Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भीमकुमार अभिधानराजेन्द्रः।
भीमकुमार नृप! सुस्थो भव तव सू नुरपहृतो योगिनाऽधमेन निशि ।। । सयलपुरिसत्थहणए, जणए नीसेसदुक्खाणं ॥ १४७ । उत्तरसाहगमिसनो, कुमरस्स सिरं गहिस्सत्ति ॥ १२३॥ तम्मुश्व दीन मेनं, करुणारसकारणं कुरु सुधर्मम् । यक्षिण्या निजगेहे, नीतश्चेत्यादि सस्फुटं प्रोच्य।
मुक्खं दुक्खविमुक्खं, लहेसि जं अनजम्मे वि ॥ १४८॥ भणिय थोपदिणेहिं , इह एही गुरुविभूईए ॥ १२४ ॥
इति बहु भणितोऽपि यदा. न मुञ्चते तं नरं स दुष्टात्मा । अथ सा स्वस्थानमगात् , संवादयितुं वचस्त्वहं तस्याः। चितेह कुमारवरो, न सामसज्मो इमुत्ति तो ॥ १४६ ॥ श्रवसो इ जोयणत्थं, विणिग्गो निययभवरणाश्रो ॥ १२५ ॥ कोपाऽऽविष्टं धृष्टं तं सहसा प्रेर्य नृपतितनुजन्मा। तावत् सहसा केनाऽ-प्युक्तं पुरुषेण मुदितचिसेन ।
नियपट्टीए ठावर, तं पुरिसं सो तभी कुवित्री ॥ १५० ।। मचितियत्थसिद्धी, तुह भद्द !इमा हवउ सिग्धं ॥१२६॥ भीमं स भीममूर्ति-निगरीतुमधावत प्रसृतवदनः । इत्येवं शुभशब्द-न रञ्जितो यावदस्मि चलितमनाः ।
तं धारय खुरे कुमरो, लम्गो भामेउ सिर उरि ॥१५१॥ तो गयणगएणिमिणा, उक्विविभो इत्थ प्राणीश्री १२७॥
तबनु स सूक्ष्मो भूत्वा, निर्गत्य कुमारहस्तमभ्यतलात्। पुण्यभरप्राप्याणां, भवताममुनैव मेलितोऽस्मि ततः।
कुमरगुणरंजियमणो, अहिस्सो ठाइ तत्थेव ॥ १५२ ॥ परमुवयारिस्सम-स्स धम्ममुवाससु बरमिस ॥१२८॥
तस्मिन्त्रहश्यमाने. नृपतनयस्तस्य नागरनरस्य। प्रीतः प्राहस योग्यपि, यः काल्या शिधिये प्रवरधर्मः।
बाहुविलग्गो कोउग-भरेण पविसर नियभवणे ॥ १५३ ॥ सो मह सरणं तहे-सभी य देवो तह जिणु त्ति ॥ १२६ ॥
तत्र च सप्तमभूमि-स्तम्भाऽऽश्रितसालभञ्जिकाभिारदम् ।
जोडियकराहि भणियं, सागयमिह भीमकुमरस्स ॥ १५४ । अपकार्युपकारपर-स्य बुद्धिमकरगृह! तव नतोऽस्मि पदौ ।
स्वरितं त्वरितं च ततः, स्तम्भोपरिभागतः समवतीर्य । गुणरयणरोहणगिरि, सामि! कुमारं च पडिवन्नो ॥ १३० ॥ ताहिं बहुमाणेणं. दिलं कणगाऽऽसणं तस्स ॥ १५५ ॥ इति यावसे मुदिता, जल्पन्ति हि तावदुत्ते सूर्ये।।
तेन पुरुषेण सार्द्ध नृपाऽऽत्मजस्तत्र यावदासीनः। पत्तो तत्थ जवक्खा, हत्थी अथोरथिरहत्थो ॥१३१॥
सा मजणसामग्गी, सव्वा पत्ता नहाउ तहिं ॥ १५६ ॥ कृत्वा करेण भीम, सचिवं चाऽऽस्थाप्य निजक पृष्ठेऽसौ। पञ्चालिकाः प्रमुदिताः, प्रोचुः परिधाय पोतिकामेनाम् । कालीभवणाउ तो, लहुनहमग्गे समुप्पडओ ॥ १३२ ॥
अम्होवरि पीसऊण, करेउ न्हाणं कुमारवरो॥ १५७ ॥ अथ विस्मितः कुमारः, प्रोवे हे मित्र ! मनुजलोकेऽत्र । धरणीधवभव उत्रे, मम मित्रं नगरपरिसरोद्यामे। करिरयण मेरिसं किं, दीसह किंवा समुप्पा य? ॥१३॥
चिट्ठा तं हकारह. आणीश्रो ताहि लहु सो वि ॥ १५८ ॥ जिनवचनभावितमतिः, स्पष्टमभाषिष्ट मन्त्रिसूमित्रम् ।
ताभिर्मित्रसमेतो, भीमः संस्नाप्य भोजितो भक्त्या। तं नस्थि संविहाणं, संसारे जं न संभवह ॥ १३॥
जा पल्लंके पल्ल-कविम्हनो चिट्ठा सुहेण ॥ १५६ ॥ किन्तु तव पुण्यभार-प्रणोदितः कोऽपि सुर घरो धेषः ।
ताव दुवाच समक्ष , कृताञ्जलिर्निरः कुमारवरम् । ता जाउ जत्थ तत्थ व, हत्तो न मणंऽपि भयमस्थि ॥१३॥
तुह असमविक्कमेणं, परितुट्ठोऽहं वरेसु बरं ॥ १६०॥ इति जल्पतोस्तयोः स, क्षणेन नभसोऽवतीर्य शून्यपुरे ।
जगदे जगतीशभुवा, यदि तुष्टस्त्वमसि मम ततः कथय । पकम्मि मउलिदारे, ते मुत्तु करी काहि वि गो ॥१३६॥
को तं को उबयारो, किं पुरमिणमुव्वसंजायं? ॥१६१॥ भीमो मित्रं मुक्त्वा, नगरस्य बहिः स्वयं विषेशकः।
प्रोचे सुरः पुरमिदं, कनकपुरं कनकरथनृपोऽत्राभूत् । पुरमझे ता पिच्छर, नरसिंहसमागिई जीवं ॥१३७॥ तेन च मुखे गृहीत. सुरूप एको नरो रसन् विरसम्।
जो रक्खिो तए सो, प्रहमासि पुरोहियो चंडो ।। १६२ ।। मा मम हरेसु पाणे, पुणो पुणो इय पयंपतो ॥ १३८ ॥
सर्वस्य जनस्योपरि, सदाऽपि चास्थात् क्रुधा ज्वलस्तदनु । तं दृष्ट्वा क्षितिपतिभू-रहो इदं किमपि दारुणं कर्म ।
सम्यो वि जणो जाओ,मह वहरीकोऽविन हुसुयो॥१६३।। इय चितिय तं सविणय-मिय पत्थइ मुंच पुरिसमिमं ॥१३६॥
अयमपि नृपःप्रकृत्या, क्रूरमनाः कर्णदुबलः प्रायः । उन्मीलिताक्षियुगले-न तेन संवीक्ष्य नृपतिसुतवदनम् ।
संकार वि प्रवराह-स्स कारए दंडमाचंडं ॥१६४ ॥ स नरो मुहाउ मुत्तुं, संठविप्रो मुटु पहिढे ॥ १४० ॥
केनचिदपरेधुर्मयि , मत्सरभरपूरितेन नृपपुरतः। स्मित्वेति वाचमूचे, मुश्चे कथमेतकं प्रसन्नमुख!।
अलियं कहियमिणं जह, सह डुबीए इमो वुत्थो ॥ १६५ ।। जं अजमए एसो, लद्धो छुहिएण भक्खं ति ॥ १४१ ।।
कालंच मार्गयन-प्यविचार्य शणेन वेष्टयित्वाऽहम् । आह कुमारस्त्वं कृत-वैक्रियरूप इव लक्ष्यसे भद्र !।
छंटावेउं तिल्ले-ण जालिमोऽणेण विरसंतो।। १६६ ॥ तो कहतुद्द भाखमिणं, जमकवलाहारिणो अमरा ॥१४२॥
तदनुस दुःखं मृत्वा, जातोऽहमकामनिर्जरावशतः। अबुधो यद्वा तवा, करोति युक्तं हि न पुनरेतत् ते ।
नामेणं सब्बगिलु, त्ति रक्ख सो सरिय अहवरं ॥ १६७ ॥ सदुई पलवंताणं, सत्ताणं घायणं विबुह !॥१४३॥
सच समेस्य मया भोः, सर्वोऽपि तिरोहितो नगरलोकः । यः खलु यथा तथा वा, देहभृतो हन्ति विरसमारसतः। एम निवो संगहिश्रो, निम्मियनरसिंघस्वेण ॥ १६८॥ सो दुक्खलक्खरिंछोलि-कवलियो भमइ भीमभवे ॥१४४॥ करुणाऽलाकृतपौरुष-गुणमणिरत्नाऽऽकरेण मोचयता । स प्राह सत्यमेतत् , किं त्वमुनाऽदर्शि मम पुरा दुःखम् । एवं तुमए सुमए, चमक्किय मह मणं गादं॥ १६६ ॥ तह जह सयसोहणिप,विमम्मि नहु समा महकोहो ।१४५॥
एष समग्रोऽपि मया, तवोपचारो ह्यदृश्यरूपेण । अत एव बहुकदर्थन- पूर्वमिमं पूर्वशत्रुमतिदुःखम्।
मजणमाई विहिरो, भत्तीए दिब्बसत्तीए ॥ ९७० ॥ मारिस्सामि अहं अह, निवतणो भणइ भो भद! ॥१४६॥ तव चरितमुविमनसा, प्रकटीचके मयैष पुरलोकः । अपकारिणि यदि कोपः, कोपं कोपे ततो न किं कुरुषे । अह नियह वलियदिट्ठी, कुमरो सयलं नयरलोयं ॥ १७१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652