Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1621
________________ ( १५६८) अभिधानराजेन्द्रः। भूय दपदश्रुतिनिबन्धनः , तानि चाऽमूनि वेदपदानि-" स्वप्नोपमं घस्स्वन्तरधर्मवत् । प्रथाभित्री, ततःसमवाय एष तौ, तद. बै सकसमित्येष प्राविधिरअसा विशेय" इत्यादि । तथा व्यतिरिकत्वात् , तत्स्वरूपवत्, ततः कुतः स्वभावद्वयकल्प "पावापृथिवी" इत्यादि । तथा "पृथिवी देवता आपो | नेति भूतविषयप्रमाणाभावः। एवं विभ्रमे स्फुटीकृते भगवा. देषता" इत्यादि । तेषां च घेदपदानामयमर्थः तव प्रतिभा- नुत्तरमाह-वेदपदानामर्थ न जानासि, चशब्दात् युक्तिभासते-खानापमं स्वप्नरशं, निपातोऽवधारणे, सकल. पार्थ च । तत्र तव संशयनिबन्धनानां वेदपदानामयमर्थःमशेष जगदित्येष ब्रह्मविधिः परमार्थप्रकारः, असा प्रगु- "स्वप्नोपमं वै सकलम्" इत्यादीनि अध्यात्मचिन्तायां मणि. णेन म्यायेन विशेयो सातव्यः, एचमादीनि वेदपदानि भूतनि. कनकामनाऽदिसंयोगस्यानियतत्वात्मस्थिरत्वात् विपा. इवपराणि । "चावापृथिवी" इत्यादीनि तु सत्ताप्रतिपादका- ककटुकत्वात् प्रास्थानिवृतिपराणि, न तु तदत्यम्ताभावप्रनि । ततः संशयः । तथा एवं ते चित्तविभ्रमो यथा भूताभाव तिपादकानि द्यावापृथिवीम्यादीनितु भृतसत्ताप्रतिपादका. एक समीचीनः तेषां प्रमाणेनाग्रहणात् । तथाहि-चक्षुरादि. नि भवतोऽपि प्रतीतानि ,ततो वेदसिद्धा भूतानां सत्ता। विज्ञानस्याऽऽलम्बन परमाणवो वा स्युः, परमाणुसमूहोवा, यदयुक्तम्-भूताभाव एव समीचीन:, तेषां प्रमाणेनाग्रहणादि. अषयवी वा । तत्र न तावत्परमाणवः, तेषामिन्द्रियविज्ञाने स्यादि।तदप्यसम्यक। भूतानां प्रत्यक्षाऽऽदिप्रमाणसिद्धत्वात्। तथाहि-द्विविधं परमाणूनां रूपं-साधारणमसाधारणं च । प्रतिभासाभावात् न खलु चाक्षुषे विज्ञाने परस्परविशकालि. ताः परमाणवः प्रतिभासम्तेनापि समूहः . समूहो हिनाम तत्र यदसाधारणं रूपं, तेन (न) चाशुषे विज्ञाने प्रतिभासन्ते, द्विाऽऽदिपरमाणूनां संयोगः, सचानुपपन एव, विकल्प साधारण तुरूपेण प्रतिभासन्ते एव । नचबाच्यं साधर. यानतिकमात् । तथाहि-परमाणूनां संयोगो देशतो वा स्यात्, णं रूपं नास्त्येव, तदभाव खल्वेकपरमाणुव्यतिरेकेणाम्येषामसर्वाऽऽत्मनाया। तत्र न तावद्देशेन,परमाणोद्देशाभावावन्य. परमाणुत्वप्रसङ्गात्। परमाणुत्वेनापि तुल्यरूपस्वाभावात्।म. न्यथाऽस्मदभ्युपगमप्रसक्तेः अथ यदेतत्परमाणुत्वेन तुल्यरूथा परमाणुत्वक्षतेः, परमोऽणुः परमाणुरिति व्युत्पतेः । अथ पत्वम् । तत्तदन्यव्यावृत्तिमात्रपरिकल्पितसत्ताकं, यथाऽपमा सर्वात्मनेति पक्षः, तर्हि परमाणी प्रवेशादणुमात्रप्रसक्तिः । पिपरमाणुरपरमाणोावृत्तोऽयमथ परमाणोावृत्त इति। नतु तथा च पठन्ति-"संजोगो विय तेसिं, देसणं सब्बहा व पारमार्थिकम् । तदेतदयुक्तम् ।स्वतस्तुल्यरूपत्वाभावे तदन्य. होजाहि । देसेण कहमणुतं, अणु मिसं सम्वहाभवणे ॥" थावृत्तरपि साधारणाया असंभवात् । न खलु यथा घटात् व्याअथ षे-परस्परं प्रत्यासन्नत्वमात्रमेवात्र संयोगः समूहो, न वृत्तिस्तथा पटस्थापि घटेन सह, पटस्य तुल्यरूपत्वाभावात्। देशेन, न सर्वाऽऽस्मना वा, ततोन कश्चिद्दोषः। तथा च सम्य- अथ सबै स्वलक्षण सकलसजातीयविजातीयव्यावृत्तिस्वभा. क प्रत्येकमिव समुदितानामा तेषामग्रहणप्रसङ्गात् स्वस्वरू- वं, ततः समानरूपत्वाभाषेऽपि विजातीयव्यावृतेः समानता। पावस्थितानां तेषामिन्द्रियगम्यस्वाभावात् न च परस्परप्र. तदपिन युक्तिक्षमम्। विजातीयेभ्यो ब्यावृत्तौ परमाणुत्वस्येव स्यासन्नत्वमप्युपपत्रम् , तद्भववश्यं दिग्भेदतो भवति, दिग्भे सजातीयेभ्योव्यावृत्तापरमाणुत्वासनात्,न्यायस्यसमानत्वादे च देशभेदसंभवादणुत्वव्यावातः । श्राह च-"हाणी अणु त्भवम्मतेन सजातीयव्यावृत्तताऽपि वस्तुन उपपद्यते, अनेकयस्ल उ, दिसिभेदातो न अन्नहा चेव । तेसिमहो पञ्चास स्वभावेन सर्वेभ्यो व्यावृत्तिः तेषां सर्वेषामपि व्यावृत्तिविषया. भय ति परिफग्गुमेयं ति ॥१॥" अथवाऽवयवीति पक्षः,सोऽ. णामेकरूपताप्रसक्नेः । तथाहि-घटाद्वधावर्तते पटो, घटव्या. प्ययुक्तः, अवयविन एवासंभवात् , तस्यावयवेषु व्यत्यययो. वृसिस्वभावतयैव व्यावर्तते, ताई बलात् स्तम्भस्थ घटरूगात् । तथाहि-सोऽवयवी देशेन वा प्रत्येकमवयवेषु वर्तते, पतानुपातिः, अन्यथा ततस्तत्स्वभावतया व्यावृष्यायोगात्, सर्वात्मना वान तत्र तावद्देशेन , अवयविनो देशाभावात् , तस्मादयश्यं परमाणूनां द्वे रूपे प्रतिपत्तव्य-तुल्यमतुल्यं च । अन्यथा तेवपि देशेषु देशेन वर्तते, तत्रापि स एव प्रसाइत्य तत्र तुल्यरूपेण चाjष विज्ञाने समुदिताः परमारणवः प्रनवस्था। अथ सर्वात्मना, तर्हि यावन्तोऽवयवास्तावन्तोऽव. तिभासन्त इति भूतानां प्रत्यक्षविषयता यदपि। समूहपयविन इत्यवयविष हुत्वप्रसङ्गः। अथ न बमो देशेन वर्तते,सर्वा. भिहितम्-परमाणूनां संयोगो देशतो वा स्यात् , सर्वात्मना. स्मना पा, किन्तु वर्तते इत्येवम् , तत उक्नदोषाप्रस। तदप्य- वा इत्यादि।तत्र पक्षद्वयेऽप्यदोषः। परमाणूनां विचितपरिण श्लीलम् , उक्तरूपप्रकारद्वयव्यतिरेकेणान्यस्य वृत्तिप्रकारस्या मनशक्तिसमन्धिततया कदाचिद्देशतः, कदाचित्सर्वात्मना स. सम्भवात् । अथ समवायलक्षणेन सम्बन्धेन वर्तते इति म- म्बन्धभावात् । न च वाच्यम्-देशाभ्युपगमे परमाणोरपरमाभ्येथाःतदप्य युक्तम्,समवायस्य बासिद्धत्वात् ,न खलु वस्तु णुप्रसाःपरमाणुहि स उच्यते,यतो नान्यदल्पतरं.परमोऽणुः द्वयापान्तरालवती तत्सम्बन्धनिबन्धनभूतो जन्तुकल्पः क- | परमाणुरिति व्युत्पत्तेः । न च विवक्षितात् परमाणोरन्यदश्चित् समवायो नाम पदार्थः प्रत्यक्षाऽऽदिप्रमाणविषयोऽस्ति, ल्पतरमस्तिनापरमाणुत्वाव्याघात तथा च सति देशकालाततः कथं तमस्तित्वेन मन्यामहे ? । अन्यश्च-सोऽपि समवा. दिसामग्रीविशेषसंपादितपरिणामाविशेषपरिकल्पितानां यिषु कथं वर्तते इति वाच्यं , तदन्यसमवायबलादिति चेत् । परमाणूनां परस्परं यत् प्रत्यासमत्वमेव परमाणुसमूह पषतत्तु तत्रापि स एव प्रसङ्ग इत्यनवस्थाप्रसक्तिः। अथ स्वप. एव च देशतः परमाणुनां सम्बन्धः। रोमयसम्बन्धनस्वभाधः समवायो, यथा स्वपरप्रकाशधर्मा. प्रदीपः, तेनाऽस्मानं स्वसमवायिभिः सह सम्बन्धयति, स्व. तथा चोक्तम्समायिनश्च परस्परमिति । तदप्यमनोरमम्,विकल्पयुगला. "जंचेव खलु अणूण, पच्चासन्नत्तणं मिहो पत्थ । मतिमात् । तौ हि स्वभायौ समवायाद्भिनौ वा स्यातामभि तं चेव उ संबंधी, विसिट्रपरिणामभावेणं॥ औ वायद्यायः पक्षा,ततोन समवायस्य तौ,सम्बन्धाभावात् । देसेण तु संबंधो, इह देसे सति करमणुतं पि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652