________________
(१५६) अभिधानराजेन्द्रः।
भूयग्गाम प्रपतराभावातो, न अप्पतरायं ततो प्रस्थि॥"
तादयें, प्रकृत्यर्थे, स्था० ५ ठा०१ उ.। " उम्मत्तगभूए।" अथ दिग्भेदतो यो भेदः, स एवास्यदल्पतरमस्तीति कथं न |
उन्मत्तक इवोन्मत्तकभूतो, भूतशब्दस्योपमानार्थत्वात् । उम्म. परमाणुषव्याघातः। तदप्ययुक्तम् । सम्यक्तस्वापरिक्षामात् ।
तक एव वा उन्मत्तकभूतः भूतशमस्य प्रकृत्यर्थत्वात् । स्था० परमोऽणी स उच्यते, यो म्यतोऽशक्यभेदः । न च विष- ५ ठा०५०।"प्रोवम्मे तादत्थे व होज पसिस्थ भूयसो क्षितस्य परमाणोद्रव्येण शस्त्रादिना भेव आपादयितुं ति।" (१२५) भा०। “ोषम्मे देसी खलु,एसो सुरलोपभूय शक्यते । तथा चोकम्-"सत्येण सुतिक्खेण वि, छे मो पत्थ" (१२५) भौपम्ये, उपमानार्थभूतशयप्रयोगो पथा. भेतुंबजकिर न सका । तं पररमाणु सिखं, वयंति देशः खरषेष लाटदेशाऽऽदिकृष्णाऽदिगुणोपेतस्वास्सुरलोको. माइप्पमाणाणं ॥ " ततोऽभ्यस्य पृथगद्रव्यरूपस्यापतर- पमः श्रा० "तावत्ये पुण एसो, सीयीभूयमुदगं ति निहिटो।" स्याभावाव्यातं षड्दाभेदेऽपि परमाणुत्वम् । उनं च- (१२७) तादयें पुनस्तदर्थभावे पुनरेष भूतशब्दप्रयोगः,शीती. "दिसि भेदातो चिय, सव्यभेदतो कहन अप्पतरगं ति । भूतमुदकमुष्णं सत्पर्यायान्तरमापत्रमिति निर्दियः । भा० । बचण सम्वमेयं, विवक्खियं ता कुतो तमिह ॥१॥" योऽपि | सूत्रा म्याग्ये, उचिते. वृत्ते, सत्ये, यथार्थे , वास्तविके। सर्थात्मपक्षे दोष उनको यथा परमाणुस्वमात्रप्रसाइति । सोऽ- त्रिका "भूतमप्यनुपम्यस्तं, हीयते व्यवहारतः।" इति स्मृतिः। प्य युक्तः । यतो न परमाणोः परमाणुर्विनाशकः, सतः सर्वथा वाचा भाव० ४१०। सूत्र० । स्था। बिनाशायोगात् , ततो द्वावपि परमाणू तथाविधपरिणामवि.
भूयकार-भूयस्कार-पुंग प्रकृतीनां बन्धभेदे.तकविधाऽऽध. शेषतः सामना सम्बन्धमापधमानौ सतापचयविशेषा.
ल्पतरबन्धको भूत्वा यत्र पुनरपि षविधाऽऽदिनबन्धको स्थूलपणुकरूपतामेव प्राप्नुतो,न परमाणुमात्रमित्यदोषः।
भवति स प्रथमसमये भूयस्कारबन्धः । कर्म० ५ कर्म० । उक्लंब-"नपभणुमेतं जसं, सत्तातो सब्बहा वि संभागे।
"एगादहिगे भूत्रो।" एकाऽऽदिभिरेकाद्वियादिभिः प्रकृति थायरनुत्तत्ताणा, सभावतो उपवयविसेसो ॥१॥" अषयविप.
भिरधिके बन्धे (भूय त्ति) भूयस्कारनामबन्धो भवति, यथैका क्षोकदृषणमनवकाशपृथग्द्रव्याम्तररूपस्यावयविनोऽस्माभिः
बचा पर बध्नाति, षट् वध्वा सप्त बध्नाति, सप्त वध्या रनभ्युपगमात् । य एष हि परमारणूनां तथाविधदेशकालाउदि.
अष्टौ बानातीति । कर्म० ५ कर्म०। क० प्र०।०सं०। सामग्रीविशेषसापेक्षाणां विवक्षित जलधारणाऽदिक्रियासमा थैः समानः परिणामविशेषः सोऽवयवी.तताकतो देशकाल- भूयगवई-भूजगवती-स्त्री०। स्था०४ ठा० १ उ01(व्याख्या वृत्तिविकल्पदोषावकाशः, शेषं तु समवायपक्षोक्लमनम्युपर 'भुजगा' शोऽन्तरंष्टव्या।) माम ततःपातिमावहति । मा० म. १० । बनस्प- भूयगा-भूजगा-खी० । अतिकायस्थ महोरगेन्द्रस्याप्रमहितो, उत्त०१०मी०।"भूतास्तु तरषः स्मृताः।" प्राचा०]
प्याम् , स्था० ४ ठा०१०। १९०१०६ उहा० स्था०1 जी0प्राणिनि,माचा०१
भूयगुह-भूतगृह-न। अन्तरञ्जिकानगरीस्थे स्वनामयाते भु०२१०३ उ०माव । प्रश्न। उत्त। सूत्र० । जीधे,
व्यन्तरत्ये, "अंतरंजिया नयरी, तत्थ भूतगुईनाम बेश्या" मातु। उ०पाषा सूत्र०। जन्तुषु, सूत्र०२१०६म०। एकाथिकानि चैतानि-"पाणाणं भूया णं जीवा गं सत्ताणं"
उत्त० ३ अा कल्पका स्थान प्रा० म०। प्रा०पू० । एकार्थिकानि चेतानि ।माचा०१७०६०५ उ० । जी. भूयगुहा-भूतगुहा-खी। मथुरानगरीस्थे स्वनामख्याते ज्यवो जन्तुरसुमान् प्राणी सखो भूत इति पर्यायाः । विशे। तरगृहे, विशे० प्रा० म०। भाषा सासूत्र । स्था०। चतुईशभूतप्रामाबा. १ श्रु० भयग्रहोजाण-भूतगृहोद्यान-न। अन्तरखिकानगरीस्थे उ३७०२ उ.।"भूतानां जगई ठाणं।" भूतानां स्थावरजङ्ग
चाने ," तत्र भूतगुहोद्याने, तस्थुः श्रीगुप्तसूरयः ।" मा. मानाम् । सूत्र.१७०११०तस्वानुसंधाने, "छलं निर
क.१मा स्य भूतेन ।" इति स्मृतिः। बाबा अवस्थायां च । "जोणिम्भूए बीए।" योन्यवस्थे बीज इति । आचा०१ श्रु०१०
| भूयग्गह-भूतग्रह-पुं०। प्रहभेदे, जी. ३ प्रति०४ अधिक। ५ उ०। व्यस्तरभेदे मौका जं०। स्था० । अनु. । शा०। प्रव०।
भूयग्गाम-भूतग्राम-पुं० । भूतानि जीवास्तेषां प्रामः समूह जी० । भूता नवविधाः। तद्यथा-सुरूपाः १ । प्रतिरूपाः भूतप्रामः । जीवसमूहे. स०। २. अतिरूपाः३, भूतोत्तमाः ४, स्कन्धाः, महास्कन्धाः ६. चउद्दस भूयग्गामा पसत्ता । तं जहा-सुहुमा अपजत्तया, महावेगा:७, प्रतिच्छन्ना, आकाशगा: प्रा०१ पद ।।
सुहमा पजत्तया , बादरा अपज्जत्तया , बादरा पजत्तया, प्रेते, प्रश्न० २ खम्ब० द्वार। पिशाचे, स्या० । (ते च।
वेइंदिया अपजत्तया, वेइंदिया पञ्जत्तया, तेइंदिया अपज्ज. 'पिसान' शब्देऽस्मिन्नेव भागे ६३६ पृष्ठे दर्शिताः )। कुमारे, योगीन्द्र, कृष्णपक्ष, पाच०। यक्षसमुद्रानन्तरभवे
तया, तेइंदिया पञ्जनया , चउरिदिया अपजत्तया, च3. स्वनामख्याते हीपे, भूतबीपानम्तरभवे स्वनामयाते समुः। रिदिया पअत्तया, पंचिंदिया असभि अपजत्तया, पंचिंदेव। पुं० प्रा० १५ पद । यत्र भूतवरमहाभूतवरी देवी,
दिमा असभि पज्जनया, पंचिंदिया सभि अपज्जतया , सू०प्र०१६ पाहुका प्रतीते, पश्चात्कृते, विशे। प्रा. म.। कल्प० । जाते. विपा० १७०० । उत्पन्ने, मा०म०१
पंचिंदिया सभि पञ्जत्तया । ० विद्यमाने , विशे०। प्राप्ते , नि० १०३ वर्ग । तत्र चतुर्दश भूतनामा:-भूतानि जीवाः तेषां प्रामा: - सूत्रस्थाहा । उपमा, पातु.रा० शास्था०। महाः भूतप्रामाः, तत्र सूचमा: सुषमनामकमोदयवतिस्वाद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org