________________
भीमकुमार अभिधानराजेन्द्रः।
भीमकुमार के कुणंति सज्झा-यमसरिसं सातओ भणः ॥ ७३ ॥ हढजिनधर्मधुरीणो, भीमाऽऽख्यो निजसखः कुलस्वामी । लम्तीह गिरौ मुनयो, मालचतुष्काच पारयन्ति विभो । केण वि कत्थ विनीओ, कुलिङ्गिणा सो उ मे सरणं ॥६॥ तेसि सिज्झायपरा-ण एस सुब्वा महुरसहे। ॥ ७४ ॥ योग्यूचे रे पूर्व, स तव स्वामी भयेन मे नष्टः । भय नृपतिसूनुरुचे, हिमे शिखी शेषतमसि मणिदीपः। अब सिरेण तस्से-व कालियं देविमचितो अंहस्थ वि पुन्नेहि. सुसाहुसंगो महं जाओ ॥ ७५ ॥ तभावे तत्पूजा, तव शिरसाऽपि हि मयाऽद्य कर्तव्या। सदहमिदानी रजनी-शेषममीषां समीपमुपगम्य ।
ता तुज्झ कह सरणं, सो होही मृढ!कापुरिसो?॥१०॥ गमिहि ति तमो नीमो, सो देवीए मुणीगते ॥ ७६ ॥ रेरे स तव स्वाभी. ममाधुनाऽशसि कालिकादेण्या। मातः सपरिजनाऽहं, मुनीन् प्रशंस्यामि सेति जल्पित्वा । विझगुहामासने, पासे फिर सेयभिक्खूणं ॥ १०१॥ सटाणं संपत्ता, सुमरती कुमरउपपसं ॥ ७॥
करवालोऽयं तस्यै-ब निशित भानायितो मया पश्य । इसरोऽपि गुहाद्वार-प्रत्यासनस्थितं ननाम गुरुम्।
इमिण थिय तुह सीसं, छिजिहिई इरिह निभंतं ॥१०॥ उपलवधम्मलाहो, उवषिसए सुखमहिपाढे ॥ ७ ॥ उभयाऽऽलापान् श्रुत्वा, दध्यौ भीमः सुदुःखसामर्षम् । विस्मितादयोऽपृच्छत्, भगवन् ! कथमिह सुभीषणे देशे। हा कह पायो वि नडर, मह मित्तं बुद्धिमयरहरं ॥ १०३ ॥ तुम्भे चिट्ठामभया, मसहाया निरसणा तिसिया ॥ ७॥ हकयति स्म ततस्तं, रे योगि छुव ! भवाधुना पुरुषः। एवं कुमारपृष्ठो, यावत् प्रतिभणति किश्चन मुनीशः। गिरिहनु तुज्झ मउलि,मिउलेमि जयस्स वि दुहाई॥१०४॥ तानिया निवातणमो, गयणे इतं भुयं एग ॥20॥ तं नरमपास्य योगी, कुमारमभिधावितस्ततस्तेन । दीर्घतरा गवलरुविः, साऽवतरन्ती नभोगणाच्छुशुभे ।
दारकवाडपहारेण पाडिनो से कराउ असी ॥ १०५ ॥ महलच्छीए वेणि-व्य संबिरा लाडहलावना ॥८१ ॥
धृत्वा कचेषु भूमी, निपात्य दवारसि क्रम भीमः। तरलतरभीषणाऽऽकृति-रतिकठिना रक्तचन्दनोल्लिप्ता ।
जा लुणिही से सीसं, ता काली अंतरे होउं ॥ १०६॥ भूमीप परिसग्गा,जमस्स जीह व्व सा सहर॥२॥
प्रीताऽऽहबार ! मैनं, बधीहि मम बत्सलं छलितलोकम् । मथ विस्मयभयजननी, समागता झगिति तत्प्रदेशे सा।
जो नरसिरकमलेहि करेइ मह पूयमइभत्तो ॥१०७॥ भयरहिया ताणं, मुणिकुमराणं नियंताणं ॥३॥
भो भएशतं पूर्ण, मौलीनां मोलिनाऽमुनाऽच स्यात् ।
पायरियनिययरूवा, अहंच एयस्स सिज्झती॥१०॥ मागम्य तदनु सहसा, क्षितिपतितनयस्य मण्डलानं सा।
तावत् त्वमसमकरुणा-पण्याऽऽपणागम क्षितिपतनय!" मुट्ठी गहिय सुदिलं, बलिया पच्छामुई झत्ति ॥४॥
तुहपउरपउरिसेणं, तुट्टा मग्गस वरं कायं ॥१६॥ कस्य भुजेयं किं षा, करिष्यतेऽनेन मम कृपाणेन ।
परहितमतिः स ऊचे, तुष्टा यदि मम ददासि परमिष्टम् । पिच्छामि सयं गंतुं य कुमरो उटिनो सहसा ॥ ८५॥
तो तिगरण परिसुद्धं, जीववहं लहु विवजेहि । ११०॥ प्रणिपत्य सूरिचरणे, पञ्चास्य इगतिकौतुकवशेन ।
तव सुतपशीलाभ्यां, विकलायाः का हि धर्मसंप्राप्तिः। उच्छलिउंछयबरो, प्रारुढो तीर बाहाए ॥८६॥
एसेव तुज्झ धम्मो, चपसु तसजीववहमेयं ॥ १११॥ हरगलगलसुनीलिम-भुजाधिरूढो वजन् गगनमार्गे।। यद्वदिह नाऽऽत्मलाभ, लभते किल पादपो विना मुलम् । कालियपुट्ठाऽऽरूढो बिरहु व्य विरायए कुमरो॥८॥ तह धम्मो चि जियाणं, न हो। नूर्ण दयार विणा ॥ १२ ॥ स्थूस्थिरभुजफलको-परि स्थितो विपुलगगनजलराशिम् । मा भद्रे! स्वस्थ पुरो, जीववधमचीकरः कदाचिदपि । वणिमो व भिनपोत्रो, तरमाणो सहा निवासुत्रो ॥८॥ तह मा तूससु भवदुह-पयाणसजेण मजेण ॥ ११३॥ बतरतरुपरगिरिगण-गिरिसरितो याति यावदभिपश्यन् । कारुण्यमयं सम्यक्, यद्यकरिष्यः पुरा हि जिनधर्मम् । भीमो प्रासयभीम, ता पिच्छा कालियाभवणं ॥ ६ ॥ तो नेवं पार्वती, कुदेवजोणीई देवत्तं ॥ ११४ ॥ तगर्भगृहाऽऽसीना, प्रहरणयुक् महिषवाहनाऽऽसीना। तस्यज जीववधं त्वं, स्व भक्ता अपि भवंतु करुणााः । तेणं दिवा नरकं-डमंडिया कालियापडिमा ॥१०॥
पूयसु जिणपडिमाओ, धरसु जिणुत्तं च सम्मत्तं ॥ ११५ ॥ तस्याश्चाग्रे शे. स पूर्यकापालिकस्तथा तेन ।
जिनमार्गसंस्थितानां कुरु सानिध्यं च सर्वकार्येषु । बामकरेणं एगो, पुरिसो केसेसु परिगहिओ ॥१॥ जं लहिउं नरजम्म, तं भद्दे ! लहिसि लहु सिद्धि ॥ १६ ॥ पस्यां किल बाहाया-मागच्छति नृपसुतः समारूढः । अद्यप्रभृति समस्तान् , जीवानिजजीववद् निरीक्षिष्ये । सा तरल बुट्टजोगि-स्स संतिया दाहिणी वाहा ॥ १२ ॥ अहयं ति भणिय काली, सहसेव असणं पत्ता॥ ११७॥ केशेषु गृहीतं. रष्टा परिचिन्तितं कुमारेण ।
अथ मन्त्रिस्तो भीमं प्रणनामाऽऽलिङ्गय सोऽपि तं प्राह । कि एल कुपासंडी, काही एयरस पुरिसस्स ? ॥ ६॥ कह मित्त! मुणतो वि हु,गो वसमिमस्स पाबस्स ॥११८॥ तत् प्रच्छन्नो भूत्वा, तावत् पश्यामि चेषितममुष्य ।
सचिवतनूजोऽप्यूचे, मित्र! प्रथमेऽद्य यामिनीयामे। पच्छा अंकायब्वं, तं काय विचितेउं । १४॥
पासगिहे तुह भज्जा, पत्ता अनिएवि तं तत्थ ॥ ११ ॥ तस्थावुत्तीर्य भुजा-निभृतस्तस्यैव योगिनः पश्चात् । संभ्रान्तनयनयुगला, साऽपृच्छन् यामिकांस्ततस्तेऽपि । अयि कुमरखमा, सटाणं सा भुया लग्गा ।। १५ ॥ पभणति हो छलिया,जग्गंतो बिहु कहं अम्हे ॥ १२०॥ तं मरमथ योग्यूवे, स्मरेटदेवं कुरुष्व भोः शरणम् ।
सर्वत्र मार्गितोऽपि च, यदा न दृष्टोऽसि तदनु भूभर्तुः। तुह सिरमिमिण। अलिणा, अंछिर्नु पूरहं देविं ॥२६॥ कहियं केण वि हरिओ,कुमरो निसि पढमजामम्मि ॥११॥ स प्राह परमकरुणा-रसनीरनिधिर्जिनेश्वरो देवः।
श्रुत्वेदं व जनको, जननी लोकश्च विलपितुं लग्नः । सब्यावस्थगएण वि, सरियम्बो मज्झन ॥ ६॥ अहोयरिउं पत्ते, जंपर कुलदेवया एवं ॥ १२२ ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Interational