________________
भीमकुमार
मी - मी घा० भये, जु०प०प्र० अनिट् विमेति । अ मीत्। विमषामास विभाग बाच" मियोमा बी" ४२३ इति प्राकृतसूत्रे विमेतेरेतावादेशौ वा भाइबीहर बाहुतकाधिकारात्यवचित्र मीतः प्रा० ४ पाद भी - स्त्री० । भी - सम्प० क्विप् । भये, वाच० । भीतौ, स्त्री० । एका० ।
भीम भीत-त्रि० अस्वस्थे, "भीओ हिरो
( १५८४) अभिधानराजेन्द्रः ।
19
२६० गाथा ।
मी भीति - श्री० भी - हिन् । भये, कम्पे व आचा० १ ॐ० ३ अ० ४ उ० | स्था० । भयं भीतिर्नृपचौराऽऽदिभ्य इति ।
स्था० १० ठा ।
मीइयव्य- भेतव्य-न विधेये, भये, प्रश्न० २ सम्बद्वार । भीम - भीम त्रि० । बिभेत्वस्मात् । भीमक भयहेतो
पाइ ना०
वाच० । रौद्रे, नि० १ ० १ वर्ग ३ अ० । प्रश्न | "भीमे उत्तासगए।" भ० ६ श०५ उ० । संथा० । शा० । श्राव० । " मसोदान मीमाथि जम्मा मरणाणि य" श्रीमानि भयदानि । उस० १६ अ० । “भीमगम्भीरलोमहरिसह रिसणेसु ।” प्रश्न १ ० द्वारा मयानकरले महादेवे भीमसेने
"
1
आचा० १ भु०४ अ० १३० । आ० म० । नि० चू० । राक्षसभेदे, प्रज्ञा० १ पद । स्वनामख्याते राक्षसाणामिन्द्रे |
स्था
दो खसिन्दा पचा- भीमे चेन, महाभीमे चेव २ ठा० ३ उ० । प्रज्ञा० । “ भीमे तहा महाभीमे । मा० २ पद । भ० ।
तत्कथा-
Jain Education International
हस्तिनागपुररस्थे स्वनामस्थाते कूटप्राहे, (तद्वक्तयता 'गोमास शब्दे तृतीयभागे १२४ पृष्ठे गता) अयोध्यानग रस्थे धवलश्रावस्य मित्रे स्वनामख्याते श्रावके, दर्श०३ तस्य । तक्रम्यता हेच मारहे वासे कार के नाम राया। सत्य व नयी तिथि मायरो चलभीमभानामाणो अपरोपरं बद्धाराया समायन्यया सदसंपदारियो परिवसंति वयधम्मं परिवार्तिति । अन्नया साहुविहारेण विहरता समाया बजियसेवनाम सुरिण समा
जाणे, जाओ नयरीप पवाओ एयारिसा सूरिणी समागया, निराया सद नायरसोय बंदरापडिया व भीमभानामा विनिमाया दिय निविडा सा सच्चे वि. पत्य देखणा " दर्श०२ तस्व भाविनि स्वनामस्याने प्रतिवासुदेवे वि० सी० अम्लवेतसे च पुं० दुर्गायाम् श्री "भीमादेवीति विख्यातं तन्मे नाम भविष्यति । " घोरा दारुण - भासुर-भद्दरव ललक - भीम - भीसणया ।" पाइ० ना० ६५ गाथा ।
.
"
"
वाच० ।
भीमकम्म- भीमकर्मन् पुं० भीमं कर्म क्रिया यस्य क
1
क्रियाका रञ्जिताः सर्वे सक्ष्यामे भीमकर्मणा ।" इति वचनात् । रौद्रक्रियाकर्तरि आव० ३ श्र० । भीमकुमार - भीमकुमार - पुं० । कमलपुर वास्तव्यस्य हरिवाहनस्य राहः सुते स्वनामख्याते राजकुमारे, ध० २० ।
ܕܕ
"कपिशीर्षक ललितं जिनकेशरं शिया सम् संधि कमलं व कमलपुरं ॥ १ ॥
भीमकुमार तत्राभयदरिपार्थिव करयाविघटनकटवीर्यः । ण्यकाणणकयवासो, हरिव्य हरिवाहणो राया ॥ २ ॥ प्राणेा तस्य बभूव मालती मालतीसुरभिशीला । निस्सीम भीमपरो-पारसारो मुझे भीमो ३ ॥ अतिबुद्धिबुद्धि-मन्त्रितः प्रेमदारिवारिनिधिः । भीमकुमरस जाओ, परमिलो बुद्धिमपरहरो ४ ॥ अन्येस वयस्यः प्रशस्थनियो नयोज्ज्व कुमरो पमायसम, संपतो रायपथमूले ॥ ५ ॥ अनमन्नुपपदकमलं तेन निजाके इयं परिष्वज्य । संविधोपच्छा पुरा, उबविट्टो चिप डायम्मि ॥ ६ ॥ नरनाथ चरणयुगलं समयं निजकमकमारोप्य । संवाद गवाई नीलुप्पलको मलकरेहिं ॥ ७ ॥ भमिर निर्भराज्ञयोति जनकस्य शासनं यावत् । उज्जाण पालगेणं, ता विश्वसो निवो एवं ॥ ८ ॥ देव! नृपदे पदारविन्दोऽरविन्द मुनिराजः । भूरिविदेवसमे पत्तो कुसुमाकरु
"
"
तत्या भूभर्त्ता दच्या दानं महन मुदा तस्मै । बहुमंतकुमारी पत्तो गुरुवरनमत्यं ॥ १० ॥ विधिना प्रतितितिं पतिपतिमभिवन्द्य नृपतिरासीनः । दुंदुभिउद्दामसरं, गुरु वि एवं कद्दद्द धम्मं ॥ ११ ॥ विफलं पथोरिवाssयु-र्नरस्य नित्यं त्रिवर्गशून्यस्य । तत्रापि परो धर्मे समृते तो न कामार्थी ॥ १२ ॥
रजापति कुरुते तेन पदशीम् । गृहाति काशकलं, चिन्तारत्नं स विक्रीय ॥ १३ ॥ वाहयति जम्भशुम्भन- कुम्भिनमिन्धनभरं स मूढात्मा । स्थूलामलमुक्ताफल-मालांषिदलयति सूत्रार्थम् ॥ १४ ॥ उन्मूल्य स कल्पतरं पति निजरूपमतिः । नावं स जलधिमध्ये, भिनत्ति किल लोडकीलाय ॥ १५ ॥ भस्मकृते सति चारुसन्दमं यो मनुष्यजन्मेदम् । कामार्थाचे नयते सततं सद्धर्मपरिमुः ॥ १६ ॥
9
C
For Private & Personal Use Only
"
-
( चतुर्भिः कलापकम् ) सत्संगत्या जिनपति-नत्या गुरुसेवया सदा दयया । तपसा दानेन तथा तत् सफलं तद् बुधैः कार्यम् ॥ १७ ॥
यतः-
पुष्पातिगुणं मुष्णाति दूप सम्मतं प्रवोधपति । शोधयते पापरजः, सत्सङ्गतिरङ्गिनां सततम् ॥ १८ ॥ सद्यः फलन्ति कामाः, वामाः कामा भयाय न यतन्ते । न भवति भीतितति जिनपतिनतिमतिमतः पुंसः ॥१६० गुरुसेवाकरणपरो, नरोन रोगेरमो भवति। ज्ञानसुदर्शनचर राद्रियते सद्गुणगुरोश्च २० ॥ प्रौढस्फूर्तिर्निरुपम मूर्त्तिः शरदिन्दुकुन्द समीि भवति शिवसौख्यभागी. सदा दयाऽलस्कृतः पुरुषः ॥२१॥ जलमयद स्थलीय जलधिमृग इस मृगाधिपस्तस्य । इह भवति येन सततं निजशक्त्या तथ्यते सुतपः ॥ २२ ॥ तं परिहरति भयार्त्तः स्पृहयति सुगतिर्विमुञ्चते कुगतिः । यः पात्रशाश्च कुरुते, निजकं न्यायार्जितं वित्तम् ॥ २३ ॥ इति गुरुचा नरनाथः प्रमुदितः सुखाऽऽदियुतः । गिरहद्द गित्य सम्मं संम ॥ २४ ॥
"
www.jainelibrary.org