________________
१५८०) भिक्खुपडिमा अभिधानराजेन्द्रः।
भिक्खुपडिमा तदेवं गच्छविनिष्क्रमाऽऽदि नोपकारकमित्यादि यदुक्तं दूष
इतरथा त्वन्यथा पुनरधिकृतकल्पं विनैव विचित्रकर्मक्षपणे णं तत्सर्व परिहतमवगन्तव्यम् । यच्चोक्तम्-श्राअन्त्यादि
सतीत्यर्थः । (न) नैव , अभिधानं भणनम् , युज्यते सं. नोऽपि धर्मकायपीडान सुश्लिष्टेति तत्परिहरनाह
गच्छते , सूत्रे प्रवचने , हदीत्युपप्रदर्शने । एतस्य प्रति
माकल्पस्य , एतस्मिन्ननन्तरोक्नेऽवसरे स्थविरकल्पानुष्ठान. एत्तो अईव णेया, सुसिलिट्ठा धम्मकायपीडा वि।
निष्ठाप्राप्तिरूपप्रस्तावे , अतोऽत्रावसरे प्राप्तोपदिष्टत्वादस्य अंताइणो सकामा, तह तस्स अदीणचित्तस्स ।। ३६ ।। कर्मक्षपणहेतुस्वमवासितमिति । एषाऽनन्तरोना , खलुरल. ( पत्तो ति ) यतोऽयमवस्थान्तरहेतोः क्लिष्कर्मणः क्ष. कारे , तन्त्र युक्तिः शास्त्रीयोपपत्तिः प्रतिमाकल्पानवद्यतानिपणहेतुः प्रतिमाकल्पोऽतो हेतोः, अतीवातिशयन , था| र्णय इति । अत आन्तरभावविहीनप्रतिमाकल्प इत्यपि पश्रवसेया, सुश्लिष्टाऽत्यन्तसङ्गता । कासावित्याह-धर्म- रिहतम् । इति गाथाऽर्थः॥४२॥ कायपीडाऽपि धर्मसाधनशरीरवेदनाऽपि, अपीडा ताब- मतान्तरेणप्रतिमाकल्पस्याऽऽन्तरभावविहीनतां परिहरनाहसङ्गतैवेत्यभिधानार्थोऽपिशब्दः । किंभूतस्य सतो या स्या
असे भणंति एसो, विहियाणुट्ठाणमागमे भणिो । दित्याह-अन्ते भवमान्तं भुक्तावशेषम् , उपलक्षणत्वाच्चास्य प्रान्ताऽऽदिग्रहः । तत्र प्रान्तं तदेव पर्युषितादि । तदाऽन्तमा
पडिमाकप्पो सिट्ठो, दुक्करकरणण विठोओ ।। ४३ ॥ त्तीत्येवंशील प्रान्ताऽऽदि तस्य, कुतः सा सुश्लिष्रेत्याह-स. अन्ये ऽपरे सूरयः , भणन्ति अभिदधति प्रतिमाकल्पदृषकामा समनोरथा, यतः स्वकामाद्वा स्वाभिलाषात् , त. णपरिहारम् । यदुत एषोऽनन्तरोनो विहितानुष्ठानमुचित थेति हेत्वन्तरसमुच्चये, तस्य प्रतिमाप्रतिपन्नस्य , अदी- क्रिया, पागमे सिद्धान्ते, भणित उक्तः, प्रतिमाकल्पः प्रनचित्तस्यादैन्यवन्मानसस्य, अदीनमानसत्वादित्यर्थः । इति तीतः। श्रेष्ठोऽतिशयेन प्रशस्यः । कथं ?, दुष्करकरणेन स्थ. गाथार्थः॥ ३६॥
विरकल्पापेक्षया दुष्कराऽऽसेवनेन हेतुना । विज्ञयो ज्ञातव्यः। अथ कथमदीनचित्ततेत्याह
इति गाथाऽर्थः ॥४३॥ न हु पढइ तस्स भावो, संजमठाणाउ अवि य वड्डे ।
अनेनोत्तरेणारञ्जितः सूरिराहण य कायपायो वि हु,तयभावे कोई दोसो त्ति ॥४०॥ विहियाणुढाणं पि य, सदागमा एस जुजई एवं । 'नहु' नैव, पतति भ्रस्यति , तस्य प्रतिमाप्रतिपन्नस्य जम्हा ण जुत्तिवाहिय-विसो वि सदागमो होई ॥४४॥ साधोः, भावोऽध्यवसायः, संयमस्थानावाश्रितचरणशु
विहितानुष्ठानमपि चोचितकृत्यरूपोऽपि च । अपि चेत्यदिविशेषात् पीडासद्भावे, अपि चेत्यभ्युच्चये, वर्धते वृ.
भ्युपगमार्थः, कुत इत्याह-सदागमादाप्तोपदेशात् , एष. द्धिं याति । ननु यद्यपि भावपातो न पीडासद्भाचे भवति
प्रतिमाकल्पो, युज्यते घटते । एवमस्मदुकन्यायेन " पत्थुः तस्य , तथापि कायपातो भविष्यतीत्यत आह-न व
यरोगचिगिच्छा-बत्यंतरतबिसेससमतुल्लो " इत्यादिना । नैव, कायपाततोऽपि शरीरपातादपि, हुर्वाक्यालङ्कारे । त.
कस्मादेवमित्याह-यस्माद्यतो, न चैव, युक्तिवाधितविषदभावे भावपाताभावे, कोऽपि कश्चिदपि, दोषो दूषणम् , योऽपि उपपत्तिनिराकृतगोचरोऽपि सन् । युक्त्यबाधितार्थ इतिशब्दः समाप्तौ । इति गाथार्थः ।
एव सदागमो भवतीति प्रदर्शनार्थोऽपिशब्दः । सदागमः अथोपायान्तरेणापि कर्मक्षपणसंभवे किं कायपीडाबहप्रति.
शोभनसिद्धान्तः, भवति स्यात् । युक्तिबाधितार्थस्य दुरागमाकल्पेनेत्यत प्राह
मत्वात् । युक्त्युपपन्नता स्वस्माभिरागमालस्य कस्यानुष्ठाचित्ताणं कम्माण, चित्तो चिय होइ खवणुवायो वि।। नस्याऽऽवेदिता नागमोक्तत्वमात्रमेवेति सुन्दरतरः प्राक्तन: अणुबंधछेयणाई, सो उण एवं ति णाययो॥४१॥ परिहारः । इति गाथार्थः ॥ ४४ ॥ चित्राणामक्लिएक्लिष्टतरक्लिष्टतमतया विचित्ररूपाणां, क- नाऽऽगममात्रमेवार्थप्रतिपत्तिहतुर्भवतीति दर्शयन्नादमणां ज्ञानाचरणाऽऽदीनाम् । चित्र एव स्थविरकल्प
जुत्तीए अविरुद्धो, सदागमो सा वि तयविरुद्ध त्ति । प्रतिमाकल्पाऽऽदिरूपतया विचित्र पव, भवति स्यात् । तपणोपायोऽपि निर्जरणहेतुरपि, कर्माणि तावचित्रारये
इय अम्मोगणाणुगय, उभयं पडिवत्तिहेउ ति ॥ ४५ ॥ वत्यपिशब्दार्थः । कथमित्याह-अनुबन्धच्छेदनाऽऽदेर्निरनु.
युक्त्योपपत्या , अविरुद्धोऽबाधितः , सदागमः सत्सि. बन्धताऽऽपादनाऽऽदे,आदिशब्दात् क्रियतोऽपि सर्वथा क्षप. द्वान्तो भवति , साऽपि युक्तिपि , तदविरुद्धासिद्धान्तावि. साग्रहः । लुप्तपञ्चम्येकवचनं चैतत् । अथवाऽनुबन्ध छिन. रुद्धा, स्यात्तदन्या स्वयुतिरेव । इति क्याधसमाप्ती । इत्येनीत्यनुबन्धछेदनस्तदादिः । स पुनर्विचित्रकर्मक्षपणोपाय वम् , अायोऽन्यानुगतं परस्परानुयायि , उभयं युक्तिसदा. पकायपीडाऽऽदिसहनरूपप्रतिमाकल्पाऽऽदिविधानेन भ- गमरूपं वयम् , प्रतिपत्तिहेतुरर्थप्रतिपत्तिकारणम् , इतिवति । इतिःसमाप्तौ भिन्नक्रमश्च । ज्ञातव्योऽवसेय इति । अतः | शब्दः समाप्त।। इति गाथार्थः ॥ ४५ ॥ कायपीडा सुश्लिष्टा । इति गाथाऽर्थः ॥ ४ ॥
अथ प्रतिमाकल्पशषप्रतिपादनायाऽऽहअथ कथमिवमवसितमिति चेदत पाह
कयमेत्थ पसंगणं, माणं पुण णिश्चमेव एयस्स । इहरा उणाभिहाणं, जुज्जइ सुत्तम्मि हंदि एयस्स । सुत्तस्थाणुसरणमो, रागाइविणासणं परमं ।। ४६ ॥ एयम्मि भवसरम्मी, एसा खलु तंतजुत्ति ति ॥४२॥ कृतं पर्याप्तम् , अत्र प्रतिमाकल्पदुषणपरिहारे , प्रसङ्गे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.