________________
( १५७६ ) अभिधानराजेन्द्रः ।
भिक्खुपडिमा
सूत्रवृद्धिमावे एवायं कल्पः कृत्य इत्युक्रमथ गच्छे सुख पपेति दर्शयचाह
"
बेगावच्या करमंतरायं ति । तं पितु परिहरियणं सुदुम होउ एसो चि ॥३३॥ वैयावृत्योचितानां भक्ताऽऽयुपष्टम्भयेोग्यानां गच्छाऽऽश्रित बालग्लानाऽऽदीनाम्, अन्तराय इति योगः । कथं ?, करणनि बेधेन वैयावृत्यकरणसमर्थसाधूनां प्रतिमाकल्पप्रतिपत्तितो वैयावृत्यकरणप्रतिषेधेन प्रतिपादिवैवाश्वं न कुर्वन्ति, अन्तरायो वैयावृत्ययाघातः स्यात् । प्राकृतत्वाच्च नपुंसकनिर्देशइति बालादिस्पेन सुस्व एवासी विधेयः स्यादिति प्रकृतम् । श्रथ भवत्वन्तराय इति चेन्न यतः तं पिसि) सोऽपि वालाऽऽदिवैया वृध्यान्तरायः अपि दादम्योऽपि परिसंव्यः परिहरणीयः कुत एतदेवमित्या
- अतिसूक्ष्मो ऽति निपुणो ऽतिसूक्ष्मदोष परिहारात् भवतु जायताम् एष प्रतिमाकल्प इति कृत्वा अतिसूक्ष्म एव मस्तरादोषो मनोदोषरहितत्वात् प्रतिमाप्रतिपन्तु इति गाथाऽर्थः ॥ ३३ ॥
ता ती किरियार, जोमयं उबगवास हो गच्छे हंदि उविक्खा या अहिगयरगुणे संतपि ॥ ३४ ॥ यस्मान् गच्गतम्बानाऽऽद्यन्तरायः परिहर्त्तव्यत्तस्मात् । तस्याः सूत्रदानार्थदानग्लानप्रतिचरणाऽऽदिकायाः क्रियाया तोरनुष्ठानस्य योग्यतां सम्पादनसमर्थताम् । 'गति' पहुचाः सप्तम्यर्थत्वादुपगतेषु गच्छसाधुषु सरो) ने साधुविषादीयु उपेक्षावधीरणा या ज्ञातय्या प्रतिमाप्रतिपसाधोः । अनुपेक्षक दासावित्यर्थः किं सर्वदेव, नेरवाद-अधि कतर प्रकरगुवे असत्यविद्यमाने साधना यदि दिवश सुखाये सम्मपति सति तं ) ग स्वासम्पाद्यप्रतिमा प्रतिपद्यते - स्वात्तरपरिहाराय कश्यप्रतिपती गुरुलाचिन्ता सहित एव कल्पः । इति गाथा ऽर्थः ॥ ३४ ॥
·
अथ दीदीयाभाव एक प्रतिपद्यत इति दर्शयन्नाह
Jain Education International
3
परमो दिक्रयारो, जम्दा कप्पोचियाय वि सिसेहो । सम्म उ भणिश्रो, पयडो च्चिय पुत्रसूरीहिं ॥ ३५ ॥ परमः प्रकृष्टः उपकारान्तरापेक्षया । दीक्षोपकारो भव्य सध्वस्य दीक्षादानेनानुप्रहो, निर्वाणसुखहेतुत्वात् तस्य तदन्यस्य पु. नरम्यथाभूतत्वादपि कस्मादेयमित्याह यस्माद्यतः कल्पो चितानामपि संहननश्रुताऽऽदिसंपदुपेतत्वेन प्रतिमाकल्पप्रतियोग्यानामपि, आस्तामितरेषाम् निषेधो निवारणा प्रतिमापपत्तेरिति गम्यते सति विद्यमाने एत स्मिन् दीपकारादपूरणे मणित उह प्रकट एव स्फुटएव तदभिधायकगाथायाः प्रकटत्वात् पूर्वसू रिभिःपूयेंद्रस्वाम्यादिभिःकित प्रतिपक्ष कल्पे. दीक्षा न दीयते, ततः कल्पप्रतिपत्यवसरे समुपस्थितस्य तां विमुच्याऽपि दीक्षा दीयते, कल्पप्रतिपत्तेः सकाशाद्दीक्षादानस्य गुरुतरस्यात् परमोपकारकं दिवदिवि नावेन । इति गाथार्थः ॥ ३५ ॥
1
"
3
भिक्खुपडिमा
कथं प्रकट इत्याह
1
3
अम्भुजियमेगपरं पडिवजिउकामो सो वि पवावे | गणिगुणलद्धि खलु, एमेन अलद्धिजुचो वि ।। ३६॥ अभ्युद्यतं प्रयतम् एकतरं द्वयोरन्यतरत् मरणं वा बिहारं वा तथाभ्युद्यतमरणं पादपोपगमनादिकम् अभ्युद्यतविद्वारा प्रतिमाकल्पजनकल्पाऽऽदिरिति प्रति पशुकामोऽभ्युपगन्तुमना यः साधुः सोऽप्यसावधि, आस्ता मितर प्रथाजयति दोदायति कल्याऽऽदिप्रतिपश्वपसरे दोपस्थित योग्यम् किंभूतः सचित्याह-गणिनो गुणा यस्य, स्वा च स्वकीया च लब्धिर्यस्य स गणिगुणस्वलब्धिकः यः प्रब्राजितुमुपग्रहीतुं शक्नोतीत्यर्थः । खलुर्वाक्यालङ्कारे, इतरस्य का वार्त्तेत्याद - एवमेवेत्थमेव प्रवाजयत्येवेत्यर्थः । अलब्धियुक्तोऽपि स्वकीयलाभविहीनोडापे लब्धिमदा चार्यनिश्रितो यः । इति गाथार्थः ॥ ३६ ॥
3
तदेवं गुरुलाघवचिन्तासहितोऽसाविति समर्थितम् अथ चक्रर्मव्यचिकियां प्रतिपस्पायस्थान्तरक्तस्कुतः स्वादितितं चावत्थंतरमिह, जायइ तह संकिलिट्ठकम्पाओो । पशुवनिवादि दट्ठाइ जद्द वहा सम्ममवसेयं ॥ २७ ॥ ( तं चति ) यस्यावस्थान्तरस्य चिकित्सा विशेष तुल्यः
उक्रस्तत्पुनरवस्थान्तरमवस्थाविशेषः साचोरित्रउपायामधिकृतायां जायते स्यात् तथेति तथाप्रकारात् प्र तिमाकल्पलक्षणविशिष्टक्रियात एव क्षपणीयस्वभावात् संक्रिएको मुनकर्मतः सकाशात् विदित्वादप्रस्तु पिताप्रामाथायां ततो यो नृपाऽऽदि नरपत्यमात्य प्रभृतिस्तस्य यद्दष्टाऽऽदि सर्पदंशामिदाप्रभृतितपादिदष्टाऽवि पाठारे प्रस्तुतस्य यद्दि दाssरि तत्तथा । यथा यद्वत् तथा तद्वत् सम्यग्यथावत् . अवसेयं देवम् इति गाथार्थः ॥ ३७ ॥
अथास्थान्तरस्य तनककर्मों या स्वरूपदर्श नद्वारे तस्यैव प्रतिमाकश्पक्षपणीयताम्राद्दहिगय सुंदरभाव - स्स विग्वजय गं (गम ) ति संकिलिट्ठे च । तह चैव तं खविज, एत्तो चिय गम्पए एवं ॥ ३८ ॥ अधिकृत सुन्दर भावस्य प्रस्तुतशोभनपरिणामस्य सामान्यप्रव्रज्यानुपालनस्येत्यर्थः । विघ्नजनकं व्याघातकारकम् . इतिशब्दों हेत्वर्थो भिन्नक्रमश्च, संक्लिष्टमशुभं सुन्दरभावण्याघातकस्यात् । श्रतिसंक्लिष्टमिति पाठान्तरम् । चशब्दः समुये इति कृत्वा तथैव प्रतिमाकल्पप्रतिपस्यैव तद्द्द्वयस्थान्तरं जनकं वा कर्म क्षप्यते निरायते प्रतिमापस्य महावीयशासत्वात् क्षपणीयत्याच्च सद्य स्येति । अथ कथमिदमवगम्यते यदुत प्रवज्यां परिपालयतोऽवस्थान्तरं भवति या किमस्ति तचप्रतिमाकल्पादेव क्षप्यत इत्यत श्राह - ( पत्तो थिय सि ) पदप्रतिमाश्यात् गम्पय
1
·
दिवमवस्थान्तरं तज्जनकक्लिष्टकर्म वा कल्पाच्च तत्क्षपणम् । ह्याप्ता निरर्थकं किञ्चिदुपदिशन्ति, आप्तताहानिप्रसङ्गात् । इति गाथार्थः ॥ ३८ ॥
For Private & Personal Use Only
S
www.jainelibrary.org