________________
( १५८६ ) अभिधान राजेन्द्रः ।
भीमकुमार
।
,
अथ पटदरभङ्गार-साल मुख्य सूर्यदीयः । कमलपुरे अस्थाण-नि सुनिरिण | २२१ ॥ तदनु नृपो मन्त्रिजनं पप्रच्छ किमद्य कस्य जिनसुमुनेः । वरनाणं उपपन्नं, जं सुब्बइ अमरतूररवो ॥ २२२ ॥ यावत् विमृश्य सम्यक्, मन्त्रिजनः प्रतिवचः किमपि दते । तग्गामसामिणेवं, राया वद्धाविश्र ताव ॥ २२३ ॥ बहुदेवीदेवतः प्राप कुमार प्रभो मम प्रां जिमिव महसदो एस पारदो ॥ २२४ ॥ दवा निजामति पर्जितां तस्मै । बुत्तो वित्ती रक्षा, भयेसु सामंतमाइजणं ॥ २२५ ॥ संवदति येन सर्व प्रगे कुमारस्य सम्मुखं तुम् कारे सोच सवित कारण सम्यं ॥ २२६ ॥ प्रातश्च प्रीतमनाः सपरिजनः सम्मुखं यय। राजा । श्रागच्छंतो कुमरो, दिट्ठो गणयम्मि इंदु व्व ॥ २२७ ॥ उत्तीर्य वरविमाना- अनाम भीमो नृपस्य पदकमलम् । जीप मुहस्त्र या विकुर जहां ॥२२८|| जनकाऽऽदेशात् करियर मध्याऽऽरूढोऽय बुद्धिलतोऽपि । नियनियभि जदोषियं कुरा सम्वैखि ॥ २२६ ॥ हृष्टेन सचिवसूनुर्भीमोऽश्वस्य पृष्ठतोऽध्यासि । अह सह पिला पत्तो लहरे भीमबरकुमरी ॥ २३० भुक्लोत्तरं च राजा, भीमस्याप्रच्छि चरितमतिरुचिरम् । जं जद वित्तं तं तह, साहइ सव्यं पि मंतिसुनो ॥ १३१ ॥ अत्रान्तरेच कथितं हरिवाहननरपतेः कृताबखिभिः । उणपाल, अरविंद ॥ २३९ ॥ अथ सपरिकरो राजा तभी प्रमुदितो गुरुत्वा निसिय विषये तो धम्मं परिकर सूरी ॥ २३३ ॥ भी भव्या एष भवः, श्मशानतुल्यः सदाऽप्यशुचिरूपः ।
सिरमोद पाओ, परिभमिरकसादिउल ॥२३४॥ दुर्जयविभवपिपासापरिशाकिनीसंघः । अम्गरागपायग- तपभूषणदेहो ॥ २३५ ॥ दुवैरमारविकार ज्यालामा लाकराल विश्वकः पहसमयपसपिरगुरु-पश्शोसधूमेष दु॥ि२३६॥
मिथ्यास्वभुजग संस्थिति-रशुभाध्यवसायभीषणकरङ्कः । नियिब हुने भो, भ्रमंत सुमहंत भूयगणो ॥ २३७ ॥ फुच्चे स्थानिकासमूदख सुन्यंत विविध उब्बे-यजण गकारुन्नरुन्नसरो ॥ २३८ ॥ स्थानस्थाननिशित धनसंचयभस्मकूटः । किडाइलेसी सुदविद्धिसियालि विकरालो ॥ २३६ ॥ अतिदुस्सहविविधाऽऽप पितहुशकुनिकानिक रौद्रः । निजकरगरं रिद्धो माग ॥ २४० ॥ विषयविषपङ्कमग्नः, प्राणिगणस्तद् भवश्मशाने ऽत्र । पडिया जीवाणं, कत्तो सुमिल वि श्रत्थि सुहं ॥ २४९ ॥ यदि तु ज्ञानसुदर्शनमहाभयतुरः । उत्तरसाइगरूत्रेणादिकमसी ॥ २४२ ॥ धृत्या सुखामु जिनशासन मण्डले समुपविश्य । दाउ पयतेण दर्द, दुभेयसिक्खासिहाबंधं ॥ २४३ ॥ मोहवशात्रवृती-नवास्य सर्वाभीष्टविष्कृतः । क्यादि २४४ ॥ सत्यः सामाचारीविचित्र कुसुममरैः । ३६८
Jain Education International
भीष
सितमंत जावो कीर विहिणा तदेव तो २४५ ॥ मतिमतां संयन्ते समस्तानि । परिसपत्ते य जसे, सा लम्भइ निब्बुई परमा || २४६ ॥ इति हरिवाहनृपतिभवा विबुध्य गुरुवचनम् । भीसण संसार मुसा वासश्रो सुबहु वीतो ॥ २४७ ॥ साम्राज्यं भीमसुते विन्यस्यानेकलोकसंयुक्तः । भवयव लंघण पवणं दिवखं पवजे ॥ २४८ ॥ एकादशाङ्गचारी सुचिरं परिपालितास परिषः । सोरायरिसी पत्तो, तिहुणसिद्दरट्टियं ठाणं ॥ २४६ ॥ भीमनरेन्द्रेऽपि चिरं कुर्वन् जिनशासनप्रतीः शतशः । परदियकरकिरई, नीद पसाह र २५० ।। अन्वकारागारमानसः पुत्रम् । रवि दिख भीगो गो मुख ।। २५१ " " इति हि भीमकुमार सुवृत्तकं, मनसिकृत्य चमत्कृतिकारकम् । परहितार्थकृतः कृतिनो मुद्दा,
भवत भावित जैन मताः सदा ।। २५२ ।। " ध०२०१ अधि० २० गुण । भीमट्टहास - मी माट्टहास पुं० रौद्रे अट्टहासे, घ००१० भीमदरिस णिज्ज - भीमदर्शनीय त्रि० । भीमं यथा भवतीत्येवंदश्यते यः स भीमदर्शनीयः। रौद्रं यथा भवति तथा एबे, शा० १ ० १ श्र०
.
,
भीमदेव - भीमदेव - पुं० । चालुक्यवंशोद्भवे श्रद्दिल पाटनप
नये स्वनामस्यति गुर्जरीना सायकाल एव मालवराजेन पार्श्वनाथप्रतिमा भग्ना ततो रामदेव पुनस्मृत्य स्थापिता कोकापार्श्वनाथ इति प्रसिद्धि गता । ती० ३६ कल्प |
भीममुहास भीमक्राहा पुं० भयावह वाट्टहासे,
उपा० २ ० ।
भीमरुव - भीमरूप - त्रि० । रौद्राऽऽकारे, " भीमरुचेर्हि अक्क मित्ता । " प्रश्न० १ आश्र० द्वार ।
For Private & Personal Use Only
भीमसेण - भीमसेन - पुं० । युधिष्ठिरानुजे पाण्डुसुते, आचा० १ श्रु० ४ ० १ उ० आ० म० । अतीतायामुत्सर्पिण्यां जम्बूद्वीपभारतवर्षभवे स्वनामख्याते कुलकरे, स्था० १० ठा० । स० । भाविनि स्वनामयति प्रतिवासुदेवे, स० । वैयाकरणमेच कल्प ० १ अधि० १ क्षण । कर्पूरभेदे च । वाच० | भीमसोम - भीमसोम पुं० । द्विब० । मणिमन्दिरनगरस्थयोः नामश्यात कुमारयोः ५०२०।
3
(भीमसोम कथा 'अखुद शब्दे प्रथममागे १५० पृष्ठे गता । )
भीमागार - भीमाकार जि० भवनाकृतौ ०३८०२४० भीमासुर - भीमासुर - न० | लौकिकश्रुतभेदे, अनु० भीय-भीत- त्रि० । भी क्लः । जातभये, भ० ३ श० १७० | प्रब० । जं० प्रश्न० । भीतो भयाऽऽर्त्तः । प्रश्न ०२ सम्ब० द्वार। "नि यं भीषण तत्थे । उत्त० १६.४० । ० । जं० ।
www.jainelibrary.org