________________
(१५७७) भिक्खुपडिमा अभिधानराजेन्द्रः।
भिक्खुपडिमा प्रतिपद्यते, भवेत्स्यात् धुताधिगम इति योगः। उत्कृष्टश्चार्य, खस्मारणकल्पा । अथवा-स्वाध्यायसारणा स्थाध्यायनिर्वाजघन्यस्य वक्ष्यमाणत्वात् । अथ जघन्यमेवाऽऽह-नवमस्य । हणत्येकमेव । चैवेति समुरुचये। तथा वैयावृत्यं व्यावृत्तभावपूर्वस्य प्रत्याख्याननामधेयस्य, तृतीयवस्तु प्राचाराऽऽख्यं, स्तत्कर्म वा भक्कादिभिरुपष्टम्भनं तीर्थकरस्वाऽऽदि सत्फसद्भागविशेष यावदिति वर्तते । भवति स्यात् , जघन्योऽल्पी. लनिमित्तविशिष्टपुर यमहातरुनिरुपहतबीजकल्पम् । तथा गु. यान , श्रुताधिगमः श्रुतक्षानं, सूत्र तोऽर्थतश्च, एवच्छ्तविक- णवृद्धिः स्वगतज्ञानाऽऽदिगुणवर्द्धनमनुपमानन्दरसदान दक्षे. लो हि निरतिशयमानस्वाक्कालाऽऽदि न जानातीति ॥ ५ ॥
यष्टिपुष्टिप्रायम् । तथा चेति समुच्चये। निष्पत्तिः सहुण.
स्वेन शिष्यसीसद्धिःफलसन्तानसाधनसमर्थधाम्यनिष्पत्तितु. वोसहचत्तदेहो, उवसम्गसहो जद्देव जिणकप्पी।
ल्यः । ततः सन्तानः शिष्यप्रशिप्याऽऽदिशःसंसारगर्तगता. एसण अभिग्गहीया, भत्तं च अलेवढं तस्स ॥ ६॥
निवर्गस्य निर्गमनसोपानपरम्परारूपः । न चैते गुणा गच्छव्युत्सृष्टः परिकर्माभावेन, त्यतो ममत्वत्यांगन, देहः कायो
निर्गम इति ॥ २२॥ येन स तथा। यतः
दत्तेगाइगहोवि हु, तह सज्मायावभाव ओ ण सुहो। "अम्मा देहाउ अई. नाणत्तं जस्स एवमुबलद्धं । सो किचि आहिरिकं, न कुणइ देहस्स भङ्गे वि ॥१॥"
अंताइणो विपीडा, ण धम्मकायस्स सुसिलिटुं॥२३॥ 'आहिरिकं ति' प्रतीकारम् । उपसर्गसहो दिव्याऽऽद्युपद्रव (दत्तेगाइ त्ति ) प्राकृते पूर्वापरनिपातोऽतन्त्रमिति कृत्वा एसोढा। यथैव यदेव । जिनकल्पी जिनकल्पिकः, तद्व. काऽऽदिदत्तिग्रहोऽपि पकनादिभिक्षाविशेषग्रहणमपि उक्त. दुपसर्गसह इत्यर्थः । (पश्चा०१८ विव० । ) भक्तं चानं न्यायेनाभिग्रहं रूपम् । न शुभ इति योगः | अपिः समुचये । पुनः, अलेपकृतमलेपकारकं बल्लवणकाऽऽदि, तस्य प्रतिमा- हुर्वाक्यालङ्कारे। कुत इत्याह-तथा स्वाध्यायाऽऽद्यभावतस्त. प्रतिपत्तुकामस्य परिकर्म कुर्वतः , चशब्दादुपधिश्व अस्य थाप्रकारस्य निरन्तरस्य स्वाध्यायध्यानादेरसद्भावात् । स्वकीय पणाद्वयलब्ध एव, तदभावे यथाकृतोऽप्युचित- स्वाध्यायाऽऽदयश्च निराबाधा गच्छावास एव अनेकदष्यादि प्राप्तिं यावत् स्यात्, जाते तूचिते तं व्युत्सृजति । उक्तं च- ग्रहणेन सावष्टम्भकायतया सम्यग्भवन्तीति हृदयम् नि शुभा "उवगरणं सुद्धेसण-माण जुयं जमुचियं सकप्पस्स। न श्रेयान् , तथाऽन्ते भवमन्स्यं जघन्यं वल्लवणकाऽदि, तदत्तुं तं गिराहा तयभावे, अहागडं जाव उचियं तु ॥१॥
भोक्तं शीलमस्येत्यन्त्यादी तस्यान्स्यादिनोऽपि सतःप्रतिमास्थ. जोए उचिए य तयं, वोसिरह अहागडं विहागण ।। स्य , पीडा बाधा धर्मकायस्य धर्मसाधनशरीरस्य, भवतीइय आणाविरयस्सिह, विमेयं तं पि तण सम॥ २॥"
ति शेषः। धर्मकायपीडाभवनं भवनं न च नैव , सुश्लिए कल्पोचितं चोपधिमुत्पादयति स्वकीयनैषणाद्वयेन । एत
सङ्गतं, वर्जनीयत्वात् । यदाह-" भावियजिण वयणाणं, चिषणाचतुएयेऽन्तिममेषणाचतुष्टयं पुनरिदं कार्पासिकाऽऽद्यु
ममत्तरहियाण णस्थि उ विसेसो । अप्पाणम्मि परम्मि य, हिष्टमेव पत्रं ग्रहीयामि, प्रेक्षितमेव, परिभुक्तप्रायमेवोत्तरी
तो बजे पीउ मुभो वि॥१॥" इति ॥ २३ ॥ याऽऽदि, तदप्युज्झितधर्मकमेव । इति गाथात्रयार्थः । पञ्चा०
ततश्च१८ विव०।
एवं पडिमाकप्पो, चिंतितो उनिउणदिट्टीए। इहैव प्रतिमाकल्पे परमतमुपदर्शयन् गाथाचतुष्टयमाह
अंतरभावविहूणो, कह होइ विसिद्वगुणदेऊ? ॥ २४ ॥ आह ण पडिमांकप्पे, सम्म गुरुलाघवाइचिंत त्ति ।
एवमुक्तस्यायेन , प्रतिमाकल्पोऽनन्तरोक्तः, चिन्त्यमानो गच्छाउ विणिक्खमणा-इण खलु उवगारगं जेणा२१| विचार्यमाणः, तुशब्दोऽवधारणे भिन्नक्रमश्च, निपुण दृष्टया पाह-बूते परः । किं तदित्याह-(न ) नैव । प्रतिमाकल्पे तु सूक्ष्मवुद्धथैव , बान्तरभावविहीनः परमार्थवियुक्त एव , प्रागुतरूपे सम्यग्यथावत् , गुरुलाघवाऽऽदिचिन्ता " गच्छ- कथन कथचिदित्यर्थः । भवति स्यात् , विशिष्टगुणहेतु: वासो गुरुः, स्वपरोपकारहेतुत्वात् , निर्गमस्तु लघुः, स्वोप- पारमार्थिकोपकारनिमित्तम् । प्रयोगश्चात्र-यदान्तरभाववि. कारमात्रहेतुत्वात्" इत्यादि विचारः । श्रादिशब्दात्तपः
युक्तं तद्विशिष्टगुण देतुर्न भवति, यथा पश्चाग्नितपःप्रभृति , प्रभृत्युभयत्राऽपि तुल्यमित्येतद्गृहः, अस्तीति गम्यते । इतिः
अान्तरभाववियुक्तश्वायम्। इति गाथाचतुष्कार्थः ॥ २४ ॥ प्रतिज्ञार्थसमाप्तौ। अत्रोपपत्तिमाह-गच्छात्साधुसमूहात्,
अत्रोत्तरमाहविनिष्क्रमणाऽऽदिनिर्गमप्रभृति , अादिशब्दाद्धर्मानुपदेश- भाइ विसेसविसओ, एसोण उ ओहो मणेयन्यो । नाऽऽदिग्रहः, न खलु नैव , उपकारकं गुणावहम् , येन दसपुवधराईणं, जम्हा एयस्स पडिसेहो ।। २५ ।। यस्माद्धतारिति ॥ २१ ॥
भण्यते अभिधीयते, समाधिः विशेषविषयः पुरुषविशेषगो. __ कंध नोपकारकमित्याह
चरः, एष प्रतिमाकल्पः, न तु न पुनः, , प्रोषतः सामान्यतः तत्थ गुरुपारतंतं, विणओ सज्झाय सारणा चेव ।।
(मुणयब्यो त्ति) शातव्यः । कुत एतदेवमित्याह-दशपूर्वधवेयावच्चं गुणवु-डि तह य णिप्पत्ति संताणो ॥ २२ ॥ राऽदीनां दशैकादशाऽऽदिपूर्वधराणाम , यस्माद्यतः, पतस्य तत्र गच्छे. गुरुपारतम्य माचार्याऽऽयत्तत्ता निखिलानर्थनि. प्रतिमाकल्पस्य , प्रतिषेधोऽस्ति । तनिषेधश्व-" गच्छे चिबन्धनस्वरताप्रतिपन्थिनी , विनयस्त दुचितविषये विनी- य निम्माश्रो, जा पुव्वा दस भवे असंपुरमा" इति पचनात् । तस्वं मानगिरि-कुलकुलिशकरूपम् । तथा स्वाध्यायो वाचना. दशपूर्वधराऽऽदयो हिगच्छ एव वसन्तः उपकारकारकाः,
दिपश्चप्रकारो मतिनयननिर्मलताअनोपमानः , स्मारणा | अतः प्रतिमाकल्पे गुरुलाघवाऽऽविचिन्ता नास्तीत्ययुक्तम् । विस्मृतार्थाऽनुस्मारणं,विस्मृतशत्रशत्रुप्रारब्धपुरुषामोघश- इति गाथाऽर्थः ॥ २५॥
३६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org