Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भीमकुमार अभिधानराजेन्द्रः।
भीमकुमार अत्रान्तरे कुमारः, प्रैक्षिष्ट विशिष्टविबुधपरिवारम् ।
तह संपयाऽऽवयानो, य के इहं हेउणो अनो॥ १६६ ॥ इतं गयणपहेणं, मोयरिउं चारणमुणिदं । १७२॥
एष पुनापारो, भव्यानां सुकुलसम्भवानां वः । या किल मन्त्रिपुनः, कुमारमुक्तः स्थितोऽभवत्तत्र । जिणधम्मे अदुलहे. न हु कायव्यो पमानो त्ति ॥ १७॥ सुररायकणगकमले, ठिमो गुरू कहाधम्मकहं ॥१७३ ॥ सोदरभावः साध-मिकेषु सेवा सुसाधुषर्गस्य । अथ भीमप्रेरणया, सर्वगिलो मन्त्रिसूनुनकरथी।
परहियकरणे जत्तो, तुमेहि सया विहेयम्बो ॥ १६८॥ सम्बो विनयरलोश्रो. पत्तो गुरुपायनमणथं ॥१७४॥ अथ विहिताजलस्ते,बभाषिरे नाथ! कतिपयान् दिवसान। क्षितितलविनिहितशिरसा, प्रमुदितमनसः प्रनष्टहत्तमसः। रह चिट्ठसु जेण मह वि, जिणधम्मे होरकोसमं ॥१६॥ पणमे मुणिमाई, सुणंति ते देसणं एयं ।। १७५ ।।
इति तद्वचनं श्रुत्वा, यावत् प्रतिवक्ति किश्चिदपि भीमः । कोपा सुगतरुपरयुः, क्रोधो वैरानुबन्धकन्दधनः ।
ता डमडमंतहमरुय-सहसमुत्तसियनियलोया ॥ २० ॥ संतापकरो कोहो, कोहो तवनियमवणदहणो ।। १७६ ॥ विशतिवाहा काली, सा कापालिकयुताऽगमत्तत्र । कोपाटीपषिसंस्थुल-देहो देही करोति विविधानि । रायसुयं नमिऊणं. उवविठ्ठा कुमरनिद्दिट्टा ॥ २०१।। पामारणथम्भक्खा-पदाणमाईणि पावाणि ॥१७७॥
अभणच कुमार! तदा त्वयि करिणा नीयमान इह ससस्ने। तत ऊर्जस्वलमतिबा, सुदारुणं कर्मजालमर्जित्वा ।
मोहीद नाउ तुह हिय-मिमं न चलिया य एयं पि ॥२०२॥ भमा भयभीमरसे , निस्सामने दुहकतो ॥१७॥
तव जनकः पुरलोकः, स्मृत्वा तव गुणगणं रुदन्नधुना। तद् भो भण्या भव्यं, पदमिच्छन्तो विहाय कोपभरम् । कजवसेण तहियं , गयाइ मे कह वि संठविउं ॥२०३॥ पपरियसिषपयसम्मे, जिणधम्मे उज्जम कुणह।। १७६॥ विदधे पुरतस्तेषां, मया प्रतिक्षा यथा दिनयुगान्ते। भूपे सर्वगिलो, मत्वा मुनिपतिपदोजगादेति ।
इह मे बाणेयन्वो, भीमकुमारोस मित्तजुओ । २०४ ॥ काबो कणगरहनिवे, मनप्पर्सि मप मुक्को ॥ १८०॥ कथितं च यथा भीमो , ह्यतिष्ठिपद् बहुजनं जिनेन्द्रमते । अत्र व भीमकुमारे, धर्मगुराषिव ममास्तु दृढभक्तिः । रविनत्था बहुलोयं, मारिजंतं च गुरुकरुणो ॥ २०५ ॥ मातत्य गागतो, समागमो करिबरो एगो ॥ २०१॥ अतिहितनिजसखसहित स्तिष्ठति कुशलेन कनकपुरनगरे । तदर्शने सहसा, सा पर्षद भृशमुपागमत् क्षोभम् । ताभो पमोयठाणे, मा हु विसायं कुणह तुम्भे ॥२०६ ॥ तोमरो करिणं पप्पुकारेउ धीरविश्रो ॥१२॥ श्रुत्वैवमुत्सुकमना. यावत् प्रस्थास्यते वरकुमारः। अस्तिो मिजहस्तं हस्ती संकोच्य तदनु शान्तमनाः। ता गयणयले भेरी-भंभाइरबो समुच्छलियो । २०७॥ कार्ड पयाहिए-रिसस्स गुरुणो तो नमः ॥ १८३।। चञ्चद्विमानमाला-मध्यविमानस्थिता कमलवदना । मथ पतिपतिमा जग, मसाजो स्माबहो महायक्ष । विट्ठा पगा देवी, वसदिसि निन्नासियतमोहा । २०८ ॥ भीमं मासरिय र तमागो करिवरो होउं ॥ १८४ ॥ अथ किमिति भणन् रजनी-चरर करे मुद्रं दधद् यक्षः। काली भवनाअषता, पूर्वमसौ क्षितिपतनय मानिन्थे ।
करकवियवित्तकत्ती, झत्ति समुढेइ काली वि ॥ २०६॥ वयं मियपरिपुत्तय-कणगरहनारिंदरक्लाए ॥ १५ ॥ भीमा भीमवदभयो, यावत्तिष्ठति च ताववियुच्चैः। संप्रति मिजनगरं प्रति, नेतुं भीमं भृशं स्वमुत्सहसे। जय जीव नंद नंदण, हरिवाहणनिवाणो कुमर 1 ॥२१॥
प्रायषियकरिषर-रूपं तो मति संहरर ।। १८६ ।। इति जल्पम्तो देवा, देव्यश्वायुः कुमारवरपावें। भास्वदलरुतियुक्त. प्रत्यक्ष यक्षरूपमाधाय ।
साइंति जक्खिणीए, कमलक्खाए य आगमणं ॥ २११ ॥ पभणानाशमहादहि! मुर्णिद ! एवं चिय इमं ति ॥१८७॥ अथ साऽपि वरविमानं, मुक्त्वा मुदिता कुमारपदकमलम् । विधाप्यं कि वेतत् , पूर्व कक्षीकृतेऽपि सम्यक्त्वे । नमिऊण उचियठाणे, उविट्ठा विनवर एवं ॥ २१२।। महामणभवणे लग्गा, कुलिंगिसंसरगमो भग्गी ॥ १८८ ॥ सम्यक्त्वं मम दवा, विन्ध्यगुहायां तदा सुमुनिसविधे। तमाशदादा, सादाहि विशुखदर्शनसमृशिः।
तं सि ठिो निसि गोसे,सपरियणा तत्थऽहं पत्ता ॥२१३॥ तोडी अधिपती-वणेसु जक्खो अहं जाना ॥ १६ ॥ प्रणता मुनयो यूयं, न तत्र दृष्टास्ततो मयाऽवधिना। तस्मात् प्रसच भगव-सारोपय मम विशुद्धसम्यवस्वम् । कारिता मजण-विहिमिह दिट्ठा मुहिट्ठाए ॥ २१४ ॥ कणगरहरक्वलाई-हि भणियम पिय होउ ॥१०॥ अथ बलिताऽहं स्खलिता , स्तोकं कालं च गुरुककार्येण । अथ गुरुणा सम्यक्त्व, दत्तं नृपयक्षराक्षसाऽऽदीनाम्। संपा तुम महायस!, विट्ठोऽसि सुपुषजोएण ॥ २१५ ॥ कुमरो कुलिगिसंगा-यारमालोयए गुरुश्री ॥ १९॥ यक्षण विमानमयो, विरचय्य क्षितिपसूनुरित्युक्तः। प्रतिनिर्मलसम्यवस्वो, भीमो मुमिपुङ्गवं नमस्कृत्य । भारुहह नाह! सिरघं, गंतवं कमल परनयरे ।। २१६ ॥ कपागहरावभषणे, रक्खसमाईहि सह पत्तो ॥१९२॥ तत उत्तस्था भीमः, प्रीतं संबोध्य कनकरथराजम् । कनकरणोऽपि मरेन्द्र, प्रभूतसामन्तमन्त्रिपरिकलितः। आरूढो य विमाणं, सह बुद्धिलमंतिपुतेण ॥ २१७ ॥ ममि भणेशकुमरं, सम्वमिणं तुह पसाउ ति ॥ १६३॥ सस्य ब्रजतो देवा, गायन्तः केपि केऽपि नृत्यन्तः । यशीव्यते यदेतत् , राज्यं प्राज्यं यदेष पुरलोकः ।
गयगजि यहाँस, तप्पुरो केऽवि कुव्वता ॥ २१८॥ जं एपस्स मतुष्छा. लच्छी किरजं च संमतं ॥ १४॥ भेरीभम्भाऽऽदिरवैः, समस्तमस्बरतलं बधिरयन्तः। तदयं लोकस्तव ना-! किरः समुचिते ततः कार्ये । कुमरेण समं पत्ता, कमलपुरासनगामम्मि ॥ २१६ ।। तावाबारेयम्बो, जाबोरभिसं माणुग्गहिरो॥ १६५॥ तत्र च भीमश्चैत्ये-गमत् सतो यक्षराक्षसप्रमुखः। स प्राइजमममरणे, अन्योन्यमिवन्धने यथाऽसुमताम् ।। पणमेवि जिणवरिदं. ट्ठिो दांव स महत्थं । २२० ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Interational

Page Navigation
1 ... 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652