________________
म्।भु- गोकारामत्कण्ड्यवातूले
अभिधानराजेन्द्रः।
भुयगा शकण-देशी-मद्यादिमानयोः, दे० ना०६ वर्ग ११० गाथा। "जेइस्थिभोगा भुजिउं पब्वइया ते भुत्तभोगा।"नि००१०। मुक्किम-बुकित-न० । श्वाऽऽदिशब्दे, " उन्नुइनं भुक्ति जा. भुत्तसेस-भुक्तशेष-त्रि० । भुक्तोद्धृते, "भुत्तसेसं पडिच्छए।" ण।" पाइ० ना० १८२ गाथा ।
दश०५ अ. १उ० । सुक्खा-देशी-शुधि, दे० ना०६ वर्ग १०६ गाथा।
भुत्ति-भुक्ति-स्त्रीभुज-क्लिन् । भोजने, भोगे च । "बागमो
निष्फलस्तत्र, भुक्तिः स्तोकाऽपि यत्र नो।" इति स्मृतिः । भुक्खिअ-बुभुक्षित-त्रि० । बुभुक्षा संजाता प्रस्थ तार इतन्।
वाच० । ध०१अधि। द्वा०। सुधायुक्त, " बुभुक्षितः किं द्विकरेण भुक्क्त ।" इत्युद्भटः।। वाच । विपा० १६०२० । नि० । शा० ।
"" भुत्तुनर भुक्नोत्तर--त्रि० भोजनानन्तरे, विपा० १६० १०॥ बभुताऽऽत-त्रि० । शुधा पीडिते,नि चू० ११ उ० । सुधाss. |
रा०ा "भुत्तुत्तरागप वियण" भुक्तोत्तरं भोजनोत्तरकालम् ।
भ० ३१०१ उ०। कल्प। विपा०। ते, " बुहाइ भुक्खिनं कायं।" पाइ० ना० १८३ गाथा।।
भुत्तुण-देशी-भृत्ये दे० ना०६ वर्ग १०६ गाथा। भुग्ग-मुग्न-त्रि० । भुज-मोटने,क्तः। रोगाऽऽदिना कुटिली
भुमया-भ्र-स्त्री० । भ्रमतीति-भ्रः । भ्रम-डः । प्रकारमकाकते, याचा प्रश्न०१ प्राथद्वार । बके उपा०२०ाभ
रयोलोपः। अनु । "धूवो मयाडमया"।८।२।१६७॥इति प्राकुने च । शा०१७०८.।
तसूत्रेण भूशब्दात्स्वार्थे मयाडमया इत्येतौ प्रत्ययौ । प्रा०२ अग्गभग्ग-भुग्नभग्न-त्रि०अतीव बके.सा.१०००।
पाद ।" उर्दूहनूमरकण्ड्य वातूले"॥-१।१२१॥इतिप्राकृतसूत्रे. भुज-भोज्य-वि• । भुज-एयत् । भक्षणार्थवान कुत्वम् ।भु
णोकारस्योत्वम् । प्रा.१पाद । नेत्रयोरूर्द्धस्थायां रोमराठी, ज्यत इति भोज्यम् । शाल्योदनाऽऽदिके, प्रव०१द्वार । ख. वाच. उपा०।"भुमया भमुहा" पाईना० २५१ गाथा। एडखाद्याऽऽदिके.सा. १ श्रु०१मा भक्षणीये द्रव्यमाने,वा. भुय-भुज-पुं० । स्त्री० । भुज्यतेऽनेन । भुज-घषर्थे कः। च० । संखज्याम्, प्राह चूर्णिकृत-"भुज त्ति वा संखडि त्ति बाहौ, उपा०२०। प्रशा० । “भुयाहिं तिथं।" भुजाभ्यां वा एगटुं।" वृ० १ उ०३ प्रकला स्त्रीणां चतुःषष्टिकलान्तर्गते | बाहुभ्याम् । स्था०१० ठा0। रा० । करे, त्रिकोणचतुष्कोकलाभेदे, कल्प०१ अधि०७ क्षण।
णाऽऽविक्षेत्रस्य लीलावत्यादी प्रसिद्ध रेखाविशेषे, वाच० । मुज्जयर-भूयस्तर-त्रि०। प्रभूततरे, "अप्पतरो भुज्जतरोवा
अयंग-भुजङ्ग-पुं०। भुग्नः सन् गच्छति । गम-खच्-हि1" आचा०२ श्रु.१० ३ ० १ उ० । सूत्र० ।
च्च । सर्प,प्राचा०२ श्रु०४०। शा० । स०। उत्त० । अजरुक्ख-भूर्जवक्ष-पुं० । भूर्जतरी, भ०८ श०३ उ०। "भुजा "जहा पमोई तणुयं भयंगो।" भुजाः सर्पः । उत्त० १४
पसे लेहो लिहिऊण छुढो।"प्रा०म०१०। श्राव। अ०।"उरो ग्रही भुयको।" पाइना०२६ गाथा । जारे, अज्जविहि-भोज्यविधि-पुं० । भोज्यप्रकारे, पाव०६अ। वाच० । विशे० श्लेषानक्षत्रे च । वाच । भुज्जाभज्ज-भोज्याभोज्य-त्रि० । द्वि०प० । भक्षणीयाभक्ष- भुयंगम-भुजङ्गम-पुं० । भुजः कुटिलीभवन् सन् गच्छति । सीययोग, सं. नि।
गम-खच्-मुम् । सर्प, वाच०। " भुयंगमो पन्नो फणी
भुयगी।"पाइ० ना०२६ गाथा। "भुयंगमो जुमतयं जहा यथा च संसक्तनियुक्ती
जहे।" आचा। तं। समणाए संजमट्ठा, णाणादेसेसु विहरमाणाणं ।
भयग-भुजग-पुं० । भुजः कुटिलीभवन् सन् गच्छति सर्प, भुज्जाभुजं निच्चं, नायव्वं सब्बदेसेसु ॥ ३॥
प्रशा.२ पद ।। षो। प्रा. म० । औ० । हा० । पाइo असणाणि य चउसट्ठी, कूरे जाणेह एगतीसं तु। ना। महोरगभेदे , प्रज्ञा० १ पद । औ० । श्वेषानक्षत्रे तह चेव पाणगाई,तीसं पुण खज्जगा हुंति ॥४॥ सं०नि०।।
च । वाच । ('अकप्पिय' शब्दे प्रथमभागे ११८ पृष्ठे विस्तरः)
भोजक-पुं० । अर्चके, मा०१७०१०। भुज्जो-भय-अव्य । भुवे भावाय वा यस्यति । यस्-भावे
भुयगकंचुय-भुजगकञ्चुक-नाभुजगत्वचि, पो०१ विष०। कि । पुनरथे,वाचा सूत्र.१७.३ अ०३ उ०। श्रा० मा
भुयगवई-भुजगपति-पुं० । महोरगाधिपे, मौ०।जी। अन्त०। प्राचा० । कल्प०। प्रश्न । स्था।" भुज्जो भुज्जो
भूयगई-भुजगवती-स्त्री० । अतिकायस्य व्यन्तरेन्द्रस्य स्व. त्ति वा पुणो पुणो त्ति वा एगटुं ।" नि० चू० २० उ०
नामख्यातायामग्रमहिष्याम् , भ.१.श०५ उ०। ( भवास्था। सूत्र
स्तरकथा 'ग्गमहिसी' शब्द प्रथमभागे १७१ पृष्ठे गता ) भूत-भुक-त्रि । भुजेः कर्मणि क्तः। भक्षिते,वाचा सेविते.
भुयगवर-अजगवर-पुं०। स्वनामख्याते द्वीपे, स्था० ३४० उत्त०१४ अ० । प्रा० । कल्प० । भागे, उत्त० १६ 40 ! "भुः ४ उ०। स च रुचकवराद् द्वीपादसंख्येयान् द्वीपसमुद्रान् सासिपाणिय । " भुक्तभोग इति । उत्त) १६ अ० । गत्वा भुजगवरो नाम द्वीपः । अनु०। भोजने व । उत्त० १६ अायच्च भुक्तं सत् पीडयति तद् भयगा-भजगा-स्त्री। अतिकायस्य व्यस्तरेन्द्रस्य स्वनाम. भुक्तम् । स्थावरे विषभेदे, स्था०६ ठा।
ख्यातायामग्रमहियाम् , भ. १० श०५ उ०। (भवान्तर. भोग-पुं० । भोगान् भुक्रवा प्रवजिते। | कथा 'भगमहिसी 'शब्दे प्रथममागे १७१ पृष्ठे गता)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org