________________
भिक्खुपडिमा अभिधानराजेन्द्रः।
भिखमाण नानुषझिकभणनेन , भ्यानमेकाप्रचित्ततालक्षणम् , पुनरिति
अशक्त्यनुसारेण । (मार ति) शीघ्रम् , ( काहिति ति) विशेषणार्थः। नित्यमेव सर्वदैव, एतस्य प्रतिमाप्रतिपक्षस्य विधास्यन्ति .(भवविरईति) संसारक्षयम्। इति गाथा. साधोः, सूत्रार्थानुस्मरणं सूत्रार्थयोरनुचिन्तनम् । प्रोकारः | थैः॥५०॥ पशा. १८ विवस्था ।(सप्तसप्तमिक्या पूरणार्थः । सूत्रार्थानुस्मरणत इति कचित् पाठः, सब टाष्टमिकीनयनमिकीदशदशमिक्यादीनाम् भद्रासुभद्रामहा. व्यक्त एव । रागाऽऽदिविनाशनं रागद्वेषमोहापहम् । परमं भद्रासर्वतोभद्राभोत्तराणां च भिशुपतिमाणां पलभ्यता त. प्रधानं मोक्षहेतुत्वात् । तर धम्य शुकं वा । कचिद्रम्यमिति | तच्छन्ने।) पाठो व्यक्तमा इति गाथार्थः ॥४६॥
भिक्खुपडिया-भिक्षुमतिज्ञा-स्त्री० । साधुमुद्दिश्येत्यर्थे , माअथ प्रतिमागतमेवोपदिशनाss
चा०१ श्रु०१०५०१ उ०। एया पवञ्जियब्वा, एयासिं जोग्गयं उवगएणं । भिक्खुप्पिय-भिनुप्रिय-न० 1 पलाएडनि, वृ०५०। ('पु. सेसेण विकायब्बा, केइ पदमाविसेस ति ॥ ४७॥ लागमत'शब्देऽस्मिन्नेव भागे १०६१ पृष्ठे विस्तरो गतः) [पय सि] अनन्तरोनभिप्रतिमाः [पजियब्ध सि] भिक्खभाव-भितभाव-पुं० । भिक्षोयथावस्थितस्य भावो प्रतिपत्तव्याः। [पयासि ति] एतासां प्रतिमानाम् , [जो.
भिक्षुभावः शानदर्शनचारित्रेषु, तृतीयव्रताऽदिकेच। मि. ग्गय ति] योग्यताम् । [उवगएणं ति ] प्राप्तेन साधुना,
जुभावो शानदर्शनचारित्राणि तृतीयवताऽऽदिकं वा, तत्रैव तदन्यस्य को विधिरित्याह-[सेसण विति] तदन्येनापि
भिजुशब्दस्य परमार्थत्वेन बढत्वात् । वृ० ३ उ० । व्य। [कायष ति] विधेयाः [केहसि] केचित् [पासाविसेस
"चरण तु भिक्खुभावो।" व्य०६ उ० । सारणावारणासि ] अभिग्रहविशेषाः । इतिः समाप्तौ । इति
प्रतिचोदनासु, न्य। गाथार्थः॥४७॥
भिक्खुभावो सारणवारणपरिचोयणा जहा पुचि । तानवाह
भिक्षुभावो नाम सारणावारणाप्रतिचोदनाः, पताभिर्यथा. जे जम्मि जम्मि काल-भिम बहुमया परययुप्पाइकरा य ।।
पस्थितो भितुभाष उपजायते, ततः कारणे कार्योपचारादे. उभयो जोगविसुद्धा, मायावणठाणमाईया ॥४८॥ | ता एव भितुभावः । व्य०४ उ०प्रवज्यायां च । सूत्र. १ [जे ति]ये प्रतिक्षाविशेषाः। [जम्मि जम्मि सियस्मिन् |
७०३१०२ उ०। यस्मिन् [ कालम्मि सि] अवसरे। [बहुमय ति] बहुमता भिक्खवासन-भिक्षपासक-नारष्टान्तभेदे, पिं०। गीतार्थानाम् । ( पवयणुनइकरा य ति) शासनप्रभावना
भिक्खसमय-भिसमय-पु० । शाक्याऽऽगमे, सूत्र०२ धु० देतवोऽद्भुतभूतत्वेन श्लाघानिबन्धनत्वात् । [ उभो ति] /
२०। उभाभ्यां प्रकाराभ्यां, क्रियाया भावतश्चेत्यर्थः । [जोगविसुद्ध त्ति] विशुद्धयोगा निरवधव्यापाराः। [पायावठाणमा भिक्खसणासुद्धि-भिक्षषणाशुद्धि-खी। उद्गमाऽऽदिके,दशक सि] भातापना शीताऽऽदिसहनं, स्थानमुक्तटुकाऽऽदिकम् ।
५०२ उ०। मादिशब्दाद विविधद्रव्याऽऽधभिप्रहः । इति गाथार्थः ॥४॥
भिच-मृत्य-पुं०। भू-क्यप् तुकच । दासे, वाच० । भूएतदकरणे दोषमाह
त्यः सेवक इति । ग०१अधिकापञ्चा०। प्रेष्ये , "भृत्यानुएएसि सइ विरिए, जमकरणं मयप्पमायो सो उ ।
परोधतो महादानम्।" पो.५विव० । दर्श० । " तुल्याई
तुल्यसबन्धं, मर्मजं व्यवसायिनम् । अर्द्धराज्यहरं भृस्य हो भइयारो सो पुण, भालोएयव्यो गुरुणो ॥४६॥
यो न हन्यात्स हन्यते ॥१॥" दर्श०५ तस्व ।" अणुजी[एपसिं ति ] एतेषां प्रतिज्ञाविशेषाणाम् । [साति] घी सेवभो भिच्चो। " पाहना० १०२ गाथा । विद्यमाने [विरिए सि] वीर्य [जमकरणं ति] यदविधानम् । कथम् ? [मयप्पमायनो ति]गर्वाऽऽलस्याभ्याम् । [सो उति]
भर्तव्य-त्रि०प्रश्न०२ माघद्वारभृतौ पोषणे साधुर्मुत्यः। सपुनः [होयइयारो सि] जायतेऽतिकमवरणस्थ । [सो पुण
पोपणे, साधौ च । विपा० १७० ७०ाभावे क्यपू । भरणे, ति] सोऽतिचारः पुनः। [पालोएयब्वनी ति] निवेदनीयः
| सीजीए "कुमारभृत्याकुशलैः।" इति रघुः । वाच। शुद्धयर्थम् । [गुरुणा सि] पालोचनाऽऽचार्यस्य । भिच्चोवयार-भृत्योपचार-पुं० । स्त्रीणां चतुष्पष्टिकलाऽन्तर्गइति गाथार्थः ॥ ४६॥
ते कलाभदे, कल्प०१ अधि० ७ क्षण । उतार्थफलभणनेन प्रकरणमुपसंहरबाह
भिज-भेद्य-सि । भिव-एयत् । विदाये, विशेष्ये च।" त्रि. इय सबमेवमवितह-माणाए भगवनो पकुबन्ता।
वेषां मेवगामि यत् ।" वाच । प्रश्न २ पाश्र० द्वार । सयसामस्थणुरूचं, अइरा काहिंति भवविरहं ॥१०॥ पुरुषमारणाऽऽपराधमाधिस्य कौटुम्बिकान् प्रति भेदेनो[श्य सि] एतदभिग्रहजासम्, [सव्वं ति] समस्तम, प्राधमाणे प्रामादिषु निपतिते दण्डद्रव्ये च । यानि पुरु[एवं ति] एवमुकन्यायेन , [अषित ति] अविपरीतम् । षमारणाऽऽचपराधनाऽऽदिषु दण्डद्रव्याणि निपतम्ति कौटुकथम् १, [माणाए ति ] आदेशेन न समस्या, क- म्बिकान् प्रति च भेदेनोग्राह्यन्ते तानि भेयानि । बिपा. १ स्येत्याह-[भगवमो सि] प्राप्तस्य [पकुठवन्त सि 1 शु०१० प्रकुवाणाः कथमित्याह-(सयसामथारुवं तिनि-भिज्जमाण-भिद्यमान-विवियुज्यमाने, स्था०२ ठा०३ उ.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org