Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1614
________________ म्।भु- गोकारामत्कण्ड्यवातूले अभिधानराजेन्द्रः। भुयगा शकण-देशी-मद्यादिमानयोः, दे० ना०६ वर्ग ११० गाथा। "जेइस्थिभोगा भुजिउं पब्वइया ते भुत्तभोगा।"नि००१०। मुक्किम-बुकित-न० । श्वाऽऽदिशब्दे, " उन्नुइनं भुक्ति जा. भुत्तसेस-भुक्तशेष-त्रि० । भुक्तोद्धृते, "भुत्तसेसं पडिच्छए।" ण।" पाइ० ना० १८२ गाथा । दश०५ अ. १उ० । सुक्खा-देशी-शुधि, दे० ना०६ वर्ग १०६ गाथा। भुत्ति-भुक्ति-स्त्रीभुज-क्लिन् । भोजने, भोगे च । "बागमो निष्फलस्तत्र, भुक्तिः स्तोकाऽपि यत्र नो।" इति स्मृतिः । भुक्खिअ-बुभुक्षित-त्रि० । बुभुक्षा संजाता प्रस्थ तार इतन्। वाच० । ध०१अधि। द्वा०। सुधायुक्त, " बुभुक्षितः किं द्विकरेण भुक्क्त ।" इत्युद्भटः।। वाच । विपा० १६०२० । नि० । शा० । "" भुत्तुनर भुक्नोत्तर--त्रि० भोजनानन्तरे, विपा० १६० १०॥ बभुताऽऽत-त्रि० । शुधा पीडिते,नि चू० ११ उ० । सुधाss. | रा०ा "भुत्तुत्तरागप वियण" भुक्तोत्तरं भोजनोत्तरकालम् । भ० ३१०१ उ०। कल्प। विपा०। ते, " बुहाइ भुक्खिनं कायं।" पाइ० ना० १८३ गाथा।। भुत्तुण-देशी-भृत्ये दे० ना०६ वर्ग १०६ गाथा। भुग्ग-मुग्न-त्रि० । भुज-मोटने,क्तः। रोगाऽऽदिना कुटिली भुमया-भ्र-स्त्री० । भ्रमतीति-भ्रः । भ्रम-डः । प्रकारमकाकते, याचा प्रश्न०१ प्राथद्वार । बके उपा०२०ाभ रयोलोपः। अनु । "धूवो मयाडमया"।८।२।१६७॥इति प्राकुने च । शा०१७०८.। तसूत्रेण भूशब्दात्स्वार्थे मयाडमया इत्येतौ प्रत्ययौ । प्रा०२ अग्गभग्ग-भुग्नभग्न-त्रि०अतीव बके.सा.१०००। पाद ।" उर्दूहनूमरकण्ड्य वातूले"॥-१।१२१॥इतिप्राकृतसूत्रे. भुज-भोज्य-वि• । भुज-एयत् । भक्षणार्थवान कुत्वम् ।भु णोकारस्योत्वम् । प्रा.१पाद । नेत्रयोरूर्द्धस्थायां रोमराठी, ज्यत इति भोज्यम् । शाल्योदनाऽऽदिके, प्रव०१द्वार । ख. वाच. उपा०।"भुमया भमुहा" पाईना० २५१ गाथा। एडखाद्याऽऽदिके.सा. १ श्रु०१मा भक्षणीये द्रव्यमाने,वा. भुय-भुज-पुं० । स्त्री० । भुज्यतेऽनेन । भुज-घषर्थे कः। च० । संखज्याम्, प्राह चूर्णिकृत-"भुज त्ति वा संखडि त्ति बाहौ, उपा०२०। प्रशा० । “भुयाहिं तिथं।" भुजाभ्यां वा एगटुं।" वृ० १ उ०३ प्रकला स्त्रीणां चतुःषष्टिकलान्तर्गते | बाहुभ्याम् । स्था०१० ठा0। रा० । करे, त्रिकोणचतुष्कोकलाभेदे, कल्प०१ अधि०७ क्षण। णाऽऽविक्षेत्रस्य लीलावत्यादी प्रसिद्ध रेखाविशेषे, वाच० । मुज्जयर-भूयस्तर-त्रि०। प्रभूततरे, "अप्पतरो भुज्जतरोवा अयंग-भुजङ्ग-पुं०। भुग्नः सन् गच्छति । गम-खच्-हि1" आचा०२ श्रु.१० ३ ० १ उ० । सूत्र० । च्च । सर्प,प्राचा०२ श्रु०४०। शा० । स०। उत्त० । अजरुक्ख-भूर्जवक्ष-पुं० । भूर्जतरी, भ०८ श०३ उ०। "भुजा "जहा पमोई तणुयं भयंगो।" भुजाः सर्पः । उत्त० १४ पसे लेहो लिहिऊण छुढो।"प्रा०म०१०। श्राव। अ०।"उरो ग्रही भुयको।" पाइना०२६ गाथा । जारे, अज्जविहि-भोज्यविधि-पुं० । भोज्यप्रकारे, पाव०६अ। वाच० । विशे० श्लेषानक्षत्रे च । वाच । भुज्जाभज्ज-भोज्याभोज्य-त्रि० । द्वि०प० । भक्षणीयाभक्ष- भुयंगम-भुजङ्गम-पुं० । भुजः कुटिलीभवन् सन् गच्छति । सीययोग, सं. नि। गम-खच्-मुम् । सर्प, वाच०। " भुयंगमो पन्नो फणी भुयगी।"पाइ० ना०२६ गाथा। "भुयंगमो जुमतयं जहा यथा च संसक्तनियुक्ती जहे।" आचा। तं। समणाए संजमट्ठा, णाणादेसेसु विहरमाणाणं । भयग-भुजग-पुं० । भुजः कुटिलीभवन् सन् गच्छति सर्प, भुज्जाभुजं निच्चं, नायव्वं सब्बदेसेसु ॥ ३॥ प्रशा.२ पद ।। षो। प्रा. म० । औ० । हा० । पाइo असणाणि य चउसट्ठी, कूरे जाणेह एगतीसं तु। ना। महोरगभेदे , प्रज्ञा० १ पद । औ० । श्वेषानक्षत्रे तह चेव पाणगाई,तीसं पुण खज्जगा हुंति ॥४॥ सं०नि०।। च । वाच । ('अकप्पिय' शब्दे प्रथमभागे ११८ पृष्ठे विस्तरः) भोजक-पुं० । अर्चके, मा०१७०१०। भुज्जो-भय-अव्य । भुवे भावाय वा यस्यति । यस्-भावे भुयगकंचुय-भुजगकञ्चुक-नाभुजगत्वचि, पो०१ विष०। कि । पुनरथे,वाचा सूत्र.१७.३ अ०३ उ०। श्रा० मा भुयगवई-भुजगपति-पुं० । महोरगाधिपे, मौ०।जी। अन्त०। प्राचा० । कल्प०। प्रश्न । स्था।" भुज्जो भुज्जो भूयगई-भुजगवती-स्त्री० । अतिकायस्य व्यन्तरेन्द्रस्य स्व. त्ति वा पुणो पुणो त्ति वा एगटुं ।" नि० चू० २० उ० नामख्यातायामग्रमहिष्याम् , भ.१.श०५ उ०। ( भवास्था। सूत्र स्तरकथा 'ग्गमहिसी' शब्द प्रथमभागे १७१ पृष्ठे गता ) भूत-भुक-त्रि । भुजेः कर्मणि क्तः। भक्षिते,वाचा सेविते. भुयगवर-अजगवर-पुं०। स्वनामख्याते द्वीपे, स्था० ३४० उत्त०१४ अ० । प्रा० । कल्प० । भागे, उत्त० १६ 40 ! "भुः ४ उ०। स च रुचकवराद् द्वीपादसंख्येयान् द्वीपसमुद्रान् सासिपाणिय । " भुक्तभोग इति । उत्त) १६ अ० । गत्वा भुजगवरो नाम द्वीपः । अनु०। भोजने व । उत्त० १६ अायच्च भुक्तं सत् पीडयति तद् भयगा-भजगा-स्त्री। अतिकायस्य व्यस्तरेन्द्रस्य स्वनाम. भुक्तम् । स्थावरे विषभेदे, स्था०६ ठा। ख्यातायामग्रमहियाम् , भ. १० श०५ उ०। (भवान्तर. भोग-पुं० । भोगान् भुक्रवा प्रवजिते। | कथा 'भगमहिसी 'शब्दे प्रथममागे १७१ पृष्ठे गता) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652