________________
( १५६८) अभिधानराजेन्द्रः।
भूय दपदश्रुतिनिबन्धनः , तानि चाऽमूनि वेदपदानि-" स्वप्नोपमं घस्स्वन्तरधर्मवत् । प्रथाभित्री, ततःसमवाय एष तौ, तद. बै सकसमित्येष प्राविधिरअसा विशेय" इत्यादि । तथा व्यतिरिकत्वात् , तत्स्वरूपवत्, ततः कुतः स्वभावद्वयकल्प "पावापृथिवी" इत्यादि । तथा "पृथिवी देवता आपो | नेति भूतविषयप्रमाणाभावः। एवं विभ्रमे स्फुटीकृते भगवा. देषता" इत्यादि । तेषां च घेदपदानामयमर्थः तव प्रतिभा- नुत्तरमाह-वेदपदानामर्थ न जानासि, चशब्दात् युक्तिभासते-खानापमं स्वप्नरशं, निपातोऽवधारणे, सकल. पार्थ च । तत्र तव संशयनिबन्धनानां वेदपदानामयमर्थःमशेष जगदित्येष ब्रह्मविधिः परमार्थप्रकारः, असा प्रगु- "स्वप्नोपमं वै सकलम्" इत्यादीनि अध्यात्मचिन्तायां मणि. णेन म्यायेन विशेयो सातव्यः, एचमादीनि वेदपदानि भूतनि.
कनकामनाऽदिसंयोगस्यानियतत्वात्मस्थिरत्वात् विपा. इवपराणि । "चावापृथिवी" इत्यादीनि तु सत्ताप्रतिपादका- ककटुकत्वात् प्रास्थानिवृतिपराणि, न तु तदत्यम्ताभावप्रनि । ततः संशयः । तथा एवं ते चित्तविभ्रमो यथा भूताभाव
तिपादकानि द्यावापृथिवीम्यादीनितु भृतसत्ताप्रतिपादका. एक समीचीनः तेषां प्रमाणेनाग्रहणात् । तथाहि-चक्षुरादि.
नि भवतोऽपि प्रतीतानि ,ततो वेदसिद्धा भूतानां सत्ता। विज्ञानस्याऽऽलम्बन परमाणवो वा स्युः, परमाणुसमूहोवा,
यदयुक्तम्-भूताभाव एव समीचीन:, तेषां प्रमाणेनाग्रहणादि. अषयवी वा । तत्र न तावत्परमाणवः, तेषामिन्द्रियविज्ञाने
स्यादि।तदप्यसम्यक। भूतानां प्रत्यक्षाऽऽदिप्रमाणसिद्धत्वात्।
तथाहि-द्विविधं परमाणूनां रूपं-साधारणमसाधारणं च । प्रतिभासाभावात् न खलु चाक्षुषे विज्ञाने परस्परविशकालि. ताः परमाणवः प्रतिभासम्तेनापि समूहः . समूहो हिनाम
तत्र यदसाधारणं रूपं, तेन (न) चाशुषे विज्ञाने प्रतिभासन्ते, द्विाऽऽदिपरमाणूनां संयोगः, सचानुपपन एव, विकल्प
साधारण तुरूपेण प्रतिभासन्ते एव । नचबाच्यं साधर. यानतिकमात् । तथाहि-परमाणूनां संयोगो देशतो वा स्यात्,
णं रूपं नास्त्येव, तदभाव खल्वेकपरमाणुव्यतिरेकेणाम्येषामसर्वाऽऽत्मनाया। तत्र न तावद्देशेन,परमाणोद्देशाभावावन्य.
परमाणुत्वप्रसङ्गात्। परमाणुत्वेनापि तुल्यरूपस्वाभावात्।म.
न्यथाऽस्मदभ्युपगमप्रसक्तेः अथ यदेतत्परमाणुत्वेन तुल्यरूथा परमाणुत्वक्षतेः, परमोऽणुः परमाणुरिति व्युत्पतेः । अथ
पत्वम् । तत्तदन्यव्यावृत्तिमात्रपरिकल्पितसत्ताकं, यथाऽपमा सर्वात्मनेति पक्षः, तर्हि परमाणी प्रवेशादणुमात्रप्रसक्तिः ।
पिपरमाणुरपरमाणोावृत्तोऽयमथ परमाणोावृत्त इति। नतु तथा च पठन्ति-"संजोगो विय तेसिं, देसणं सब्बहा व
पारमार्थिकम् । तदेतदयुक्तम् ।स्वतस्तुल्यरूपत्वाभावे तदन्य. होजाहि । देसेण कहमणुतं, अणु मिसं सम्वहाभवणे ॥"
थावृत्तरपि साधारणाया असंभवात् । न खलु यथा घटात् व्याअथ षे-परस्परं प्रत्यासन्नत्वमात्रमेवात्र संयोगः समूहो, न
वृत्तिस्तथा पटस्थापि घटेन सह, पटस्य तुल्यरूपत्वाभावात्। देशेन, न सर्वाऽऽस्मना वा, ततोन कश्चिद्दोषः। तथा च सम्य- अथ सबै स्वलक्षण सकलसजातीयविजातीयव्यावृत्तिस्वभा. क प्रत्येकमिव समुदितानामा तेषामग्रहणप्रसङ्गात् स्वस्वरू- वं, ततः समानरूपत्वाभाषेऽपि विजातीयव्यावृतेः समानता। पावस्थितानां तेषामिन्द्रियगम्यस्वाभावात् न च परस्परप्र. तदपिन युक्तिक्षमम्। विजातीयेभ्यो ब्यावृत्तौ परमाणुत्वस्येव स्यासन्नत्वमप्युपपत्रम् , तद्भववश्यं दिग्भेदतो भवति, दिग्भे
सजातीयेभ्योव्यावृत्तापरमाणुत्वासनात्,न्यायस्यसमानत्वादे च देशभेदसंभवादणुत्वव्यावातः । श्राह च-"हाणी अणु
त्भवम्मतेन सजातीयव्यावृत्तताऽपि वस्तुन उपपद्यते, अनेकयस्ल उ, दिसिभेदातो न अन्नहा चेव । तेसिमहो पञ्चास
स्वभावेन सर्वेभ्यो व्यावृत्तिः तेषां सर्वेषामपि व्यावृत्तिविषया. भय ति परिफग्गुमेयं ति ॥१॥" अथवाऽवयवीति पक्षः,सोऽ.
णामेकरूपताप्रसक्नेः । तथाहि-घटाद्वधावर्तते पटो, घटव्या. प्ययुक्तः, अवयविन एवासंभवात् , तस्यावयवेषु व्यत्यययो.
वृसिस्वभावतयैव व्यावर्तते, ताई बलात् स्तम्भस्थ घटरूगात् । तथाहि-सोऽवयवी देशेन वा प्रत्येकमवयवेषु वर्तते,
पतानुपातिः, अन्यथा ततस्तत्स्वभावतया व्यावृष्यायोगात्, सर्वात्मना वान तत्र तावद्देशेन , अवयविनो देशाभावात् ,
तस्मादयश्यं परमाणूनां द्वे रूपे प्रतिपत्तव्य-तुल्यमतुल्यं च । अन्यथा तेवपि देशेषु देशेन वर्तते, तत्रापि स एव प्रसाइत्य
तत्र तुल्यरूपेण चाjष विज्ञाने समुदिताः परमारणवः प्रनवस्था। अथ सर्वात्मना, तर्हि यावन्तोऽवयवास्तावन्तोऽव.
तिभासन्त इति भूतानां प्रत्यक्षविषयता यदपि। समूहपयविन इत्यवयविष हुत्वप्रसङ्गः। अथ न बमो देशेन वर्तते,सर्वा.
भिहितम्-परमाणूनां संयोगो देशतो वा स्यात् , सर्वात्मना. स्मना पा, किन्तु वर्तते इत्येवम् , तत उक्नदोषाप्रस। तदप्य- वा इत्यादि।तत्र पक्षद्वयेऽप्यदोषः। परमाणूनां विचितपरिण श्लीलम् , उक्तरूपप्रकारद्वयव्यतिरेकेणान्यस्य वृत्तिप्रकारस्या मनशक्तिसमन्धिततया कदाचिद्देशतः, कदाचित्सर्वात्मना स. सम्भवात् । अथ समवायलक्षणेन सम्बन्धेन वर्तते इति म- म्बन्धभावात् । न च वाच्यम्-देशाभ्युपगमे परमाणोरपरमाभ्येथाःतदप्य युक्तम्,समवायस्य बासिद्धत्वात् ,न खलु वस्तु
णुप्रसाःपरमाणुहि स उच्यते,यतो नान्यदल्पतरं.परमोऽणुः द्वयापान्तरालवती तत्सम्बन्धनिबन्धनभूतो जन्तुकल्पः क- |
परमाणुरिति व्युत्पत्तेः । न च विवक्षितात् परमाणोरन्यदश्चित् समवायो नाम पदार्थः प्रत्यक्षाऽऽदिप्रमाणविषयोऽस्ति,
ल्पतरमस्तिनापरमाणुत्वाव्याघात तथा च सति देशकालाततः कथं तमस्तित्वेन मन्यामहे ? । अन्यश्च-सोऽपि समवा.
दिसामग्रीविशेषसंपादितपरिणामाविशेषपरिकल्पितानां यिषु कथं वर्तते इति वाच्यं , तदन्यसमवायबलादिति चेत् ।
परमाणूनां परस्परं यत् प्रत्यासमत्वमेव परमाणुसमूह पषतत्तु तत्रापि स एव प्रसङ्ग इत्यनवस्थाप्रसक्तिः। अथ स्वप.
एव च देशतः परमाणुनां सम्बन्धः। रोमयसम्बन्धनस्वभाधः समवायो, यथा स्वपरप्रकाशधर्मा. प्रदीपः, तेनाऽस्मानं स्वसमवायिभिः सह सम्बन्धयति, स्व.
तथा चोक्तम्समायिनश्च परस्परमिति । तदप्यमनोरमम्,विकल्पयुगला. "जंचेव खलु अणूण, पच्चासन्नत्तणं मिहो पत्थ । मतिमात् । तौ हि स्वभायौ समवायाद्भिनौ वा स्यातामभि तं चेव उ संबंधी, विसिट्रपरिणामभावेणं॥ औ वायद्यायः पक्षा,ततोन समवायस्य तौ,सम्बन्धाभावात् । देसेण तु संबंधो, इह देसे सति करमणुतं पि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org