________________
(१५८३) भिलिंगावंत अभिधानराजेन्द्रः।
भिसोल भित्तिरूव-देशी-टङ्कच्छिन्ने, दे० ना०६ वर्ग १०५ गाथा। भिलिंजण-अभ्यजन-न० । उद्वर्तने, आचा० २ श्रु० २५० भित्तिल-भित्तिमत-न० । विमानविशेषे, स०२ सम। ६०।" तेल्लं मुहभिलिंजाए भिलिंजए ति ।" अभ्यता
तय दौकयस्व । सूत्र०१७०४०२ उ०। भित्त-भेत्तम-श्रव्य । द्विधा कर्तुमित्यर्थे, कल्प०१ अधि०३|
भिलुगा-भिलुका-स्त्री० । स्फुटितकृष्णभूराज्याम्, भाचा०२ क्षण । “जो पब्वयं सिरसा भिन्नुमिच्छे।" दश.अ.१ उ०।
श्रु०१ चू०१ १०५ उ० । सुषिरभूमिराज्याम् , दश० भिन्द-भिद-धाद्विधाकरणे,विशेषकरणे च। रुधा०-उभ०
अ.२ उ०। भिलुगाणि श्लक्ष्णभूमिराजय इति । भाचा.. सक०-अनिट् । “छिदिभिदोन्दः"।। ४ । २१६॥ इति
निटा छादाभदा न्दा ॥८।४ १५॥ इति । ध्रु०२चू०३०।। प्राकृतसूत्रेण भिदेरन्त्यस्य नकाराऽऽक्रान्ती दकारः । भि.
भिल्ल-भिल्ल-पुं० । भिल-लक । म्लेच्छदेशभेदे, तनिवासिमि न्दा।'प्रा०४ पाद । भिनत्ति भिन्ते । अभिदत् । अभै
म्लेच्छजातिभेदे च । वाच। सूत्र०२श्रु०१०। प्रषः । सीत् । मभित्त । वाच।
भिस-विस (श)-न । पभिनीकन्दे, आव०६०।०। भिन्दंत-भिन्दत-त्रि0) भेदनं कुर्वति, " भिंदतो जो वि
रा। जी० । आचा।प्रा० म० । " एगो जीयो भिसमुखुहं।" व्य०१ उ०।
णाले।" प्रशा० १ पद । विसानि पशिनीमूलानि । हा. १ भिन्न-भिन्न-त्रि० । पृथकृते, "सीरिभो भिन्नो।" पाइ० ना०
थु० ४ ०। विशं पद्मकन्दमूलमिति । प्राचा०२ शु० १ २६२ गाथा।
चू०१०८ उ०। भिष्फ-भीम-पुं०1" भीष्मे मः " ॥ ८ । २ । ५४ ॥ भास-दीप्ता, भ्वादि०-प्रात्म-अक०-सेट् । वाच "भा इति प्राकृतसूत्रेण मस्य फः । प्रा० २ पाद । भ- | सेभिसः" ॥८।४।२०३॥ इति प्राकृतसूत्रेण भासेभिसः यानकरसे , भयहेतौ, त्रि० । गङ्गागर्भज शन्तनुसुते स्वना- इत्यादेशो वा।" भिसा, भासह।" प्रा०४ पाद । भासते मख्याते कुरुवंशीये क्षत्रिये, पुं०। वाच०।
अभासिष्ट । चङि-वा इस्वः । अवीभसत् । भवभासत् । भिप्फय-भीष्मक-पुं० । कौण्डिन्यपुरस्थे रुक्मिणः पितरि वाच०।
भश. स्वनामण्याते नृपे, "कोडिएणणगरे तत्थ णं तरुमिणि भि. भृश-न०। भृश-का अतिशये तद्वति, त्रि.. वाचा प्फयसुयं करयल।"शा०१७०१६ अ०। .
मत्यर्थमिति । विशे। सूत्र०। भिन्भल-विहल-त्रि. विठ्ठल-अच् । “वा विहले बी भिसश्र-भिषज्-पुं० । भिषति चिकित्सते । भिष-अजिक । वश्व "॥ ८।२। ५८ ॥ इति प्राकृतसूत्रेण विकले हस्य |
"शरदादेरत्"।८।१।१८ ॥ इति प्राकृत सूत्रेणास्यव्यज. भो वा, तत्सन्नियोगेन च विशब्दे वा वस्य भः । प्रा०२पाद ।
नस्याऽत् ॥ प्रा०१पाद । वैद्य, रोगप्रतीकारे च। बाबा भयाऽऽदिना व्याकुले, विलीने च। वाचः।
नि० चू० । मल्लिजिनेन्द्रस्य प्रथमे गणधरे च । प्रब०८ भिब्भिसमाण-विभासमान-त्रिका अतिशयन दीप्यमाने,भ. द्वार । शा० । ति। श० ३३ उ० । जं० । रा।
भिसंत-भासमान-त्रिका दीप्यमाने, प्रा. म०१ अ०भ०। भिमोर-हिमोरस-न । हिमस्योरो मध्यं विमोरः । ॥ गो.
औः।राशाजा अनघे,दे ना०६ वर्ग १०५ गाथा।
भिसयाण-भासमान-त्रि०। दीप्यमाने, मा० म०१०। णाऽऽदयः " ॥८।२।१७४ ॥ इति प्राकृतसूत्रेण निपातनाद् हस्य भः। हिममध्यभागे, प्रा०२ पाद ।
भिसर-अभिसर-पुं०। मत्स्यबन्धनविशेषे, विपा०१७०८०) भिय-भूत-त्रि०। पूरणे, श्राव०४०। सूत्र० । भावे क्तः। भिसिधा-देशी-वृष्याम्, दे० ना०६ वर्ग १०५ गाथा। पूरणे, न० । स्था०१० ठा।
भिसिणी-विसिनी-बी०।"बिसिन्यांमा"॥१॥२३॥ भियग-भूतक-त्रि०। भृ-क्तः। स्वाथै कन् । चेतनेन कर्मकरे | इति प्राकृतसूत्रेण बस्य भः। प्रा०१पाद । पत्रिभ्याम् , "भि. वाच० "भियगाणसंधाणं।" दर्श०१ तस्व। पञ्चा०ा अनु०॥
सिणीपत्ते हियरे। "प्रा०म०१०। भिसिणीपुक्खलपला.
ससरिसो वा।" वृ०१3०२प्रक.।" भिसिणीपत्तम्मि रेहा भिलिंग-भिलिङ्ग-पु.। मसूरे, पञ्चा० १. विवः । कल्प० ।
वलाया।" प्रा०२ पाद । "भिसिणी नलिणी कमलिणीय।" भिलिंगत-अभ्यञ्जत-त्रि०अभ्यङ्गं कुर्वति, " भिलिङ्गेज वा पाह• ना० १४६ गाथा। भिलिंगंतं वा साइजह"सूत्रर)नि००१७ उ० "मंखेज वा | भिमी-(बी)मी-स्त्री०। आसनविशेष, स्वाथै का भिलिंगेजवाणोतं सातिए आयं जयंतं पा" तथा लोधाऽऽदिनोवसनाऽऽदि कुर्वन्तमिति । आचा०२ श्रु०२ चू०६ अ01
यां टाप, प्रत इत्वम् । वृ (पि) सिका। भ० २.१०।
बापाचा० । “भिसिगं बा।" वृषीमासनमिति । सूत्र०२ भिलिंगमव-भिलिङ्गसूप-पुं। मसूराऽऽस्यविदल धान्यपाक- श्रु०२०। (भिसियानो ति)षिका उपदेशमपहिति। विशेष, पश्चा० १० विव० । मिलिङ्गस्पो मसूरदासिरिति औ०।" भट्टसोवक्षिप्रानो मिसिमानो।"(भिसिमानो कल्प० ३ अधि०६क्षण।
त्ति) आसनविशेषान् । भ० ११ श०११ उ.।"मिसी सारी।" भिलिंगावंत-अभ्यज्जयत-त्रि०ा अभ्यङ्गं कारयति, "भिलि. पा. ना० २१५ गाथा। गावेज षा, मिलिंगावंतंबा साइजा "नि००१७उ०। भिसोल-भिसोल-नसनाटपभेदे, स्था०४ठा. ४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org