________________
भीमकुमार अभिधानराजेन्द्रः।
भीमकुमार नृप! सुस्थो भव तव सू नुरपहृतो योगिनाऽधमेन निशि ।। । सयलपुरिसत्थहणए, जणए नीसेसदुक्खाणं ॥ १४७ । उत्तरसाहगमिसनो, कुमरस्स सिरं गहिस्सत्ति ॥ १२३॥ तम्मुश्व दीन मेनं, करुणारसकारणं कुरु सुधर्मम् । यक्षिण्या निजगेहे, नीतश्चेत्यादि सस्फुटं प्रोच्य।
मुक्खं दुक्खविमुक्खं, लहेसि जं अनजम्मे वि ॥ १४८॥ भणिय थोपदिणेहिं , इह एही गुरुविभूईए ॥ १२४ ॥
इति बहु भणितोऽपि यदा. न मुञ्चते तं नरं स दुष्टात्मा । अथ सा स्वस्थानमगात् , संवादयितुं वचस्त्वहं तस्याः। चितेह कुमारवरो, न सामसज्मो इमुत्ति तो ॥ १४६ ॥ श्रवसो इ जोयणत्थं, विणिग्गो निययभवरणाश्रो ॥ १२५ ॥ कोपाऽऽविष्टं धृष्टं तं सहसा प्रेर्य नृपतितनुजन्मा। तावत् सहसा केनाऽ-प्युक्तं पुरुषेण मुदितचिसेन ।
नियपट्टीए ठावर, तं पुरिसं सो तभी कुवित्री ॥ १५० ।। मचितियत्थसिद्धी, तुह भद्द !इमा हवउ सिग्धं ॥१२६॥ भीमं स भीममूर्ति-निगरीतुमधावत प्रसृतवदनः । इत्येवं शुभशब्द-न रञ्जितो यावदस्मि चलितमनाः ।
तं धारय खुरे कुमरो, लम्गो भामेउ सिर उरि ॥१५१॥ तो गयणगएणिमिणा, उक्विविभो इत्थ प्राणीश्री १२७॥
तबनु स सूक्ष्मो भूत्वा, निर्गत्य कुमारहस्तमभ्यतलात्। पुण्यभरप्राप्याणां, भवताममुनैव मेलितोऽस्मि ततः।
कुमरगुणरंजियमणो, अहिस्सो ठाइ तत्थेव ॥ १५२ ॥ परमुवयारिस्सम-स्स धम्ममुवाससु बरमिस ॥१२८॥
तस्मिन्त्रहश्यमाने. नृपतनयस्तस्य नागरनरस्य। प्रीतः प्राहस योग्यपि, यः काल्या शिधिये प्रवरधर्मः।
बाहुविलग्गो कोउग-भरेण पविसर नियभवणे ॥ १५३ ॥ सो मह सरणं तहे-सभी य देवो तह जिणु त्ति ॥ १२६ ॥
तत्र च सप्तमभूमि-स्तम्भाऽऽश्रितसालभञ्जिकाभिारदम् ।
जोडियकराहि भणियं, सागयमिह भीमकुमरस्स ॥ १५४ । अपकार्युपकारपर-स्य बुद्धिमकरगृह! तव नतोऽस्मि पदौ ।
स्वरितं त्वरितं च ततः, स्तम्भोपरिभागतः समवतीर्य । गुणरयणरोहणगिरि, सामि! कुमारं च पडिवन्नो ॥ १३० ॥ ताहिं बहुमाणेणं. दिलं कणगाऽऽसणं तस्स ॥ १५५ ॥ इति यावसे मुदिता, जल्पन्ति हि तावदुत्ते सूर्ये।।
तेन पुरुषेण सार्द्ध नृपाऽऽत्मजस्तत्र यावदासीनः। पत्तो तत्थ जवक्खा, हत्थी अथोरथिरहत्थो ॥१३१॥
सा मजणसामग्गी, सव्वा पत्ता नहाउ तहिं ॥ १५६ ॥ कृत्वा करेण भीम, सचिवं चाऽऽस्थाप्य निजक पृष्ठेऽसौ। पञ्चालिकाः प्रमुदिताः, प्रोचुः परिधाय पोतिकामेनाम् । कालीभवणाउ तो, लहुनहमग्गे समुप्पडओ ॥ १३२ ॥
अम्होवरि पीसऊण, करेउ न्हाणं कुमारवरो॥ १५७ ॥ अथ विस्मितः कुमारः, प्रोवे हे मित्र ! मनुजलोकेऽत्र । धरणीधवभव उत्रे, मम मित्रं नगरपरिसरोद्यामे। करिरयण मेरिसं किं, दीसह किंवा समुप्पा य? ॥१३॥
चिट्ठा तं हकारह. आणीश्रो ताहि लहु सो वि ॥ १५८ ॥ जिनवचनभावितमतिः, स्पष्टमभाषिष्ट मन्त्रिसूमित्रम् ।
ताभिर्मित्रसमेतो, भीमः संस्नाप्य भोजितो भक्त्या। तं नस्थि संविहाणं, संसारे जं न संभवह ॥ १३॥
जा पल्लंके पल्ल-कविम्हनो चिट्ठा सुहेण ॥ १५६ ॥ किन्तु तव पुण्यभार-प्रणोदितः कोऽपि सुर घरो धेषः ।
ताव दुवाच समक्ष , कृताञ्जलिर्निरः कुमारवरम् । ता जाउ जत्थ तत्थ व, हत्तो न मणंऽपि भयमस्थि ॥१३॥
तुह असमविक्कमेणं, परितुट्ठोऽहं वरेसु बरं ॥ १६०॥ इति जल्पतोस्तयोः स, क्षणेन नभसोऽवतीर्य शून्यपुरे ।
जगदे जगतीशभुवा, यदि तुष्टस्त्वमसि मम ततः कथय । पकम्मि मउलिदारे, ते मुत्तु करी काहि वि गो ॥१३६॥
को तं को उबयारो, किं पुरमिणमुव्वसंजायं? ॥१६१॥ भीमो मित्रं मुक्त्वा, नगरस्य बहिः स्वयं विषेशकः।
प्रोचे सुरः पुरमिदं, कनकपुरं कनकरथनृपोऽत्राभूत् । पुरमझे ता पिच्छर, नरसिंहसमागिई जीवं ॥१३७॥ तेन च मुखे गृहीत. सुरूप एको नरो रसन् विरसम्।
जो रक्खिो तए सो, प्रहमासि पुरोहियो चंडो ।। १६२ ।। मा मम हरेसु पाणे, पुणो पुणो इय पयंपतो ॥ १३८ ॥
सर्वस्य जनस्योपरि, सदाऽपि चास्थात् क्रुधा ज्वलस्तदनु । तं दृष्ट्वा क्षितिपतिभू-रहो इदं किमपि दारुणं कर्म ।
सम्यो वि जणो जाओ,मह वहरीकोऽविन हुसुयो॥१६३।। इय चितिय तं सविणय-मिय पत्थइ मुंच पुरिसमिमं ॥१३६॥
अयमपि नृपःप्रकृत्या, क्रूरमनाः कर्णदुबलः प्रायः । उन्मीलिताक्षियुगले-न तेन संवीक्ष्य नृपतिसुतवदनम् ।
संकार वि प्रवराह-स्स कारए दंडमाचंडं ॥१६४ ॥ स नरो मुहाउ मुत्तुं, संठविप्रो मुटु पहिढे ॥ १४० ॥
केनचिदपरेधुर्मयि , मत्सरभरपूरितेन नृपपुरतः। स्मित्वेति वाचमूचे, मुश्चे कथमेतकं प्रसन्नमुख!।
अलियं कहियमिणं जह, सह डुबीए इमो वुत्थो ॥ १६५ ।। जं अजमए एसो, लद्धो छुहिएण भक्खं ति ॥ १४१ ।।
कालंच मार्गयन-प्यविचार्य शणेन वेष्टयित्वाऽहम् । आह कुमारस्त्वं कृत-वैक्रियरूप इव लक्ष्यसे भद्र !।
छंटावेउं तिल्ले-ण जालिमोऽणेण विरसंतो।। १६६ ॥ तो कहतुद्द भाखमिणं, जमकवलाहारिणो अमरा ॥१४२॥
तदनुस दुःखं मृत्वा, जातोऽहमकामनिर्जरावशतः। अबुधो यद्वा तवा, करोति युक्तं हि न पुनरेतत् ते ।
नामेणं सब्बगिलु, त्ति रक्ख सो सरिय अहवरं ॥ १६७ ॥ सदुई पलवंताणं, सत्ताणं घायणं विबुह !॥१४३॥
सच समेस्य मया भोः, सर्वोऽपि तिरोहितो नगरलोकः । यः खलु यथा तथा वा, देहभृतो हन्ति विरसमारसतः। एम निवो संगहिश्रो, निम्मियनरसिंघस्वेण ॥ १६८॥ सो दुक्खलक्खरिंछोलि-कवलियो भमइ भीमभवे ॥१४४॥ करुणाऽलाकृतपौरुष-गुणमणिरत्नाऽऽकरेण मोचयता । स प्राह सत्यमेतत् , किं त्वमुनाऽदर्शि मम पुरा दुःखम् । एवं तुमए सुमए, चमक्किय मह मणं गादं॥ १६६ ॥ तह जह सयसोहणिप,विमम्मि नहु समा महकोहो ।१४५॥
एष समग्रोऽपि मया, तवोपचारो ह्यदृश्यरूपेण । अत एव बहुकदर्थन- पूर्वमिमं पूर्वशत्रुमतिदुःखम्।
मजणमाई विहिरो, भत्तीए दिब्बसत्तीए ॥ ९७० ॥ मारिस्सामि अहं अह, निवतणो भणइ भो भद! ॥१४६॥ तव चरितमुविमनसा, प्रकटीचके मयैष पुरलोकः । अपकारिणि यदि कोपः, कोपं कोपे ततो न किं कुरुषे । अह नियह वलियदिट्ठी, कुमरो सयलं नयरलोयं ॥ १७१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org