जे ते संमुच्छिमा ते सव्वे न- र० ३ अधि०७ लक्ष०। पुंसगा, तत्थ पंजे ते गम्भवतिया, ते णं तिविहा प- भुवणच्छरग-भुवनाऽऽश्चय्ये-त्रि० । भुवनाद्भुते, "भुवणच्छे. सत्ता । तं जहा-इत्थी, पुरिसा, नपुंसगा । एएसि णं ए. त्यभूया, "भुवनाऽऽश्वर्य्यभूता भुवनाद्भुतभूतः । पञ्चा० विव०। बमाइयाणं पअत्तापज्जत्ताणं भयपरिसप्पाणं नव जाइकु भुवणणाण-भुवनज्ञान--न । सप्तलोकशाने, "सूर्वे च भुषलकोहिजोणिप्पाहसयसहस्सा हवंतीति मक्खायं । सेत्तं नशानम।" सूर्ये च प्रकाशमये संयमाद् भुवनानां सप्तानां भुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणिया । (सूत्र-३५) लोकानां शानम् । तदुक्तम्-"भुवनशानं सूर्य संयमात् । " प्रज्ञा० १ पद । जी। द्वा०२६ द्वा०॥ भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिय-भुजपरिसर्प-- भुवणणाह-भुवननाथ--पुं० । त्रिजगत्त्रातरि, दर्श०१ तस्य । स्थलचरपवेन्द्रियतिर्यगयोनिक-पुं० । भुजाभ्यां परिसर्प-भुवणतिलय-भुवनतिलक-पुं० । कुसुमपुरस्थस्य धनदनतीति भुजपरिसर्पः, स चासौ स्थलचरपञ्चेन्द्रियतिर्यग्यो• पतेः पुत्रे स्पनामख्याते राजकुमारे, ध०र०। निकश्च भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकः । भुज तस्कथानकम्परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकभेदे, प्रशा० १ पद । सत्र । जी०। "सुश्वाणियं सुपत्तं, कुसुमं व समस्थि इत्य कुसुमपुर । भुयपरिसप्पिणी-भुजपरिसर्पिणी-स्त्री० । गोधिकान कुल्या धणभी विव भूरिधणो, धणी नामेण तत्थ नियो॥१॥ पासि पउमेसयस्स ब, पउमा पउमाई पिया तस्स । दिके, जी०। पुत्तोय भुषणतिलश्री, तिलमोइव सेसपुरिसाणं ॥२॥ से किं तं भुयपरिसप्पिणीभो । भुयपरिसप्पिर्णाश्रो श्र तस्स य रूबाइगुणा-ण जाबि उवमापयं इमे हुज्जा। गविधामो पसत्ताभो । तं जहा-गोहीमो, ण उल्लीओ,से- मयणाहरणो पसिद्धा, घिणयगुणो अगुवमो तह थि ॥३॥ धामो, सेलामो, सेरडीमो,सेरिंधीओ, सावाओ, खाराओ, सो कालम्मि सुहेणं, उवज्झायमहनवाउ गिरहे। पंचलोइयामो, चतुष्पइयामओ, मूसियाओ,सुसुसियानो, घ. विणो णी कलाओ, जलपडलीश्रो जलहरु ब्व ॥४॥ तेण य विणयगुणेणं, जणिो बिजागुणो उ सो तस्स । रोलियाभो, गोव्हियात्रो, जेव्हियामो, विरचिरालियाप्रो। जो अमरसुंदरीण वि, मुहार मुहलाई कासी य॥५॥ सेत्तं जुयपरिसप्पिणीभो । जी २ प्रतिः। अन्नविणे सो राया, अत्थाणसभाइ जाव पासीयो । भुयमोयग-भुजमोचक- । नीलवर्णे रक्षा विशेषे, भ. १श चिट्ठइ ताव हिट्टे, ण वित्तिणा एव विनतो। ६॥ १3०।" भुयमोयगांदनीले या" प्रक्षा०१ पदक जीता सामिय ! रयणस्थलपुर-पहुणो सिरिअमरचंदनरवरणो। औ० । प्रश्न। चिट्ठा पहाणपुरिसो, बाह को तस्स मापसो ? ७॥ भुरुकुडिय-देशी-उलिते, दे० ना० ६ वर्ग १०६ गाथा। लहु मुंचसुइय रखा, वुत्तो सो वित्तिणा समाणीयो। भुरुदीड-देशी-उलिते, देना.६ वर्ग १०६ गाथा। नमिय निर्व उपविट्ठो, समए इय भणि उमारखो।।८।। देव! सिरिघणय! नरपर!,तुम्हं पह जंपए अमरचंदो। भुल्ल-भ्रंश-धा । अधः पतने,प्रा. । “भ्रंशः फिडफिट्टफुरफुड अम्ह पहू! अस्थि महं, वरधूया जसमई नाम ॥ ६ ॥ फुचुक्क भुल्लाः" ॥८४१७७॥ इति प्राकृतसूत्रेण भ्रंशे | सा तुह सुयस्स विमलं, गुणनिवहं खयरीहि गिज्जतं । भुल्ला 5ऽदेशः । भुल्लर । भंसर । मा०४ पाद । प्रायभिऊण सुरं, अच्चंतं तम्मि अणुरत्ता॥१०॥ Jain Education International For Private-& Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652