________________
भीमकुमार अभिधानराजेन्द्रः।
भीमकुमार शमिनां स्वामिनमान-म्य मेदिनीशो जगाम निजधाम । चंडाल दुबचिट्रिय-निट्रियकल्लाण! अन्नाण!॥ ४६॥ भवियजणबोहणत्थं, गुरू वि अन्नत्थ विहरेड ॥ २५ ॥ विश्वसितानां येषा, त्वया कपालैर्विनिर्ममे माला। मासन्नाऽऽसीनसखं, निजभवनस्थं कुमारमन्येधुः ।
ताण वि वहरं वाले-मि अज गहिउं तुह कवाल ॥५०॥ सूरिगुणे वनंतं, नमिउं विवाद इय वित्ती॥ २६ ॥
मुक्तोऽथ कर्तिकायाः , घातः कुपितेन तेन भीमोऽपि । देव ! नररुण्डमाला-कलितः कापालिको बलिष्ठातः ।
तं वलिय खग्गदंडे-ण खिप्पमारुहद तक्खंधं । ५१ ॥ तुह दसणं समाहा, तो कुमरेणं मुंच इय भणिए ॥ २७ ॥
दध्यौ च कमललावं, लुनामि किं मौलिमस्य खड्गन ।
सेवमिम पडिवन, हणेमि कह कइयवेणऽहवा ? ॥ ५२॥ तेनासौ परिमुक्को, दत्वाऽऽशीर्वादमुचितमासीनः । पत्थावं लहिय भणे-६ देहि मह कुमर ! झ त्ति रहं ॥२८॥
यदि कथमपि जिनधर्म, बहुशक्तियुतः प्रपद्यते चायम् । त नु भ्रूक्षेपवशाद, दूरस्थे परिजने जगौ योगी।
तो पधयणं पभावह, इय हणइ सिरांस मुट्ठीहिं ॥५३॥
यावत्तं हन्तुमना, दोर्दण्डाभ्यां प्रहीयते योगी। भुवनक्खोहिणीनामा, कुमार ! मह अस्थि वरविजा ॥२६॥ तस्याश्च पूर्वसेवां, द्वादश वर्षाण्यकार्षमधुना तु ।
तावऽस्स वणस्संतो, पविसइ करकलियकरवालो ॥ ५४ ॥ तं कसिणचउदसिदिणे, साहिउमिच्छामि पेयवणे ॥ ३०॥
तं प्रजहार कुमारः, खरनखरैः पौत्रवन् महीपीठम् । उत्तरसाधकभावं, त्वं देहि विधेहि मे श्रम सफलम् ।
सो सुंडादंडपवि-सरडकरडि व करडा ॥ ५५ ॥ श्राम ति भणा कुमरो, परोक्यारिकरसियमणो ॥ ३१॥
कृच्छेण कर्णकुहरात् , करेण निःसार्थ नृपसुतं योगी। अद्यदिनाशमदिने, सा रजनी भाविनी ततो भद्र !।
धरिउ चरणे कंदु । व्व दूरमुच्छालए गयणे ॥ ५६ ॥ गच्छु तुम संठाणं, इय भणिो सो कुमारेण ॥ ३२॥
स तु निपतन् गगनतलाद् , दैववशात् प्रापि यक्षिणीदव्या।
करसररूहसंपुडए, काउं नीनो य नियभवणे ॥ ५७ ॥ योग्यचे तब पावं, स्थास्यामि कुमार! आख्यदित्यस्तु ।
वीक्ष्य च तत्रात्मानं, मणिमयासिंहासने समासीनम् । तो अणुदिणं स कुमर-स्स अंतिए कुणइ सयणाई॥३३॥
अहियं विमिहयहियो, जाव किमेयं ति चिंतेह ॥ ५८ ॥ तद्वीक्ष्य सचिवसूनुः,प्रोचे पाषण्डिसंस्तववशेन ।
तावद्योजितहस्ता, तस्य पुरोभूय यक्षिणी प्राऽऽह । मित!नियं संमत्त्रं. करेसि किं साइयार ति?॥ ३४॥ तत प्राह नृपतितनय-स्त्वयेदमावेदि सत्यमेव सखे!।
भद्द! इमो विझगिरी, तन्नामेणं इमा अडवी ॥ ५६ ॥
विन्ध्याद्रिकन्दराऽन्त, गतमतिसंगतमिदं त्रिदशसन । किं तु मए दक्खिन्ना, परिसमेयस्स पडियन्नं ॥ ३५ ॥
अहमित्थ सामिणी ज-क्खिणी य नामेण कमलक्खा ॥६॥ प्रतिपने निर्वहणं, सत्पुरुषाणां महावतं ह्येतत् ।।
अद्याष्टापदवलिता, कपालिनोत्क्षिप्तमन्तरिक्षतलात् । किं मुयह ससी ससयं, नियदेह कलङ्ककारि पि ॥३६॥
तं निवडतं पिक्खि-सु घिनु पत्ता इह हिट्ठा ॥ ६१॥ किं कुरुतेहि कुसङ्गो, नरस्य निजधर्मकर्मसुदृढस्य ?।
संप्रति दुर्मथमन्मथ-शितशरनिकरप्रहारविधुराङ्गी। विसहरसिरे वि वसिप्रोकिं न मणी हरइविसमविसं॥३७॥
तुह सरणमहं पत्ता, सुपुरिस ! मं रक्ख रक्स्व तो ॥२॥ इतरः स्माऽऽह यदि भवान् , प्रतिपनं सत्यमेव निर्घहति ।
तदनु विहस्य स ऊचे, हे विबुधे! विबुधनिन्दितानेतान् । निस्वहउ तो पुव्वं-गीकयसुविसुद्धसंमत्तं ॥ ३८ ॥
बंतासवे य पित्ता-सवे य तुच्छे अणिच्चे य ॥ १३॥ अहिमणिरभावुकं द्रव्यमत्र जीवस्तु भावुकं तस्मात् ।
नरकपुरसरलसरणि-प्रायानायासनिवहसंसाध्यान् । चितिजंतो संम, दिटुंतो एस जं किंचि ॥ ३६॥
अंते कयरणरणए, जणए बहुदुक्खलक्खाणं ॥ ६४ ॥ एवं सुयुक्तयुक्निभि-रुकोऽपि च तेन नृपतितनुजन्मा।
पापातमात्रमधुरान् , विषवत् परिणामदारुणान् विषयान् । तं लिहिं प्रालिङ्गिय-हियो माणेण न चएर ॥४०॥
भवतरुमूलसमाणे , माणेइ सचेयणो को णु ? ॥ ६५ ॥ प्राप्त च तत्र दिवसे, वञ्चित्वा परिजनं गृहीताऽसिः।
शाम्यन्ति नैव विषयाः, हि लेण्या प्रत्युत प्रवर्द्धन्ते । काबालिएण सह निसि, पत्तो कुमरो सुसाणम्मि ॥४१॥ आलिख्य मण्डलमसा-वर्चित्वा मन्त्रदेवतां सम्यक ।
कररुहकंडयणेणं , पामा इव पामरजियाणं ॥ ६६ ॥ अह काउंसिहबंध, कुमरस्स समुट्टिो जाव ॥४२॥
उक्तं चताव दुवाच कुमार, स त्वं निजमेव मे शिखाबन्धः।
न जातु कामः कामाना-मुपभोगेन शाभ्यति । नियकजं चिय पकुणसुमा धरसु मणे भयं ति तो॥४३॥
हविषा कृष्णवमेव, भूय एवाभिवर्द्धते ।। ६७ ॥ तस्थावुद्यतखा-स्तत्पावे ऽसौ कपाल्यथो दध्यो।
तद् दःखलाहतुं, गृद्धिं विषयेषु मुश्च भवभीरु । कुमरसिरगहणसिहब-न्धबहुलिया विहलिया ताव ॥४४॥ सिरिजिणनाहे तद्दे-लयम्मि भत्ति सया कुणसु ॥ ६८॥ तदमुष्य शिरो ग्राह्य, स्वविक्रमेणैव मनसि कृत्वैवम् । इति तद्वचनामृतमा प्य यक्षिणी शान्तविषयसंतापा। गरुयगिरिसिहरलंघण-पवणं काउं नियं सर्व ॥ ४५ ॥ संजोडियकरकमला, कम लक्खा जंगए कुमरं ॥ ६६ ॥ कूपसमकर्ण कुहर-स्तमालदलकालकर्तिकाहस्तः।
स्वामिस्तष प्रसादात् , सुलभं खलु में परत्र विशदपदम् । दिकरडिरडियपडिम, लग्गो धडहडिउमइवियर्ड ॥४६॥ नीससदुहाभोए , भोए संमं चयंतीए ॥ ७० ॥ तद् दुर्बिलसितमिति वी-दय नृपसुतः केसरीव करियूथम् । स्वयि सुदृढो भक्तिभरो , राग इव सुपाशिते ऽशुके मेऽस्तु । अक्खुहियमणो जा मं-डलग्गमुगं स पउणे ॥४७॥ जो पुजो तुह वि सया, सो मह देवो जिणो होउ ॥ ७१ ॥ ताबवाच स पापी, रे बालक! तव शिरःसरोजेन ।। इति यावद् गुरुभक्तिः,साऽन्यदीप भणियति स्फुट किश्चित् । पूर अग्जनियगु-त्तदेवयं होमि सुकयत्थो॥४८॥ ता सुणिउं महुरझणि, कुमरो पुच्छह तयं देवि ॥ ७२ ॥ तत प्रास्यत् क्षितिपसुतो, रे रे पापरिहपाश! पापिष्ठ ! अतिवन्धुरबन्धसमृ-दशुद्धसिद्धान्तसारवचनेन ।
३६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org