________________
भिएलगंठि अभिधानराजेन्द्रः।
भित्तिय भिआ-भिध्या-स्त्री० । अभिध्यानमभिध्या , अभिव्याप्त्या | भेदोऽपि च न केवलं भेद आनन्द इत्यपिचशब्दार्थः । अस्य विषयाणां ध्यानं तदेकाग्रत्वमभिध्या, पिधानाऽऽदिवदकार
भिन्नग्रन्थविज्ञेयः । किमित्याह-न भूयः पुनर्भवनं भावस्तथा लोपः । लोभे,स० ५२ सम । स्था। भ० ।
यथा प्राक, कुतः १, इत्याह-तीवसंक्लेशविगमात् अतिदकभिजानियाणकरण-मिध्यानिदानकरण-न। भिध्या लोभो षायोदयविरहात्, सदा सर्वकालं, निश्रेयसावहो निर्वाणहे.
गृद्धिस्तन निदानकरणमेतस्मात्तपःप्रभतेश्चकवादित्वं मे| तुः ।। २८२ ॥ यो०वि०। भूयादिति निकाचनकरणे, स्था०४ ठा०४ उ०।
भिष्मदेह-भिन्नदेह-पु०। भिन्नो देहो यस्य सः। चूर्णितालो. "भिजाणिदाण करणे, मोक्खमग्गस्स पलिमथू।"[भिज- पाङ्गे, सूत्र.१ श्रु०५०२ उ०।। ति] लोभस्तेन यन्निदानकरणं चक्रवर्तीन्द्राऽऽदिऋद्धिप्रार्थ- भिमापिंडवाइय-भिन्नपिएडपातिक-पुं० । भिन्नस्य स्फोटि. नम् । स्था० ६ ठा।
तस्य पिण्डस्य सक्तकाऽऽदिसंबन्धिनः पातो लाभो यस्याभिजिय-भिध्यित-त्रिका भिध्या लोभः संजाता यत्र स भि
स्ति स भिन्नपिण्डपातिकः । स्फोटितपिण्डलाभवति , ध्यितः । लोभवति, भ०६ श०३ उ०।।
स्था. ५ ठा० १ उ०। भिणिभिणिभणंतकायकलि-भिणिभिणिभणक्काककलि- भिममास-भिन्नमास-पुं०। मासभेदे, इह समयभाषया दित्रि० भिणिमिणि त्ति शब्दं भियंत ति भणनं भृशं कथयन् नपञ्चविंशतिरूपो भिन्नमासोभिधीयते । जीता काककलिायसग्रामो यत्र सः। भिणिमिणि त्ति शब्दं भणता भिषमहत्त-भिन्नमहत-न० । अन्तर्मुहूते, श्राव० ४ ० । काकसमूहेनोपेते , तं०।
"भिसमुहुत्तो नाम-ऊणो मुहुत्तोत्ति वुतं भवति ।" प्रा. भिणिभिणिभयंतसह-भिणिभिणिभणच्छब्द-त्रि० । भिणि- चू० १०। भिणित्ति [भणंत ति] भातूनामनेकार्थत्वात् उत्पद्यमानः श. भिमरहस्स-भिन्नरहस्य-त्रि०। भिनं रहस्य येन सः। रह. ब्दो यत्र स भिणिभिणिभणच्छब्दः। मक्षिकाऽऽदिभिर्गणग- स्यभेदके, "भिन्नरहस्सो रहस्सं न धारयति ।" नि० चू. णायमाने, तं०।
१उ०। व्य। भिल-भिन्न-त्रि भिद्-क्कः विदारिते, उत्त० ३२ अ संथा। भिमसाम-भिमसंज्ञ-त्रि० । भिन्ना नष्टा संज्ञाऽऽन्तःकरण
अन्ये, वाचा परस्परासकीणे, विशे। [क्रमकालभेदाऽऽदि- वृत्तिर्यस्य सःनिष्टसंक्षे, सूत्र.१श्रु०५०१०। नि००। भिर्विसदृशोऽनुयोगः अणुश्रोग'शब्दे प्र०भा०३४३पृष्ठे दर्शितः] भिमसह-भिन्नशब्द-पुं० शब्दविशेषे, स च ऋष्टाऽऽद्युपहतविसदृशे,स्था०१०ठा खण्डिते, शा०१श्रु०८अ चूणित, शब्दवत । स्था०१० ठा। सूत्र०१ श्रु०५१०१ उ० । स्फुटिते, स्था० ४ ठा० ४ उ०। स्फोटिते, स्था०५ठा १ उ० । नष्टे, सूत्र०१ श्रु.५ अ०१०
| भिमागार-भिन्नामार-न। देशतः पतितशटिते गृहे, निक उज्झिते , “भिन्नत्ति वा जज्झिय त्ति वा एगई।"श्राव०४
। चू०८ उ० । अ । निचू। प्रा० चू० । प्रश्न । -
भिएणत्तमंग-भिन्नोतमाङ्ग--त्रि।चूर्णिताशरसि , सूत्र.१ अथ भिन्नपदनिक्षेपव्याचिण्यासयाऽऽह
ध्रु०५१०१ उ०। नाम ठवणा भिन्न, दवे भावे य होड नायव्वं ।
भित्तभित्त--न0 । भिद-क्नः । खरडे, वाच) । " अंब
भित्तगंवा।" आम्राद्धम् । प्राचा. २ श्रु०१ चू० ७ ० दवम्मि घडपडाई, जीवजढं भावतो भिमं ॥५१॥
२उ० । नामभिन्नं, स्थापनाभिन्न व्यभिनं, भावभिन्नं च भवति
भित्तर--देशी-द्वारे, दे०मा०६ वर्ग १०५ गाथा। बोसव्यं, नामस्थापने सुमे द्रव्यभिन्नं घटपटाऽऽदिकं वस्तु
भित्ति-भित्ति-स्त्री०। भिद-क्लिन् । गृहाऽऽदीनांकुड्ये, पाच यद्भिनं विदारितं, भावतो भिन्नं तु यजीवेन [जदंपरित्यक्तं तन्मन्तव्यम् । बृ०१ उ०२ प्रक। नि० चू० ।
दर्श०३ तव । विशे। उत्त। अनुशनद्यादितटयाम् , दर्श. भिमकहा-भिन्नकथा-स्त्री०। रहस्यालापे, "आणवति
८०। कुज्यभिषयोः का प्रतिविशेषः?, उच्यते-इष्टका35.
दिरचिता भित्तिः, मृत्पिण्डाऽदिरचित्तं कुड्यम् । वृ० २ भिन्नकहादि। " भिन्नकथाभी रहस्याऽऽलांपैमथुनसंबद्ध
उ०। उत्त०। वचोभिः। सूत्र. १ श्रु०४०१ उ०।
भित्तिकड-भित्तिकृत--त्रिका भित्तिसंधिते,सच भित्तिनिश्रया भिमगंठि-भिन्नग्रन्धि-पुं० । सम्यग्दी , द्वा०६ द्वा० ।
| स्थापित इति । बृ०२ उ० । मोक्षे, “ भिन्नग्रन्थेस्तु भावतः । " भिन्नग्रन्थेविदारिता. तितीवरागद्वेषपरिणामस्य । द्वा० १४ द्वा० । यो० वि० ।
भित्तिगुलिया-भित्तिगलिका-स्त्री० । भित्तिसम्बद्धा गुलिका भिन्नग्रन्थेः अपूर्वकरणबलेन कृतग्रन्धिभेदस्य । पो०
पीठीका भित्तिगुलिका। भित्तिसम्बद्धगुलिकायाम् , जी० ३ ३ विव० ।
प्रति ४ अधिकारा। अथ प्रन्धिभेदमेव व्याचष्टे
भित्तिमूल-भित्तिमूल-न । कुड्यकदेशे, दर्श०३ तत्त्व । भेदोऽपि चास्य विज्ञेयो, न भूयो भवनं तथा । भित्तिय-भित्तिक--पुं० । म्लेच्छजातिभेदे, प्रश्न १ आभ. तीव्रसंशविगमात, सदा निःश्रेयसाऽऽवहः॥ २८२॥ द्वार ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org