________________
भग
भूया
अभिधानराजेन्द्रः। भूया-भूता-खी। भार्यसंभूतविजयस्य शिष्यायां महाप- भरणे, औ० जी०।"ाहरणं भूसणं अलंकारो। " पाइ. अपनवमनन्दस्य मन्त्रिणः शकटालस्य दुहितरि स्थूलभ.
ना०९१६ गाथा । प्रज्ञानू पुराऽऽदिके,स्था०२ ठा०३ उ०। द्रस्य भगिन्याम्, प्रा० चू०४ ० । प्रा० क० । ति० ।
आभरणान्यतपरिधेयानि भूषणान्युपातपरिधेयानीति । क. आव० । कल्प०। रतिकरपर्वतस्य पूर्वस्यां दिशि स्थितायां
ल्प०१अधि०२ क्षण । भाव ल्युद् । शोभाकरण, उत्त०१६ शक्रस्य देवेन्द्रस्यामलाया अप्रमहिष्याः स्वनामख्यातायां रा
प्रामएडनाऽऽदिना विभूषाकरणे, प्रश्न ४ सम्ब० द्वार। जधान्याम्, जी.३ प्रति०४अधि०ाद्वी० । राजगृहनगर
भूसिय-भूषित-त्रि.। भूष-कः। अलकते, वाच । अन्त १ स्थस्य सुदर्शनस्य गृहपतेः प्रियायां भाव्यामुत्पन्नायां | श्रु०३ वर्ग ८०। स्वनामख्यातायां दारिकायाम् , नि०। (तवक्तव्यता 'सि- मे-युष्मत-त्रि.। भवति , "भे तुब्भे।" पाह. ना. २३१ रिदेवी' शब्देऽन्तिमभागे भाविष्यति)
गाथा।"भे तुम्भे तुज्झ तुम्ह तुरहे उव्हे जसा"॥८।३ । भूयाणंद-भूतानन्द-० । स्वनामख्याते नागकुमारेन्द्रे, ६१ ॥ प्रा० ३ पाद । स्था०६ठा०1 सामा० स०ाजीबा०1 प्रा० भ० भइल-भेदवत-
त्रिमत्त्वर्थ इलप्रत्ययः प्राकृतलक्षणवशाता राजगृहनगरस्थस्य कृणिकराजस्य स्वनामख्याते स्ति- भिन्न, पं० सं०४द्वार। नि, भ०१७श०१।।
| भेग-भेक-पुं० । भी-कन्, कस्य नेत्वम् । जन्तुभेदे,मेघे। स्त्रियां भयाणंदे संभंते! हस्थिराया कोहितो भगतरं उव्व- की । “भेकी पादेन घातिता।" प्रा.क.१० । मण्डद्वित्ता, भूयाणंदे एव जव उदायी. जाव अंतं का
कपरयो च। वाच। हिति । भ. १७ श०१ उ०।
भेज-देशी-भीरी, दे० ना०६ वर्ग १०७ गाथा । अयाणंदप्पह-भूतानन्दप्रभ-पुं०। अरुणोदसमुद्रस्थे स्वना
भेजलअ-देशी-भीरी, दे० ना० ६ वर्ग १०७ गाथा। मख्याते भूतानन्दस्योत्पातपर्वते , स्था० १० ठा। भेंडी-भिएडी-स्त्री० । गुच्छभेदे, प्रशा० १ पद । भूयाभिसंक-भूताभिशङ्क-त्रि० । भूताम्यभिशङ्कन्ते बिभ्यति भेडियालिंग-भिण्डिकालिङ्ग-म० । अनेराथविशषे, जी. यस्मात्स तथा । भूनानां भयङ्करे , स्था०७ ठा० ।
३ प्रति०१ अधि०२ उ० । भूयाभिसंका-भूताभिशका-स्त्री०। भूतेषु जन्तुषूपमईशङ्का भेड-भेर-पुं०।“किरिभेरे रो डा"॥८।१। २५१ ॥ इति
भूताभिशा । सूत्र.१७०१४ प० । जीवोपा)ऽत्र भ. प्राकृतसूत्रेणास्य डा। प्रा० १ पाद । मिश्रीकरणे, स्था० विष्यतीत्येवं बुद्धी. सूत्र.२७.६१०।
. ६ठा। भीरौ, दे० न.० ६ वर्ग १०७ गाथा। भयावाय-भूतावाद-पुं०। भूयवाय' शब्दार्थे, विशे। भेत्तन-भेत्तव्य-त्रि० । भेदनीये, नि० चू० २० उ०। भूयोवघाय-भूतोपघात-नि०। भूतानां सत्त्वानामुपघातो य. भेत्ता-भेत्त-त्रि०। शूलाऽऽदिना भेदनकर्तरि, सूत्र०१ श्रु. ६ स्मिन् सः सत्त्वोपघातके, "भूयोषघायाधयणपणिहाणं।" | प्राचा भूतोपघातं-चिन्धि, भिन्धि, व्यापादयेत्यादि । श्राव०४०। -भिवा-अव्य.। भेदनं कृत्वेत्यर्थे , व्य० । प्रा०२ पाद । भूयोवघाइय-भूतोपघातिक-त्रि. भूतान्य केन्द्रियाः, तान-भेत्तयाण-भिवा--प्रव्या भेनु'शब्दार्थे,व्य०। प्रा०२ पाद। नर्थत उपहन्तीति भूतोपघातिकः । स०२० सम० । भू
म० । भू- भेय-भेद-पुं० । भिव-घम् । पृथक्करणे, " भेदो वियोजनतानामुपहन्तरि, मा० चू० ४ ० । प्राचा० । भूतोप.
मिति ।" प्रश्न० ३ आश्र द्वार । नि.चूला भेदो विघटनघातिका प्रयोजनमन्तरेण ऋद्धिरससातागौरवैर्वा भूषा नि.
मिति । श्रा. म.१०। विशे० सम्म०। छेदे, रा० शा। मिसंवा प्राधाकर्माऽऽदिकंवा पुष्टाऽऽलम्बनेऽपि समाददा. विदारणे, आव० ४० अनु० । द्वैधीभावोत्पादने , दर्श नः प्रम्यद्वा तादृशं किञ्चित् भाषते पा करोति येन भू
वत् भाषत पा करोति येन भू- ४ तव । स्फोटने, स्था०५ ठा० १ उ० । चूर्णने, सूत्र तोपघातो भवति । दशा०१०।
१७०५०२ उ० नाशे,प्रश्न०४ श्राश्रद्वार स० मि. भयोवरोह-भूतोपरोध-पुं० । भूतानि पृथिव्यादीनि तेषामु.
द्यते परस्परमिति भेदः । विशेाधा। विशेषो भेदो व्यपरोधस्तत्साहनाऽऽदिलक्षणो भूतोपरोधः। पृथिव्यादीनां क्रिरित्यनान्तरम । स्था०२ ठा०१ उ० । विशे. । प्रा० सट्टनाऽऽदिके, "भूयोवरोहरहिओ, सो देसो झायमा म। विशेषाः भेदाः पर्यायाः। विशे। भने, भ० २ श० एस्स।" भाव०४०।।
१ उ०। भङ्गः प्रकारो भेद इति । अनु।" भेदो त्ति था, वि. भूर-भूर-अव्य० । भूलोके, गा०।
कप्पो त्ति वा, पगारोत्ति वा पगट्ठा।" प्रा०चू.१०॥भेदा भूरि-भूरि-पुं०। भू-क्लिन् । विष्णौ , शिवे , इन्द्रे च । स्वर्णे विकल्पा अंशा इति । नं। प्रकृतिरंशो भेद इति पर्यायाः। न। प्रचुरे, त्रि०ावाचा अष्ट०१७ अष्ट। ध०। सूत्र।
आव०४ अ०।"पयडीओ तिवा, पज्जाओ तिवा, भेद तिवा भूरुडिया-देशी-शृगाल्याम् , दे० ना०६ वर्ग० १०१ गाथा ।
एगट्ठा।" आ चू०१० । दर्श । श्राव। सूत्र० । स्था।
उत्तर प्रव०। विजिगीषितशत्रपरिवारस्य स्वाम्यादिस्नेहा. भारवम-भूरिवर्ण-त्रि० । अनेकवणे, सूत्र १ श्रु०६०।
पनयनादिके नीतिभेदे, शा०१थु०१०। प्रा० म०। भूसण-भूषण-न । भूप्यते ऽनेन भूषःकरणे, ल्युट् । प्रा- नायकलेवकयोश्चित्तभेदकरणं भेद इति । विपा० १५०४
४०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org