________________
भीय अभिधानराजेन्द्रः।
भुकुंडण भीतस्य च यद्भवति तश्चतुर्थभावनामधिकृत्याऽऽह- पायान् नरकगमनाऽऽदीन् संभावयन् भाषिनो मन्यन भाइयव्वं, भीयं खु भया अइंति लयं, भीओ अवि- मानो वर्तते न प्रवर्तते, पापे हिंसाऽनृताऽऽदौ, ततिजो मणूसो, भीओ भूतेहिं वि घेप्पेजा, भीओ अमं पि
था विभेत्युत्त्रस्यत्ययशःकलकान्निजकुलमालिन्यहतारतोऽपि
कारणात् पापेन वर्तते,ततस्तस्मात्कारणात्, खलुरवधारणेह भेसेजा,भीओ तवसंजम पि हु मुएन्जा.भीओ य भरं न नि:
स चोपरिष्टासंभत्स्यते,ततो धर्माहों धर्मयोग्यो भीरुरेव, वि. त्थरेजा,सप्पुरिस निसेवियं च मग्गं भीतो न समत्थो अणुच
मलवत् । ध०र० । (तत्कथा 'विमल' शब्दे) शतावर्याम्, शरिलं, तम्हा न भातियवं, भयस्स वा वाहिस्स वा रोगस्स पतदिकायाम् , छायायाम् , योषिति च । स्त्री० । भययुक्तायां वा जराए वा मच्चुस्स वा अन्नम्स वा एवमादियस्स एवं धे. योषिति, वाच०। जण भावितो भवति अंतरप्पा संजयकरचरणनयणवयणो | भीरुय-भीरुक-त्री० । भयशीले, "एगे ओमाणभीरुए । " सूरो सच्चजवसंपामो ॥ ४ ॥
उत्त० २७ अ०"संगामाम्म व भीरुया।" सूत्र.१७०३ . म भेत्तव्यं न भयं विधेयमिति, यतः भीतं भयार्त प्राणिनं खुरिति वाक्यालङ्कारे, भयानि विविधा भीतयः ( ईति
भीसणय-भीषणक-त्रि०। भयकारके वस्तुनि, “घोरा दारुति) पागच्छन्ति , किंभूतं भीतम् ? , (लहुयं ति) लघु
ण-भासुर-भइरव-भीलुक्क-भीम-भीसणया। " पार. कं सत्यसारवजित्वेन तुच्छ, क्रियाविशेषणं चेदं, तेन ल. ना० ६५ गाथा। घुकं शीघ्रं, तथा भीतोऽद्वितीयः, सहायो न भवतीत्यर्थः। म-भीसय-भीष्मक--jo।' भिष्फय' शब्दार्थे, मा०१ श्रु० १६ नुष्यो नरः, तथा भीतो भूतैर्वा प्रेतैर्गृह्यते अधिष्ठीयते, तथा
अ०। भीतोऽन्यमपि भेषयेत्,तथा भीतःतपःप्रधानः संयमस्तपस्सं. यमस्तमपि, हुरलङ्कारे,मुञ्चत् त्यजेत् , अलीकमपि ब्रूयादिति
मुंजण-भोजन-न । समुद्देशने, वृ० १ उ०३ प्रक०। हृदयम् । अहिंसाऽऽदिरूपत्वात् संयमस्थ, तथा भीतश्च भरं न झुंजमाण-भुजान-त्रिका भोजनं कुर्वति, प्रा०४ पाद । आनिस्तरेत् , तथा सत्पुरुषनिषेवितं च मार्ग धर्मादिपुरुषार्थों- चा। सूत्र। पिं० । प्रशा०। अनुभवति च । जं. १ पायं भीतो न समर्थोऽनुचरितुमासेवितुं, यत एवं तस्मात् , वक्षः। स्था। (न भाइयवं तिन भेत्तव्यं (भयस्स वत्ति) भयहेतो ह्यात् |
भुञ्जत-त्रि०। पालयति, दश०५०१ उ०। दुष्पतिर्यन्मनुष्यदेवाऽऽदे,तथा आत्मोद्भवादपि.नेत्याह (वाहि. स्सवत्ति) व्याधे क्रमेण प्राणापहारिणः कुष्ठाऽऽदे: रोगाद्वा
भुजिऊण-भुक्त्वा-अव्य० । भोजनं कृत्वेत्यर्थे, प्रश्न०५ पाश्र० शीघ्रतरप्राणापहारकाच, ज्वराऽऽदेजराया वा मृत्योर्वा श्र.
| द्वार । "ससागरं भुंजिऊण वसुहं।" प्रश्न० ४ आश्रद्वार । न्यस्माद्वा तादृशाद्योत्पादकत्वेन व्याध्यादिसदृशादिष्टवि-भंजित्ता-मुक्का-अव्य० । भुत्केत्यर्थ, स्था०३ ठा०२ उ०। योगादेकस्मादिति। वाचनान्तरे इदमधीतम्-अन्यस्माद्वा।। " जित्ता खलु तहा अभुजित्ता।"स्था०३ ठा०२ उ० । एवमादीति । एतनिगमनायाऽऽह एवं धैर्येण सत्त्वेन भावितो भजिय-भुक्त्वा-अव्य० । भोजनं कृत्वेत्यर्थे , स्था०३ ठा० २ भवत्यन्तरात्मा जीवः। किम्विध इत्याह-(संययेत्यादि)पूर्ववत्
उ०। ॥४॥ प्रश्न० २ संव० द्वार । भीतमुत्त्रस्तमानसं यद् गीयते त भीतम् । गेयदोषभेदे,अनु०। किमुक्तं भवति-यदुतस्ते
भुजियव्व-भोक्तव्य-त्रि० । भोजनीये वस्तुनि, “एवं भुजिय. न मनसा गीयते तद्भीतपुरुषनिबन्धनात् तद्धर्मानुवृत्तस्वाद |
व्वं" भ०२ श० १ उ०। भीतमिन्युच्यते । जी० ३ प्रति०४ अधि० । जं० ।
भुंड--देशी-धूकरे, दे० ना०६ वर्ग १०६ गाथा । भीयपरिस-भीतपर्षत-त्रि०। भीता चकिता पर्षद् यस्य स अंडीर-देशी-शूकरे, दे० ना०६ वर्ग १०६ गाथा। भीतपर्षद् । वृ० १ उ०२प्रक० । उपदण्डे, व्य० १ उ० । भल-भाभल-न । मद्यस्थाने, कर्म०१ कर्म। आकसारतया यस्य भृकुटिमात्रमपि दृष्टा परिवार: स. घोऽपि भयेन कम्पमानस्तिष्ठति, न च क्वचिदन्याये प्र.
भुंभलय-मुम्भलक-पुं०। शेखरके, उपा०२०। वृत्ति करोति । बृ० १ उ०२ प्रक०।
भु-भुज-पुंगा बाहा, "भुत्रा बाहू।" पाइ०ना० २५१ गाथा। भीरु-भीरु-त्रि० । भी-क्रुः। भयशीले, स्था.४ ठा०२ उ० । भुअंग-भुजङ्ग-पुं० । सप्, पाइ० ना० ३१ गाथा।
आचा। ध०। वृ० । दर्शक। सूत्र०पेहिकाऽऽमुष्मिकापाये- भुगम-भुजङ्गम-पुं० । नागे, पाहना० ३१ गाथा । भ्यस्त्रसनशीले च, स हि कारणेऽपि सति न निश्शकमध.
मुअमूल-भुजमूल-न०। हस्तमूले, "कक्खा भुत्रमूलं।" पाई. में प्रवर्तते । प्रव०२३६ द्वार । ध० ।
ना०२५१ गाथा। भीरुगुणा धर्मरत्ने यथा
भुभय-भुजग-पुं० । नागे,"उरो अही भुअंगो, भुअंगमो इहपरलोयावाए, संभावंतो न वट्टए पावे ।
पक्षो फणी भुभयो।" पाइ० ना० ३१ गाथा। बीहइ अजसकलंका-तो खलु धम्मारिहो भीरू ॥१३॥ भुईंडण-भृकुण्डन-नउबूलने, "गाया भुकुंडेति ।" उबू. इह लोकापायान् राजनि-गृहप्रभृतीन् , परलोका- लयति । भ०६ श० ३३ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org