________________
(१५६७) भूमिट्ट
अभिधानराजेन्द्रः। भूमिट्ट-भूमिष्ठ-त्रि० । भूमौ तिष्ठति । स्था-कः। अम्ब-पस्वम्।। का, एतेषां प्रत्येकं चर्म भनेकैः शङ्कप्रमाणैः कीलकसान. भूपृष्ठस्थे, वाच० । नि० चू० १ उ०।
यतो महभिा कीलकैस्ताडितं प्रायो मध्ये क्षामं भवति न भूमितुंडय-भूमितुण्डक--पुं० । वैताव्यपर्वतस्थे विद्याधरभेदे |
समतलं , तथारूपताडासम्भवात् , प्रतः शङ्कग्रहणं, विततं.
विततीकृतं ताडितमिति भावः , यथाऽत्यन्तं बहुसमं भवति भूमितुंडगविजाहिपतयो भूमितुण्ड काः । प्रा० चू०१०।
तथा तस्यापि बनखण्डस्यान्तबहुसमो भूमिभागः । पुन: भूमित्थ- भूमिष्ठ-त्रि० । 'भूमिट्ठ' शब्दार्थ, नि० चू०१ उ० । कथंभूत इत्याह-'णाणाविहपंचवहिं मणीहि त(िम. भूमिदेव-भूमिदेव-पुं० । ब्राह्मणे, पिं० । " लोयाणुग्गहका
णितणेहिं ) उपसोभिए' इति योगः। नामाविधा-जातिभेदा
नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैपशोभितः, रिसु. भूमीदेवेसु बहुफलं दाणं । भवि नाम बंभबंधुसु, किं
कथंभूतैर्मणिभिरित्याह-आवाऽऽदीनि-मणीनां लक्षणामि पुण कम्मनिरयाणं ॥१॥"स्था०५ ठा०३ उ० ।
तन पावतः प्रतीतः, एकस्याऽवर्तस्य प्रत्यभिमुखः प्रापर्स: भूमिपिसाअ-भूमिपिशाच-पुं०। भूमौ पिशाच इव । तालवृक्ष,
प्रत्यावर्तः श्रेणिः तथाविधबिन्दुजाताऽऽदेः पक्तिः तस्याथ वाच० दे० ना०६ बर्ग १०७ गाथा।
श्रेणर्या विनिर्गताऽन्या श्रेणिःसा प्रश्रेणिः,स्वस्तिका-प्रतीत भूमिपहण-भूमिप्रेक्षण-न । भूमेर्भुवः प्रेक्षणं चक्षुषा नि. सौवस्तिकपुष्पमाणवी च लक्षणविशेषौ लोकात् प्रस्येतब्यौ, रीक्षणम् । भुवश्चक्षुषा निरीक्षणे, पञ्चा०४ विव० ।
वर्द्धमानकं शरावसंपुटं, मत्स्याण्डकमकराण्डके जलबरषिभूमिभाग-भूमिभाग-पुं० । भूमिदेशे, प्रश्न. ३ प्राश्र० द्वार।
शेषाण्डके प्रसिद्धे, 'जारमारे ति' लक्षणविशेषौ सम्यग्मणि.
लक्षण वेदिनो लोकादेदितव्यौ , पुष्पावलिपनपत्रसागरतरा. जी० । दश।
'वासन्तीलतापमलताःप्रतीता,तासां भक्त्या-विच्छिस्था चि. तस्स णं वणसंडस्स अंतो बहसमरमणिजे भूमिभागे
त्रम्-श्राले खो येषु ते तथा, किमुक्तं भवति ?-मावर्ताऽऽदिल. पमत्ते । से जहा णाम ए प्रालिंगपुक्खेरइ वा जाव णा. क्षणोपेतैः, तथा सती शोभनाछाया-शोभा येषां ते तथा तर, णाविहपंचवहिं मणीहिं तणेहिं उबसोभिए ।
'सप्पभेहिं' इत्यादि विशेषणत्रयं प्राग्वत् । एवं भूतैः नानावणे। तस्य, णमिति पूर्ववत् बनखण्डस्याम्ता-मध्ये बहुभन्स्यन्तं
पञ्चषणैः मणिभिस्तृणैचोपशोभितः।०१ वक्षः। समो यसमास चासौरमणीयश्चस तथा भूमिभागाप्रसप्तः। भूमियर-भूमिचर--पु.। सरीसपाऽऽदिके तिरबि, सूप.१ कीरशस्याह- से' इति तत् सकललोकप्रसिबम् यतिरक्ष०२०१उ०। हाम्तोपदर्शने, नामेति शिष्याऽऽमन्त्रणे, 'ए' इति पाक्याल.
भूमिकह--भूमिरुह- पुं०। भूम्यां भूमौ या रोहति । कर-का। कारे, पालिङ्गो-मुरजी वाचविशेषा, तस्य पुष्करं धर्मपुट. कं, तरिकलास्यम्तसममिति, तेनोपमा क्रियते, इतिशब्दाः
वृत्त, चाप छत्राके, भूमीकहाणि बाकाणि काल सर्वेऽपि स्वस्त्रोपमाभूतवस्तुसमाप्तिधोतकाः । वा शब्दाः
भावीनि भूमिस्फोटकानीति प्रसिद्धानि । प. २ अधिः। समुपये, यावच्छब्देन बासमत्ववर्णको मणिलक्षणवर्णक- प्रव० । भूकहाऽऽदयोऽप्यत्र । बाब।
प्राय इति । स वायम्-"मुरंगपुक्खरेइ वा सरतले या भूमिलिइण-भूमिलिखन--1०। भूमी पाऽऽविनाहरविले. करतलेर वा बंदमंडलेह वा सूरमंडलेषा भायंसमंडले हवा खने"भमिलिहणविलिहणेहिं।"२०। घरम्भवम्मेरवा बसहखम्मेहषा घराहसम्मेह था सीख. म्मेवा बग्घचम्मेहका छगलचम्मेषा दीषियमा था
भूमिसिरि-भमिश्री-पुंश भारतवर्षभषे भाषिमिस्वनामपात मणेगसंकुकीलगलहस्सषितते भाषत्तपथावरसेविपति- चक्रवर्तिमितिका सोरिथयसोपस्थियपूसमागणुषमाणगमध्इंशकमगरंडकजार- भूमिसेजा-भूमिशय्या-श्री श्रमणधर्मभेदे, स्याड मारफुल्लावलिपउमपत्तसागरतरंगवासंतीपउमलयभत्तिचि-.
भूमउड-भूमुकूट-न० स्वनामख्याते नगरे, "पुरंभमफटनाम, तेहिं सच्छापहि सप्पभेहिं समरीइएहि सउज्जोएहि" इति । अत्र व्याख्या-मृदङ्गो लोकप्रतीतो मर्दल,तस्य पुष्करं मृद
भूदेव्याः मुकुटोपम्" मा००१०। अपुष्करं तथा परिपूर्ण-पानीयेन भृतं तडागं-सरस्तस्य त भय-भत-नाम्याय्ये , उचिते, वाचा प्रभूषन् भवम्ति लम्-उपरितनो भागः सरस्तलम्, 'अत्र व्याख्यानतो विशेष भविष्यन्तीति भूतानि । पृथिव्यायेकेन्द्रियेषु, " जम्हा भुवं प्रतिपत्तिः' इति निर्वातं जलपूर्ण सरो प्राह्यम् , अन्यथा वा- भवंति भविस्संति य तम्हा भूतेति वसब्बा।" प्रा००४ तीयमानतयोचावचजलत्वेन विवक्षितः समभावो न स्या- अ० सर्वदा भवनाद्भूतः । सूत्र.१६० ८.माचा। दिस्यर्थःकरतलं प्रतीतं.चन्द्रमण्डलं सूर्यमण्डलं व यद्यपि व. भूतानि पृथिवीजलज्वलनपयनवनस्पतयः। पा० भाषा स्तुगत्या उत्सानीकृताधकपिरथाऽऽकारपीटपालादापेक्षया - सूत्र० । विशे । दश। जालेल्यमिति तगतो रश्यमानो भागो न समतलस्तथापि
किमने पंच भूया, अस्थी नस्थिति संसमो तुम। प्रतिभासते समतल इति तदुपादानम् , आदर्शमएडलं सुप्रसिद्धम् ' उरभचम्मेर या' इत्यादि । अत्र सर्वत्रापि, 'प्रणेग
बेयपयाण य प्रस्थं,न याणसी तेसिमो प्रस्थो ।१६८९ संकुकीलगसहस्सवितते ' इति पदं योजनीयम् । उरभ्रः किं पश्च भूतानि पृथिव्यावीगि सम्ति, किंवा सम्तीति ऊरणः, वृषभयराहनिहव्याघ्रछगलाः प्रतीताः, द्वीपी-चित्रः मन्यसे, व्याययान्तरं पूर्ववत् । अयं बसंशयः तष विजये.
४००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org