Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भीय अभिधानराजेन्द्रः।
भुकुंडण भीतस्य च यद्भवति तश्चतुर्थभावनामधिकृत्याऽऽह- पायान् नरकगमनाऽऽदीन् संभावयन् भाषिनो मन्यन भाइयव्वं, भीयं खु भया अइंति लयं, भीओ अवि- मानो वर्तते न प्रवर्तते, पापे हिंसाऽनृताऽऽदौ, ततिजो मणूसो, भीओ भूतेहिं वि घेप्पेजा, भीओ अमं पि
था विभेत्युत्त्रस्यत्ययशःकलकान्निजकुलमालिन्यहतारतोऽपि
कारणात् पापेन वर्तते,ततस्तस्मात्कारणात्, खलुरवधारणेह भेसेजा,भीओ तवसंजम पि हु मुएन्जा.भीओ य भरं न नि:
स चोपरिष्टासंभत्स्यते,ततो धर्माहों धर्मयोग्यो भीरुरेव, वि. त्थरेजा,सप्पुरिस निसेवियं च मग्गं भीतो न समत्थो अणुच
मलवत् । ध०र० । (तत्कथा 'विमल' शब्दे) शतावर्याम्, शरिलं, तम्हा न भातियवं, भयस्स वा वाहिस्स वा रोगस्स पतदिकायाम् , छायायाम् , योषिति च । स्त्री० । भययुक्तायां वा जराए वा मच्चुस्स वा अन्नम्स वा एवमादियस्स एवं धे. योषिति, वाच०। जण भावितो भवति अंतरप्पा संजयकरचरणनयणवयणो | भीरुय-भीरुक-त्री० । भयशीले, "एगे ओमाणभीरुए । " सूरो सच्चजवसंपामो ॥ ४ ॥
उत्त० २७ अ०"संगामाम्म व भीरुया।" सूत्र.१७०३ . म भेत्तव्यं न भयं विधेयमिति, यतः भीतं भयार्त प्राणिनं खुरिति वाक्यालङ्कारे, भयानि विविधा भीतयः ( ईति
भीसणय-भीषणक-त्रि०। भयकारके वस्तुनि, “घोरा दारुति) पागच्छन्ति , किंभूतं भीतम् ? , (लहुयं ति) लघु
ण-भासुर-भइरव-भीलुक्क-भीम-भीसणया। " पार. कं सत्यसारवजित्वेन तुच्छ, क्रियाविशेषणं चेदं, तेन ल. ना० ६५ गाथा। घुकं शीघ्रं, तथा भीतोऽद्वितीयः, सहायो न भवतीत्यर्थः। म-भीसय-भीष्मक--jo।' भिष्फय' शब्दार्थे, मा०१ श्रु० १६ नुष्यो नरः, तथा भीतो भूतैर्वा प्रेतैर्गृह्यते अधिष्ठीयते, तथा
अ०। भीतोऽन्यमपि भेषयेत्,तथा भीतःतपःप्रधानः संयमस्तपस्सं. यमस्तमपि, हुरलङ्कारे,मुञ्चत् त्यजेत् , अलीकमपि ब्रूयादिति
मुंजण-भोजन-न । समुद्देशने, वृ० १ उ०३ प्रक०। हृदयम् । अहिंसाऽऽदिरूपत्वात् संयमस्थ, तथा भीतश्च भरं न झुंजमाण-भुजान-त्रिका भोजनं कुर्वति, प्रा०४ पाद । आनिस्तरेत् , तथा सत्पुरुषनिषेवितं च मार्ग धर्मादिपुरुषार्थों- चा। सूत्र। पिं० । प्रशा०। अनुभवति च । जं. १ पायं भीतो न समर्थोऽनुचरितुमासेवितुं, यत एवं तस्मात् , वक्षः। स्था। (न भाइयवं तिन भेत्तव्यं (भयस्स वत्ति) भयहेतो ह्यात् |
भुञ्जत-त्रि०। पालयति, दश०५०१ उ०। दुष्पतिर्यन्मनुष्यदेवाऽऽदे,तथा आत्मोद्भवादपि.नेत्याह (वाहि. स्सवत्ति) व्याधे क्रमेण प्राणापहारिणः कुष्ठाऽऽदे: रोगाद्वा
भुजिऊण-भुक्त्वा-अव्य० । भोजनं कृत्वेत्यर्थे, प्रश्न०५ पाश्र० शीघ्रतरप्राणापहारकाच, ज्वराऽऽदेजराया वा मृत्योर्वा श्र.
| द्वार । "ससागरं भुंजिऊण वसुहं।" प्रश्न० ४ आश्रद्वार । न्यस्माद्वा तादृशाद्योत्पादकत्वेन व्याध्यादिसदृशादिष्टवि-भंजित्ता-मुक्का-अव्य० । भुत्केत्यर्थ, स्था०३ ठा०२ उ०। योगादेकस्मादिति। वाचनान्तरे इदमधीतम्-अन्यस्माद्वा।। " जित्ता खलु तहा अभुजित्ता।"स्था०३ ठा०२ उ० । एवमादीति । एतनिगमनायाऽऽह एवं धैर्येण सत्त्वेन भावितो भजिय-भुक्त्वा-अव्य० । भोजनं कृत्वेत्यर्थे , स्था०३ ठा० २ भवत्यन्तरात्मा जीवः। किम्विध इत्याह-(संययेत्यादि)पूर्ववत्
उ०। ॥४॥ प्रश्न० २ संव० द्वार । भीतमुत्त्रस्तमानसं यद् गीयते त भीतम् । गेयदोषभेदे,अनु०। किमुक्तं भवति-यदुतस्ते
भुजियव्व-भोक्तव्य-त्रि० । भोजनीये वस्तुनि, “एवं भुजिय. न मनसा गीयते तद्भीतपुरुषनिबन्धनात् तद्धर्मानुवृत्तस्वाद |
व्वं" भ०२ श० १ उ०। भीतमिन्युच्यते । जी० ३ प्रति०४ अधि० । जं० ।
भुंड--देशी-धूकरे, दे० ना०६ वर्ग १०६ गाथा । भीयपरिस-भीतपर्षत-त्रि०। भीता चकिता पर्षद् यस्य स अंडीर-देशी-शूकरे, दे० ना०६ वर्ग १०६ गाथा। भीतपर्षद् । वृ० १ उ०२प्रक० । उपदण्डे, व्य० १ उ० । भल-भाभल-न । मद्यस्थाने, कर्म०१ कर्म। आकसारतया यस्य भृकुटिमात्रमपि दृष्टा परिवार: स. घोऽपि भयेन कम्पमानस्तिष्ठति, न च क्वचिदन्याये प्र.
भुंभलय-मुम्भलक-पुं०। शेखरके, उपा०२०। वृत्ति करोति । बृ० १ उ०२ प्रक०।
भु-भुज-पुंगा बाहा, "भुत्रा बाहू।" पाइ०ना० २५१ गाथा। भीरु-भीरु-त्रि० । भी-क्रुः। भयशीले, स्था.४ ठा०२ उ० । भुअंग-भुजङ्ग-पुं० । सप्, पाइ० ना० ३१ गाथा।
आचा। ध०। वृ० । दर्शक। सूत्र०पेहिकाऽऽमुष्मिकापाये- भुगम-भुजङ्गम-पुं० । नागे, पाहना० ३१ गाथा । भ्यस्त्रसनशीले च, स हि कारणेऽपि सति न निश्शकमध.
मुअमूल-भुजमूल-न०। हस्तमूले, "कक्खा भुत्रमूलं।" पाई. में प्रवर्तते । प्रव०२३६ द्वार । ध० ।
ना०२५१ गाथा। भीरुगुणा धर्मरत्ने यथा
भुभय-भुजग-पुं० । नागे,"उरो अही भुअंगो, भुअंगमो इहपरलोयावाए, संभावंतो न वट्टए पावे ।
पक्षो फणी भुभयो।" पाइ० ना० ३१ गाथा। बीहइ अजसकलंका-तो खलु धम्मारिहो भीरू ॥१३॥ भुईंडण-भृकुण्डन-नउबूलने, "गाया भुकुंडेति ।" उबू. इह लोकापायान् राजनि-गृहप्रभृतीन् , परलोका- लयति । भ०६ श० ३३ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652