Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1609
________________ भीमकुमार अभिधानराजेन्द्रः। भीमकुमार के कुणंति सज्झा-यमसरिसं सातओ भणः ॥ ७३ ॥ हढजिनधर्मधुरीणो, भीमाऽऽख्यो निजसखः कुलस्वामी । लम्तीह गिरौ मुनयो, मालचतुष्काच पारयन्ति विभो । केण वि कत्थ विनीओ, कुलिङ्गिणा सो उ मे सरणं ॥६॥ तेसि सिज्झायपरा-ण एस सुब्वा महुरसहे। ॥ ७४ ॥ योग्यूचे रे पूर्व, स तव स्वामी भयेन मे नष्टः । भय नृपतिसूनुरुचे, हिमे शिखी शेषतमसि मणिदीपः। अब सिरेण तस्से-व कालियं देविमचितो अंहस्थ वि पुन्नेहि. सुसाहुसंगो महं जाओ ॥ ७५ ॥ तभावे तत्पूजा, तव शिरसाऽपि हि मयाऽद्य कर्तव्या। सदहमिदानी रजनी-शेषममीषां समीपमुपगम्य । ता तुज्झ कह सरणं, सो होही मृढ!कापुरिसो?॥१०॥ गमिहि ति तमो नीमो, सो देवीए मुणीगते ॥ ७६ ॥ रेरे स तव स्वाभी. ममाधुनाऽशसि कालिकादेण्या। मातः सपरिजनाऽहं, मुनीन् प्रशंस्यामि सेति जल्पित्वा । विझगुहामासने, पासे फिर सेयभिक्खूणं ॥ १०१॥ सटाणं संपत्ता, सुमरती कुमरउपपसं ॥ ७॥ करवालोऽयं तस्यै-ब निशित भानायितो मया पश्य । इसरोऽपि गुहाद्वार-प्रत्यासनस्थितं ननाम गुरुम्। इमिण थिय तुह सीसं, छिजिहिई इरिह निभंतं ॥१०॥ उपलवधम्मलाहो, उवषिसए सुखमहिपाढे ॥ ७ ॥ उभयाऽऽलापान् श्रुत्वा, दध्यौ भीमः सुदुःखसामर्षम् । विस्मितादयोऽपृच्छत्, भगवन् ! कथमिह सुभीषणे देशे। हा कह पायो वि नडर, मह मित्तं बुद्धिमयरहरं ॥ १०३ ॥ तुम्भे चिट्ठामभया, मसहाया निरसणा तिसिया ॥ ७॥ हकयति स्म ततस्तं, रे योगि छुव ! भवाधुना पुरुषः। एवं कुमारपृष्ठो, यावत् प्रतिभणति किश्चन मुनीशः। गिरिहनु तुज्झ मउलि,मिउलेमि जयस्स वि दुहाई॥१०४॥ तानिया निवातणमो, गयणे इतं भुयं एग ॥20॥ तं नरमपास्य योगी, कुमारमभिधावितस्ततस्तेन । दीर्घतरा गवलरुविः, साऽवतरन्ती नभोगणाच्छुशुभे । दारकवाडपहारेण पाडिनो से कराउ असी ॥ १०५ ॥ महलच्छीए वेणि-व्य संबिरा लाडहलावना ॥८१ ॥ धृत्वा कचेषु भूमी, निपात्य दवारसि क्रम भीमः। तरलतरभीषणाऽऽकृति-रतिकठिना रक्तचन्दनोल्लिप्ता । जा लुणिही से सीसं, ता काली अंतरे होउं ॥ १०६॥ भूमीप परिसग्गा,जमस्स जीह व्व सा सहर॥२॥ प्रीताऽऽहबार ! मैनं, बधीहि मम बत्सलं छलितलोकम् । मथ विस्मयभयजननी, समागता झगिति तत्प्रदेशे सा। जो नरसिरकमलेहि करेइ मह पूयमइभत्तो ॥१०७॥ भयरहिया ताणं, मुणिकुमराणं नियंताणं ॥३॥ भो भएशतं पूर्ण, मौलीनां मोलिनाऽमुनाऽच स्यात् । पायरियनिययरूवा, अहंच एयस्स सिज्झती॥१०॥ मागम्य तदनु सहसा, क्षितिपतितनयस्य मण्डलानं सा। तावत् त्वमसमकरुणा-पण्याऽऽपणागम क्षितिपतनय!" मुट्ठी गहिय सुदिलं, बलिया पच्छामुई झत्ति ॥४॥ तुहपउरपउरिसेणं, तुट्टा मग्गस वरं कायं ॥१६॥ कस्य भुजेयं किं षा, करिष्यतेऽनेन मम कृपाणेन । परहितमतिः स ऊचे, तुष्टा यदि मम ददासि परमिष्टम् । पिच्छामि सयं गंतुं य कुमरो उटिनो सहसा ॥ ८५॥ तो तिगरण परिसुद्धं, जीववहं लहु विवजेहि । ११०॥ प्रणिपत्य सूरिचरणे, पञ्चास्य इगतिकौतुकवशेन । तव सुतपशीलाभ्यां, विकलायाः का हि धर्मसंप्राप्तिः। उच्छलिउंछयबरो, प्रारुढो तीर बाहाए ॥८६॥ एसेव तुज्झ धम्मो, चपसु तसजीववहमेयं ॥ १११॥ हरगलगलसुनीलिम-भुजाधिरूढो वजन् गगनमार्गे।। यद्वदिह नाऽऽत्मलाभ, लभते किल पादपो विना मुलम् । कालियपुट्ठाऽऽरूढो बिरहु व्य विरायए कुमरो॥८॥ तह धम्मो चि जियाणं, न हो। नूर्ण दयार विणा ॥ १२ ॥ स्थूस्थिरभुजफलको-परि स्थितो विपुलगगनजलराशिम् । मा भद्रे! स्वस्थ पुरो, जीववधमचीकरः कदाचिदपि । वणिमो व भिनपोत्रो, तरमाणो सहा निवासुत्रो ॥८॥ तह मा तूससु भवदुह-पयाणसजेण मजेण ॥ ११३॥ बतरतरुपरगिरिगण-गिरिसरितो याति यावदभिपश्यन् । कारुण्यमयं सम्यक्, यद्यकरिष्यः पुरा हि जिनधर्मम् । भीमो प्रासयभीम, ता पिच्छा कालियाभवणं ॥ ६ ॥ तो नेवं पार्वती, कुदेवजोणीई देवत्तं ॥ ११४ ॥ तगर्भगृहाऽऽसीना, प्रहरणयुक् महिषवाहनाऽऽसीना। तस्यज जीववधं त्वं, स्व भक्ता अपि भवंतु करुणााः । तेणं दिवा नरकं-डमंडिया कालियापडिमा ॥१०॥ पूयसु जिणपडिमाओ, धरसु जिणुत्तं च सम्मत्तं ॥ ११५ ॥ तस्याश्चाग्रे शे. स पूर्यकापालिकस्तथा तेन । जिनमार्गसंस्थितानां कुरु सानिध्यं च सर्वकार्येषु । बामकरेणं एगो, पुरिसो केसेसु परिगहिओ ॥१॥ जं लहिउं नरजम्म, तं भद्दे ! लहिसि लहु सिद्धि ॥ १६ ॥ पस्यां किल बाहाया-मागच्छति नृपसुतः समारूढः । अद्यप्रभृति समस्तान् , जीवानिजजीववद् निरीक्षिष्ये । सा तरल बुट्टजोगि-स्स संतिया दाहिणी वाहा ॥ १२ ॥ अहयं ति भणिय काली, सहसेव असणं पत्ता॥ ११७॥ केशेषु गृहीतं. रष्टा परिचिन्तितं कुमारेण । अथ मन्त्रिस्तो भीमं प्रणनामाऽऽलिङ्गय सोऽपि तं प्राह । कि एल कुपासंडी, काही एयरस पुरिसस्स ? ॥ ६॥ कह मित्त! मुणतो वि हु,गो वसमिमस्स पाबस्स ॥११८॥ तत् प्रच्छन्नो भूत्वा, तावत् पश्यामि चेषितममुष्य । सचिवतनूजोऽप्यूचे, मित्र! प्रथमेऽद्य यामिनीयामे। पच्छा अंकायब्वं, तं काय विचितेउं । १४॥ पासगिहे तुह भज्जा, पत्ता अनिएवि तं तत्थ ॥ ११ ॥ तस्थावुत्तीर्य भुजा-निभृतस्तस्यैव योगिनः पश्चात् । संभ्रान्तनयनयुगला, साऽपृच्छन् यामिकांस्ततस्तेऽपि । अयि कुमरखमा, सटाणं सा भुया लग्गा ।। १५ ॥ पभणति हो छलिया,जग्गंतो बिहु कहं अम्हे ॥ १२०॥ तं मरमथ योग्यूवे, स्मरेटदेवं कुरुष्व भोः शरणम् । सर्वत्र मार्गितोऽपि च, यदा न दृष्टोऽसि तदनु भूभर्तुः। तुह सिरमिमिण। अलिणा, अंछिर्नु पूरहं देविं ॥२६॥ कहियं केण वि हरिओ,कुमरो निसि पढमजामम्मि ॥११॥ स प्राह परमकरुणा-रसनीरनिधिर्जिनेश्वरो देवः। श्रुत्वेदं व जनको, जननी लोकश्च विलपितुं लग्नः । सब्यावस्थगएण वि, सरियम्बो मज्झन ॥ ६॥ अहोयरिउं पत्ते, जंपर कुलदेवया एवं ॥ १२२ ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education Interational

Loading...

Page Navigation
1 ... 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652