Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1612
________________ ( १५८६ ) अभिधान राजेन्द्रः । भीमकुमार । , अथ पटदरभङ्गार-साल मुख्य सूर्यदीयः । कमलपुरे अस्थाण-नि सुनिरिण | २२१ ॥ तदनु नृपो मन्त्रिजनं पप्रच्छ किमद्य कस्य जिनसुमुनेः । वरनाणं उपपन्नं, जं सुब्बइ अमरतूररवो ॥ २२२ ॥ यावत् विमृश्य सम्यक्, मन्त्रिजनः प्रतिवचः किमपि दते । तग्गामसामिणेवं, राया वद्धाविश्र ताव ॥ २२३ ॥ बहुदेवीदेवतः प्राप कुमार प्रभो मम प्रां जिमिव महसदो एस पारदो ॥ २२४ ॥ दवा निजामति पर्जितां तस्मै । बुत्तो वित्ती रक्षा, भयेसु सामंतमाइजणं ॥ २२५ ॥ संवदति येन सर्व प्रगे कुमारस्य सम्मुखं तुम् कारे सोच सवित कारण सम्यं ॥ २२६ ॥ प्रातश्च प्रीतमनाः सपरिजनः सम्मुखं यय। राजा । श्रागच्छंतो कुमरो, दिट्ठो गणयम्मि इंदु व्व ॥ २२७ ॥ उत्तीर्य वरविमाना- अनाम भीमो नृपस्य पदकमलम् । जीप मुहस्त्र या विकुर जहां ॥२२८|| जनकाऽऽदेशात् करियर मध्याऽऽरूढोऽय बुद्धिलतोऽपि । नियनियभि जदोषियं कुरा सम्वैखि ॥ २२६ ॥ हृष्टेन सचिवसूनुर्भीमोऽश्वस्य पृष्ठतोऽध्यासि । अह सह पिला पत्तो लहरे भीमबरकुमरी ॥ २३० भुक्लोत्तरं च राजा, भीमस्याप्रच्छि चरितमतिरुचिरम् । जं जद वित्तं तं तह, साहइ सव्यं पि मंतिसुनो ॥ १३१ ॥ अत्रान्तरेच कथितं हरिवाहननरपतेः कृताबखिभिः । उणपाल, अरविंद ॥ २३९ ॥ अथ सपरिकरो राजा तभी प्रमुदितो गुरुत्वा निसिय विषये तो धम्मं परिकर सूरी ॥ २३३ ॥ भी भव्या एष भवः, श्मशानतुल्यः सदाऽप्यशुचिरूपः । सिरमोद पाओ, परिभमिरकसादिउल ॥२३४॥ दुर्जयविभवपिपासापरिशाकिनीसंघः । अम्गरागपायग- तपभूषणदेहो ॥ २३५ ॥ दुवैरमारविकार ज्यालामा लाकराल विश्वकः पहसमयपसपिरगुरु-पश्शोसधूमेष दु॥ि२३६॥ मिथ्यास्वभुजग संस्थिति-रशुभाध्यवसायभीषणकरङ्कः । नियिब हुने भो, भ्रमंत सुमहंत भूयगणो ॥ २३७ ॥ फुच्चे स्थानिकासमूदख सुन्यंत विविध उब्बे-यजण गकारुन्नरुन्नसरो ॥ २३८ ॥ स्थानस्थाननिशित धनसंचयभस्मकूटः । किडाइलेसी सुदविद्धिसियालि विकरालो ॥ २३६ ॥ अतिदुस्सहविविधाऽऽप पितहुशकुनिकानिक रौद्रः । निजकरगरं रिद्धो माग ॥ २४० ॥ विषयविषपङ्कमग्नः, प्राणिगणस्तद् भवश्मशाने ऽत्र । पडिया जीवाणं, कत्तो सुमिल वि श्रत्थि सुहं ॥ २४९ ॥ यदि तु ज्ञानसुदर्शनमहाभयतुरः । उत्तरसाइगरूत्रेणादिकमसी ॥ २४२ ॥ धृत्या सुखामु जिनशासन मण्डले समुपविश्य । दाउ पयतेण दर्द, दुभेयसिक्खासिहाबंधं ॥ २४३ ॥ मोहवशात्रवृती-नवास्य सर्वाभीष्टविष्कृतः । क्यादि २४४ ॥ सत्यः सामाचारीविचित्र कुसुममरैः । ३६८ Jain Education International भीष सितमंत जावो कीर विहिणा तदेव तो २४५ ॥ मतिमतां संयन्ते समस्तानि । परिसपत्ते य जसे, सा लम्भइ निब्बुई परमा || २४६ ॥ इति हरिवाहनृपतिभवा विबुध्य गुरुवचनम् । भीसण संसार मुसा वासश्रो सुबहु वीतो ॥ २४७ ॥ साम्राज्यं भीमसुते विन्यस्यानेकलोकसंयुक्तः । भवयव लंघण पवणं दिवखं पवजे ॥ २४८ ॥ एकादशाङ्गचारी सुचिरं परिपालितास परिषः । सोरायरिसी पत्तो, तिहुणसिद्दरट्टियं ठाणं ॥ २४६ ॥ भीमनरेन्द्रेऽपि चिरं कुर्वन् जिनशासनप्रतीः शतशः । परदियकरकिरई, नीद पसाह र २५० ।। अन्वकारागारमानसः पुत्रम् । रवि दिख भीगो गो मुख ।। २५१ " " इति हि भीमकुमार सुवृत्तकं, मनसिकृत्य चमत्कृतिकारकम् । परहितार्थकृतः कृतिनो मुद्दा, भवत भावित जैन मताः सदा ।। २५२ ।। " ध०२०१ अधि० २० गुण । भीमट्टहास - मी माट्टहास पुं० रौद्रे अट्टहासे, घ००१० भीमदरिस णिज्ज - भीमदर्शनीय त्रि० । भीमं यथा भवतीत्येवंदश्यते यः स भीमदर्शनीयः। रौद्रं यथा भवति तथा एबे, शा० १ ० १ श्र० . , भीमदेव - भीमदेव - पुं० । चालुक्यवंशोद्भवे श्रद्दिल पाटनप नये स्वनामस्यति गुर्जरीना सायकाल एव मालवराजेन पार्श्वनाथप्रतिमा भग्ना ततो रामदेव पुनस्मृत्य स्थापिता कोकापार्श्वनाथ इति प्रसिद्धि गता । ती० ३६ कल्प | भीममुहास भीमक्राहा पुं० भयावह वाट्टहासे, उपा० २ ० । भीमरुव - भीमरूप - त्रि० । रौद्राऽऽकारे, " भीमरुचेर्हि अक्क मित्ता । " प्रश्न० १ आश्र० द्वार । For Private & Personal Use Only भीमसेण - भीमसेन - पुं० । युधिष्ठिरानुजे पाण्डुसुते, आचा० १ श्रु० ४ ० १ उ० आ० म० । अतीतायामुत्सर्पिण्यां जम्बूद्वीपभारतवर्षभवे स्वनामख्याते कुलकरे, स्था० १० ठा० । स० । भाविनि स्वनामयति प्रतिवासुदेवे, स० । वैयाकरणमेच कल्प ० १ अधि० १ क्षण । कर्पूरभेदे च । वाच० | भीमसोम - भीमसोम पुं० । द्विब० । मणिमन्दिरनगरस्थयोः नामश्यात कुमारयोः ५०२०। 3 (भीमसोम कथा 'अखुद शब्दे प्रथममागे १५० पृष्ठे गता । ) भीमागार - भीमाकार जि० भवनाकृतौ ०३८०२४० भीमासुर - भीमासुर - न० | लौकिकश्रुतभेदे, अनु० भीय-भीत- त्रि० । भी क्लः । जातभये, भ० ३ श० १७० | प्रब० । जं० प्रश्न० । भीतो भयाऽऽर्त्तः । प्रश्न ०२ सम्ब० द्वार। "नि यं भीषण तत्थे । उत्त० १६.४० । ० । जं० । www.jainelibrary.org

Loading...

Page Navigation
1 ... 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652