________________
(१६००) अभिधानराजेन्द्रः।
भूयहिय पृथिव्यादय एकेन्द्रियाः। किंभूता । अपर्याप्तकाः तत्कर्मोदया- भूयमंडलपविभत्ति-भूतमण्डलपविभक्ति- नानाटयविधिभे. वपरिषस्वकीयपयाप्तय इत्यको ग्रामः । एवमेते एव | 101 पर्याप्तकास्तथैव परिपूर्णस्वकीयपर्याप्तय इति द्वितीयः । एवं
भूयरूव-भूतरूप-त्रि०कोमलरूपे, "भूयरूवित्ति वा पुणो।" बादरावादरनामकर्मोदयात् पृथिव्यादय एव , तेऽपि पर्याप्ते.
भूतानि रूपाण्यबद्धास्थीनि फोमलफलरूपाणि येषु ते तथा। तरभेदाद् द्विधा, एवं द्वीन्द्रियाऽऽदयोऽपि, नवरं पञ्चेन्द्रियाः संक्षिनो मनःपर्याप्न्युपता इतरे स्वसंक्षिन इति । स. १४
| दर्श०४ तव ।" भूतरूवाणि वा।" प्राचा०२ श्रु० १चू०
४०२ उ०। सम० । ध। सूत्र०। अथवा चतुर्दशभूतग्रामाः चतुर्दश गुण. स्थानकानि । श्रा० चू०४ अ.।
भूयलया-भूतलता-स्त्री० । लताभेदे, रा०। भूयणियहव-भूतनिव-पुं०। असत्यभेदे.भूतनिह्नवो यथाना भयवडिंसिया-भतावतंसिका-स्त्री० । रतिकरपर्वतर स्त्यात्मा , नास्ति पुण्यं, नास्ति पापमित्यादि । धo णस्यां दिशि स्थितायां शक्रस्य देवेन्द्रस्याग्रमहिप्याम् , अ२ अधि० ।
प्सरसः स्वनामख्यातायां राजधान्याम् , जी० ३ प्रति० ४ भूयदिएण- भूतदत्त--पुं०। नागार्जुनमहर्षेः शिष्ये स्वनाम- अधि०।"भूया भूयवडिंसा,पया,पुव्वण दक्षिणेण भवा" ख्याते प्राचार्य, नं।
द्वी।
भूयवर- भूतवर-पुं० । भूतोदसमुद्रस्थे देवे , चं० प्र० २० भूयहियप्पगम्भे, वंदेऽहं भूयदिनमायरिए । ..
पाहु । सूत्र। भवभय वुच्छ्यकरे, सीसे नागज्जुणरिसीणं ॥ ३६॥ भयवाडय-भतवादिक-पुं० । व्यन्तरनिकायभेदे , तनिवासि. भूतहितप्रगल्भान् अनेकधा सकलसवहितोपदेशदानसम
नि व्यन्तरजातिभेदे च । प्रव० १६४ द्वार । गन्धर्वभेदे , धान् भवभयव्यवच्छेदकरान् सदुपदेशाऽऽदिना संसारभय
प्रमा०१ पद । प्रश्न । औ० । बार्हस्पत्यमतानुसारिणि चावीव्यवच्छेदकरणशीलान् नागार्जुन ऋषीणां नागार्जुनमहर्षिसूरी.
के , तैहि भूतव्यतिरिक्त नाऽऽस्माऽऽदि किञ्चिन्मन्यत इति । णां शिष्यान् भूतदिन्ननामकानाचार्यान् अहं वन्दे । सूत्रे च |
सूत्र० २१०१०१ उ०। भूतदिनशब्दान्मकारोऽलाक्षणिकः ॥ ३६॥ नं। भूयदिएणा-भूतदत्ता-खी। आचार्यसंभूतविजयस्य शिष्या
भूयवाय - भूतवाद-पुं०। भूताः सवभूताः पदार्थास्तेषां वादो यां नवमनन्दस्य महापप्रपतेरमात्यस्य शकटालस्य दुहितरि
भूतवादः । स्था० १० ठा० । अशेषविशेषाम्वितस्य समप्रव. स्थूलभद्रस्थ भगिन्यां स्वनामख्यातायां प्राधिकायाम् , मा.
स्तुस्तोमस्य भूतस्य सद्भूतस्य वादा भणनं यत्राऽसौ भूतचू०४० । श्राव० कल्प०। ('थूलभद' शब्दे चतुर्थभागे
बाद.अथषा-मनुगतव्यावृत्तापरिशेषधर्मकलापाम्बिसा२४१५ पृष्ठे कथोक्का) राजगृहनगरस्थस्य श्रेणिकस्य राक्ष:
नां सभेवप्रभदानां भूतानां प्राणिनां पादो यत्राऽसौ भूतबादः । स्वनामग्यातायां भार्यायाम् , तवक्तव्यता नन्दाबत् ।
विशेलारष्टिवादे, कम्म• ६ कर्मः । मन्त।
भूयविंगम-भूतविगम-पु.। भूतानां पृथिव्यावीमा विगम मा भूयपडिपा-भूतप्रतिमा-स्त्री० । भूतप्रतिकृती, जी०३ प्रति.
स्यन्तिको बियोगो भूतधिगमः । पृथिव्यादीनामात्यन्तिके वि. ४अधिक।
योगे. पो०१६ विषः। भूयपुख-भूतपूर्व-त्रि० । वृत्तपूर्व, पा० म०१०।।
भूयमिजा-भूतविद्या-स्त्री० । भूताऽवीनां निग्रहाथै विधाता भूयवलि-भूतबलि-पुं० । पत्रपुष्पफलाक्षताऽन्येसुरभिगम्धी
भूतविया । मायुदभेदे. साहिदेवासुरगम्य क्षराक्षसपि, कोम्मिधे सिद्धाभप्रक्षेपरूपे प्रेतोपहारे, ध० २ अधिः।। तृपिशाचमागग्रहाऽऽपसष्टचेतसा शान्तिकर्मवलिकरणा. पश्वास
ऽऽविग्रहोपसमनार्थमिति । स्था०८ ठा। विपा। भूयभद-भूतभद्र-पुं० । भूतद्वीपस्थे देवे, चं० प्र० २० पाहु। भूयसग्ग-भूतसर्ग- पुं०। भूतानां सृष्टी, स्या: । ब्राह्मप्राजापत्य. भूयभाव-भूतभाव-त्रिका पश्चात्कृतो भावः पर्यायो यस्य।
सौम्येन्द्रगान्धर्वयक्षराक्षसपिशाचभेदादष्टीवधो देवः सर्गःप'अनुभूतपर्याये द्रव्ये, भूतभावं द्रव्यम् । अनुभूतताऽधार. शुमृगपक्षिसरीसृपस्थावरभेदात्पश्चविधस्तर्यग्योनः। ब्राह्मण. स्वपर्यायातिरिक्तघृतघटवत् । विशे।
त्वाऽद्यवान्तरभेदाविवक्षया वैकविधो मानुषः । इति चतुई. भूयभावण-भूतभावण-त्रि० । भूतं सत्यं भाव्यते ऽनेनेति। शधा भूतसर्गः । स्था। सत्यसाधने , श्राव०४अादर्श । भूतानि पृथिव्यादीनि भूगसिरी- भूनश्री. खी• । चम्पानगरीस्थस्य सौमद साह्मणभावति जनयति भणिय
ब
ना पा स्य भार्यायाम् , बा०१ श्रु०१५ मा (तवक्तव्यता 'दुई' भावना यस्य वा । विष्णी . बटुकभैरवे च । पुं०। वाचा शब्द चतुथभाग २५७७ पृष्ठ गत भूयभावणा- भूतभावना-स्त्री० । भूतस्य यथास्थितवस्तुमो भूयसिहा- भूतशिखा-स्त्री० विराटविषयम्पसिंहपुरनगर स्थ. भावनाऽनेकान्तपरिचयाशियोका स्य धर्मनामकामयकस्य भार्यायाम , दर्श०२ तव । रिच्छदे प्राव०४ प्रदर्शन भूतानां सवानां भावना वासना भूयहिय-भूसहित-त्रि० । भूताः प्राणिनस्तेषां हितः पथ्यो भूतभावना । सवानां वासनायाम् , दर्श०४ लत्व । प्रायः। भूतहितः। प्राणिनां पथ्ये, दर्श०४ तश्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org