________________
(२५७८) भिक्खुपडिमा अभिधानराजेन्द्रः।
भिक्खुपडिमा पतदेव स्पष्टयनाह
इय कम्मवाहिकिरियं, पव्यजं भावो पबमस्स । पत्धुयरोगचिगिच्छा-वत्थंतरतबिसेससमतुलो।।
सइ कुणमाणस्स तहा, एयमवत्यंतरं यं ।। २8 ।। तह गुरुलाघवचिंता-सहिओ तक्कालवेक्खाए ॥ २६ ॥ ।
इत्येवं लूठाऽऽदिक्रियावत् . कर्मव्याधिक्रियां कर्मरोगचिकिप्रस्तुताऽधिकृता या रोगचिकित्सा व्याधिप्रतिक्रिया, तस्यां
स, कामित्याह-प्रवज्यां दीक्षां लूताऽऽदिक्रियाकल्पाम्, भाव. यदवस्थान्तरं रोगिणो रोगान्तरकृतः कष्टतरपर्यायविशेषः, तो भावेन, प्रपन्नस्याभ्युपगतवतः, सकृत् सदा , कुर्वाणस्य तत्र यस्तद्विशेषश्चिकित्सान्तरं, तेन समतुल्योऽत्यन्तस- तामेव विदधतः, तथेति समुच्चये, तेन वा प्रकारेण स्थ. शो यः प्रस्तुतरोगचिकित्सावस्थान्तरतद्विशेषसमतुल्या,
विरकल्पोचितत्वलक्षणेन. एतदिदम् , अवस्थाम्तरं पर्याया. अथवा-तुल्यशब्दपर्यायो वा समतुल्यशब्दोऽस्ति , यथा तरं मन्त्रापमार्जनाऽऽदिकल्पस्थावरकल्पासाध्यमहिदष्टाऽs. "समतुल्यं पराक्रमैः।" इति । अथवा-प्रस्तुतरोगचिकित्साया दिकल्पं तीव्रतरकर्मविपाकरूपं छेददाहाऽऽदिचिकित्सावि. यवस्थातरमधिकृतरोगस्येषच्छमरूपं,तत्र यस्तद्विशेषो रो. शेषतुल्यप्रतिमाकल्पस्यैव साध्यम् , शेयं ज्ञातव्यम् । इति गान्तरं यस्यः सा, तस्य यः शमः शमनोपायश्चिकित्सेत्यर्थः। गाथाऽर्थः ॥ २६॥ तत्तुल्यो यः स तथा । प्रतिमाकरूप इति प्रकृतम् । तथा पुनरपि गुरुलाघवचिन्तासहितत्वमस्य दर्शयन्नाहतेन कारण उक्तदृष्टान्तसाधर्म्यरूपेण, गुरुलाघवचिन्ता सा.
तह सुत्तबुडिभावे, गच्छे सुत्थम्मि दिक्खभावे य । रेतराऽऽलोचनं, तया सहितो युक्तो यः स धा । कथमि. स्याह-तत्काला उपेक्षया प्रतिपयवसरमालम्ब्य , विहित
पडिवजह एयं खलु, ण अमहा कप्पमवि एवं ॥ ३०॥ समस्तस्थविरकल्पकार्यस्य हि समाश्रयणीयतर एवं प्रति
तथेति युक्त्यन्तरसमुच्चये , सूत्रवृद्धिभावे सूत्रार्थवृद्धौ माकल्पोऽतस्तदा गुरुकोऽसौ, इतरस्त लघुः। श्रन्यदा तु सत्याम्, व ?, गच्छे साधुगणे बहुश्रुतसाध्वधिष्ठितस्थविरकल्प एव गुरुतर इति सुष्टूक्तं तत्कालापेक्षया गुरु
त्वात् । अथवा-प्रकारप्रश्लेषात् सूत्रावृद्धिभाषे किञ्चिलाघवचिन्तासहित इति गाथाऽर्थः ॥ २६ ॥
दूनदशपूर्वाधिकतरश्रुतग्रहणशक्त्यभावे इत्यर्थः । तथा-ग. उक्तमेवार्थ स्पष्टयन्नाह
च्छे साधुगणे, सुस्थे ऽनाबाधे सति बालवृद्धग्लानाऽऽद्यभागिवकरलूयाकिरिया-जयणाए हंदि जुत्तरूवाए।
वात्तत्प्रतिचारकभावादच्छपालनोद्यताऽऽचार्याऽदिसद्भावा.
उच, तथा दीदयस्य प्रवाज्यस्याभावी दीक्ष्याभावस्तन्न । अहिदट्ठाइसु छेया-इ वजयंतीह तह सेसं ॥ २७॥
चशब्दः समुच्चये । प्रतिपद्यतेऽभ्युपगच्छति , पतं प्रनृपकरे राजहस्ते लूतावातिको रोगविशेषो नृपकरलूता, तिमाकल्पम् , खलुरवधारणे, ततश्च न नैव , अन्यथोतस्या उपशमाय क्रिया चिकित्सा मन्त्रापमार्जनाऽदिका, क्लवस्तुत्रयाभावे . कल्पमप्युचितमपि । कथमित्याह-एवं तस्यां या यतना प्रयतः सा तथा तस्यां नृपकरलूताक्रिया. प्रागुक्तसंहननवृत्यादियोगेन । अथवा-कल्पमपि जिनकल्प यतनायाम् । हन्दीत्युपप्रदर्शने । किंविधायामित्याह-युक्त मपि. एवं पूर्वोक्लवस्तुत्रयसद्भावे प्रतिपद्यते, नान्यथेत्यर्थः । रुपायां सहतायां, प्रस्तुतायामिति शेषः । अहिदष्टाऽऽदिषु अतः कथमयं गुरुलाघवचिन्तारहितः । इति गाथाऽर्थः ॥३०॥ सर्पदशनप्रभृतिषु अधिकृतक्रियाया असाध्यषु सद्योघा
विपर्यये दोषमाहतिषु सत्सु , आदिशब्दाद्विशूचिकाऽऽदिग्रह, नृपस्येति
इहरा ण सुत्तगुरुया, तयभावे ण दसपुब्धिपडिसेहो । गम्यम् । छेदाऽऽदि भहिदंशप्रदेशे कर्तनदहनप्रभृति तज्ज्य. न्यानर्थनिवर्तनक्षम विचिकित्साविशेषम् , कुर्वन्तीति शेषः।
एत्थं सुजुत्तिजुत्तो, गुरुलाघवचिंतवज्झम्मि ।। ३१॥
इतरथा गच्छस्य सूत्रवृद्धयभावे स्वस्य वा श्रुतवृद्धिवर्जयन्ति परिहरन्ति वैद्याः। इह सर्पदष्टाऽऽदौ । तथेति समु.
सम्भवे सति प्रतिमाप्रतिपत्तावित्यर्थः । (न) नैव , चये, शेषां मन्त्रनमार्जनादिकां लूताक्रियामधिकृतामपीति
सगरुता श्रुतगारवं कृतं स्यात् । अथवा-गौरव्यमेव गाथाऽर्थः॥२७॥
तदित्यत्राऽऽह-तदभावे श्रुतगौरव्यत्वावाभावे, (न) नैव, कुतस्तामधिकृतां वर्जयन्तीत्याह
दशपूर्विप्रतिषेधो दशाऽऽदिपूर्वधरस्य प्रतिषेधो निषेधः । एवं चिय कल्लाणं, जायइ एयस्स इहरहा ण भवे ।।
अत्र प्रतिमाकल्पे प्रतिपत्तव्ये , सुयुक्तियुक्तः सम्यायसव्वत्थावत्थोचिय-मिह कुसलं होइडणुद्वाणं ॥ २८ ॥
सततः । तस्य हि धुत निर्ग्रहणाऽऽदिसमर्थतया प्रवएवमेवाधिकृतक्रियावर्जनेनैव छेदाऽऽविक्रियाविशेषकरणे.
चनोपकारित्वात्प्रतिमाकल्पप्रतिपत्तिनिषेधोऽस्तीति । किं.
विधे तत्रेत्याह-गुरुलाघवचिन्ताबाह्ये परमतेन सारेतनैव च , कल्याणं श्रेय आरोग्यमित्यर्थः, जायते स्यात् , एत.
तरविभागाऽऽलोचनविरहिते , ततोऽसौ न गुरुलाघवचि. स्य नृपस्य , छेदाऽऽधकरणे मन्त्रापमार्जनामात्रात् , न
तारहितः । इति गाथाऽर्थः ॥ ३१ ॥ भवेन्न स्यात् कल्याणम् , अहिदष्टतया मरणप्राप्तेः। अथाअधिकतक्रियात पव कस्मात्कल्याणं न स्यादित्यत माह
अप्पपरिचाएणं, बहुतरगुण साहणं जहिं होइ । सर्वत्र देशे काले पुरुषे वा, अवस्थोचितं भूमिकाऽनुरूप, सा गुरुलाघवचिंता, जम्हा णाअोववम त्ति ॥ ३२ ॥ बह लोके, कुशल कल्याणहेतुः, भवति स्यात् , अनु- अल्पपरित्यागेन स्वल्पतरगुणपरिहारेण, बहुतरगुणसाधष्ठानं कर्तव्यम् , अतः सर्पदष्टाऽऽदौ छेदाऽऽदिविधानमेव नमनपसरगुणनिष्पादनम् , यत्र चिन्तायाम् भवति स्यात्, कल्याणहेतुः । इति गाथाऽर्थः ॥ २८॥
सा चिन्ता, गुरुलाघवचिन्ता सारेतरपर्या लोचना, यस्माद्धे. अथ " अहिगयरोगचिगिच्छ” इत्यादिप्रथमव्याख्यानु. तोः, न्यायोपपन्ना नीतिसङ्गता, तस्मात्तत्सहितोऽयं कल्प सारेण वास्तिक योजनायाऽऽद्द
इति प्रकृतम् । इतिशब्दः समाप्ती, इति गाथाऽर्थः ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org