________________
(१५६४) भुवणतिलय अभिधानराजेन्द्रः।
भूगोल " इति विनयगुणेन प्राप्तनिःशेषसिद्धे
भूकम्म-भूतिकर्मन्-न । भूत्या भस्मनोपलक्षणत्वान्मृदा धनदनृपातसूनोवृत्तमुच्चै निशम्य ।
सूत्रेण कर्म रक्षार्थ वसत्यादिपरिवेष्टनं भूतिकम : ग. २ सकलगुणगरिष्ठे लब्धविश्वप्रतिष्ठे,
अधिः। वसतिशरीरभाएडकरक्षार्थ भस्मसूत्राऽऽदिना प. सुगुण इह विधत्त स्वान्तमश्रान्तभावाः ॥ ५७॥"
रिवेष्टनकरणे, प्रव०७३ द्वार। तद्रूपे आभियोगिकभावनाध० २० १ अधि०१८ गुण ।
भेदे च । घ०३ अधिशा० । भूतिकर्म नाम यत् ज्वजुवणत्तियवंधु-भुवनत्रिकबन्धु-पुं०। जगत्प्रयबान्धवे, जीवा०
रिताऽऽदीनामभिमन्त्रितेन क्षारेण रक्षाकरणम् ।" जरिया१ अधि।
भूइदाणं, भूईकम्म विणिहिटुं।" इति वचनात् । व्य०१ उ.। भुवणमल्ल-भुवनमल-पुं०। कुसुमपुरनूपस्य हेमप्रभस्य सुते
श्राव० । स्था। स्वनामख्याते राजकुमारे, सखा। (भुवनमल्लनरेन्द्रकथा 'चे.
अथ भूतिकर्म व्याचष्टेइयबंदण' शमे तृतीयभागे १२६९ पृष्ठे गता।) भुषणवइ-भुवनपति-पुं० । भुवनाधिपे, सेन० । सौधर्मसुर
भूईएँ मट्टियाए, सुत्तेण व होइ भूइकम्मं तु । त्यपदव्यपेक्षया यथा ईशानसुरवपदवी अधिका, तथा भुव.
वसहीसरीरभंडग-रक्खा अभियोगमाईया ॥ १२॥ नपतिज्योतिषकव्यन्तराणामप्यन्योन्यं का पदवी न्यूना, का
भूत्या भस्मभूतया विद्याभिमन्त्रितया मृदा वा पांशुलक्षणया व अधिकेति प्रश्ने, उत्तरम्-ध्यन्तरज्योतिष्कभवनपानां
सूत्रेण वा तन्तुना यत्परिवेष्टनं तद्भूतिकर्मोच्यते । किमर्थमेवं यथोत्तरं बाहुल्येन महर्षिकत्वमिति पदव्यधिकताऽपि तथै.
करोतीत्याह-वसतिशरीरभाण्डकानां स्तेनाऽऽद्युपद्रवेभ्यो र. बेति । २६३ प्र० सेन० ३ उल्ला। भुवनपतीनां भवनानिकुत्र
क्षा तनिमित्तम् । अभियोगो वशीकरणम् , अादिशब्दात सन्तीति प्रश्ने, उत्तरम्-रत्नप्रभाया उपरिअधश्चैकं योजन
ज्वराऽऽदिस्तम्भनपरिग्रहः। बृ०१ उ० २प्रक०। तत्र प्रा. सहस्रं मुक्त्वा विचाले सर्वत्र भवनानि सन्तीतिज्ञायते,
यश्चित्तं यथा-"भूतीकम्मे लहुओ (२६१ गाथा)।" भूतिकयतोऽनुयोगद्वारसूत्रवृत्तिमध्ये भुवनपतिभवनानि नरकावा
मकरे प्रायश्चित्तं मासलघु । व्य०१०। ज्वराऽऽदिरक्षानिसकपाश्वे कथितानीति बोध्यम् । १४३ प्र० । सेन०४ उल्ला,
मितं भूतिदानं भूतिकर्म तत्रनिपुणस्तथा। निपुणपुरुषभदे,
पुं० । स्था०९ ठा। भुवणसुंदर-भुवनसुन्दर-पुं०। तपागच्छभवे सोमसुन्दरसूरेः
भूकम्पिय-भूतिकम्मिक-पुं०।भूतिकर्म ज्वीरतानामुपद्रशिष्ये स्वनामख्याते प्राचार्य, ग.३ अधि। .
बरक्षार्थमस्ति यस्य सः। भूतिकर्मकारके, औ०। . भुवणिंदमूरि-भुवनेन्द्रसूरि-पुं०। चैत्रगच्छभवे स्वनामण्याते
भूइग्गहण-भूतिग्रहण-न० । विभूतिलाभे, भस्माऽऽदाने च । प्राचार्य, “तत्र श्रीभुवनेन्द्रसूरिसुगुरुः।" वृ० ६ उ० ।
संथा। भुस-बुष (स)-न० । बुस्यते उत्सृज्यते 'बुस' उत्सर्गे;
भूइपल-भूतिप्रज्ञ-त्रि० । भूतिः सर्वजीवरक्षा, तत्र प्रशा यकः। पृ० वा षत्वम् । तुच्छधान्ये , फलरहितधान्ये, वाच०। स्य । सर्वजीवरक्षाक्षे, उत्त० १२ १०। प्रवृद्धम, अनन्तशानप्रा०म०२०
पति, मङ्गलप्रक्षे,भूतिशब्दो वृद्धी मङ्गले. रक्षायां व वर्तते ।भूभुसगर-बुसकर-पुं०। करभेदे. प्रा०म०२०।
तिप्रशःप्रवृद्धप्रशः अनन्त ज्ञानवान् । तथा भूतिप्रशो जगद्रभुसडाहद्वाण-बुसदाहस्थान-न०। बुसदाहाऽऽधारे गृहे, "ज- क्षाभूतिशः । एवं सर्वमङ्गलभूतिप्रज्ञः। सूत्र०१ श्रु०६ ० । स्थ भुसं इति तं भुखडाहट्ठाणं ।" नि० चू०३ उन "नाणेण सीलेण य भूइपरणे।" सूत्र०१ श्रु०६ अ० । प्र. भुसुंढ-भुशुण्ड-न० शस्त्रभेदे, श्राचा० १९०११०५ उ० । शया श्रेष्ठे च । सूत्र०१७०६अ। खियां डीप् । भुशुण्डी। तत्रैवार्थे, शा०१७०१०।
भूल-भूतिल-पुं०। तोसलिग्रामस्थे स्वनामग्याते इन्द्रजाभू-भू-खीभू सम्प०-क्विम् । पृथिव्याम् । गा० । कल्प।
लिके, येन तत्रस्थदेवेन सुद्रकरूपं विकुळ संधिच्छेदे कृते
गृहीतेन देवेन निवेदितः स्वामी बद्धो मोचितः । "मोपा अष्ट । कर्म। दश । एकसख्यायाम् , वाच ।
इंदजालिय, तत्थ महाभूतिलो नाम । " श्रा०० १० । भूम-भूत-पुं० । पिशाचे, "ढयरा पुणाइणो पि-प्पया परेया
भूउत्तम-भूतोत्तम-पुं० । भूतभेदे, प्रज्ञा०१ पद।। पिसल्लया भूत्रा ।" पाइ० ना० ३० गाथा । जन्तुसामान्ये,
भूगोल-भूगोल-पुं० । भूर्गोल इव । गोलाऽऽकारे भूमण्डले, "जन्तू सत्ता भूपा य" पाइ० ना०१५२ गाथा । यन्त्रवाहे,
"मध्ये समन्तादण्डस्य, भूगोलो ब्योम्नि तिष्ठति। विभ्रादेना०६ वर्ग १०७ गाथा।
णः परमां शक्ति, ब्रह्मणो धारणाऽऽस्मिकाम् ॥१॥” इति भअम-देशी-कृष्टखलयशे, देना०६ वर्ग १०७ गाथा।
सूर्यसिद्धान्तः । वाच०। भूइ--भूति-खी• भू-क्लिन् । भवने , भस्मनि, वृ०४ उ०।।
भूगोलस्य चलाचलत्वमाचाराने यथाविभूती, संथा। पं०व०। रा० । वृद्धौ, मङ्गले , रक्षायाम् . सूत्र०१०६अ।अणिमाऽद्यष्टाधिश्वय्ये, शिवाभस्म- इहमंगसि पायारगोयर नो सुनिसते भवति, ते इह श्रानि, भूतण, सम्पत्ती, जात्याम् , वृद्धिनामोषधे च । बाच० ।। रंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणो यावि भूइंद-भूतेन्द्र-पुं० । सुरूपाऽऽख्ये भूतानामिन्द्रे, स्था० ४ ठा० सपणुजाणमाणा, अदुवा अदिनमाययंति, अदुवा वायाउ
विउज्नंति तं जहा-अस्थि लोए१, नस्थि लोए२, धुवे लोए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org