Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1503
________________ भव , 9 लोकतापितागि पर्वको भना यत्र सांयात्रिकाः - प्रवहणस्था लोकाः अत्रापि व्रतनिय मादिपाता जीवा उत्पानकडे कड़े पति के दुप्रा बुद्धिः मत्सरः असहनसंयुक्ताहङ्कारः द्रोहः कापटपम् इत्यादय एव विद्युदुर्गातगर्जितानि तैः दुर्बुद्धिविना मरसर दुर्बलेन गर्जितेन बताऽदिताः प्रवर्तमाना अपि पवनात्पातान् समन्ते यमेन महाभारते मायापाता सम्मार्गमा तस्मात् प्रतिवादात् महा भयात् नित्योद्विग्नः सदोदासीनः तस्य सम्तरणोपाय स यादर्शचारिका (१४८०) अभिधानराजेन्द्रः । " Jain Education International भयभीत इव तिष्ठति चिन्तयति च मम शुद्धज्ञानमयस्य. परमतस्वरमण चारित्र पवित्रस्य रागद्वेषचयसमुत्यपरमरामशीतलस्य अनन्तानन्द सुखमग्नस्य सर्वस्य परमदक्षस्य, शरीराऽऽहारसमुक्तस्यामूर्त्तस्य कथं शरीराऽऽदिव्यसनसमूहमारभुता मुझ स्वचक्रियस्वं युज्यते नाईस शसला लकर्मा सजम्ममरणा चेतना मम कथमयं मद्दा मोहाऽवर्त्तः ? इत्युद्विग्नाः स्वरूपभासनरम रौ कत्वमनोहरं. स. म्यग्दर्शनप्रतिष्ठानं क्षान्त्यादिधर्माष्टादशशीला सहस्र विचि फलकमविघटनाविराजितं सम्यग्रहामनियम कान्ति सुखाधुसंसर्ग काय सूत्र निविडम्बनव. संघर की लगभग्न निःशेषाद्वारे सुत्रतामाधिकच्छेदोपखानमे अरम्यभूमिकाद्वयं पश्यतसाधुसमाचारकर मण्ड समन्ततोगुप्तित्रयप्रस्तरगुप्तम्, असंख्यशुभाध्यवसाय सन्नद्धः दुर्योधं योधसहस्रतुरखलोकं, सर्वतो निवेशितल दूगुरूपदेशव शनिकुरुमध्यमवस्थापित स्थित रानिशोधकूपस्तमस्तिष्माध्यवसायसितपदं वेददुपयोगपञ्जरदौवारिकं तदवाप्रमादनगरनिकरसमायु सर्वाङ्गसंपूर्णतया प्रवहणं चारित्रयानपात्रं तेन चारित्रम हायानपात्रेण संतरणोपायं कुर्वन्ति ॥ ५ ॥ तैलपात्रपरो यत् राचावेोधता यथा । क्रियास्वनन्यचित्तः स्याद्, भवभीतस्तथा मुनिः ॥ ६ ॥ तैलपात्रधर इति-यथा तैलपात्रधरः मरणभयभीतः अ प्रमत्तः तिष्ठति तथा मुनि स्वाभयभीतः संसारे अ प्रमस्तिष्ठति । प्रथा केनचित् राशा कञ्चन पुरुषं लक्ष गोपेतं बधाय अनुज्ञापितं तदा सभाजनैः विशप्तः स्वामिन् ? क्षमध्यमपराधं, मा मारय एनं तेन सभ्योक्तेन राज्ञा निवे दिसं यदा महास्थाखं तैलपूर्ण सर्वनगर अनेकन कषायसूर्याऽकुले तेलबिन्दुम पतन्तं सर्वतो भ्रामयित्वा श्रायातिला मारयामि यदिसतायतस्मि अवसरे प्राणापहारः करणीयः इत्युक्तोऽपि स पुरुषस्तरकार्य स्वीकार तथैवानेकजन संकुले मार्गे तैलस्थानं शिरसि , त्या सापेक्षयोगः पतितैलविन्दुः समागतः। सः अनेक सुखदुःखव्याकुले भवेऽपि स्वसिध्यर्थे प्रमादरहितः पुनःपति पथा स्वयंवरे कन्यापरिणयनार्थ राधाघोद्यतः स्थिरोपयोगतया लघुतालाघविकः स्थि.. भति तथा मुनि भीतः संसारसखरगणा धरणादिमहादुःखाद् भीतः क्रियासु समितिगुप्तिकरण सप्त तिकरणरूपासु अनन्य वित्तः भवति न अन्यत्र अपरभावे 1 भव चितं मनो यस्य स अनम्यचित्तः स्यात् एकाग्रमानसः भवति । उक्तं च 9 " गाइति सुरसुंदरीहि" पाहता समाईहिं । तह बिहु समसत्ता वा, चिट्ठति मुखी महाभागा ॥ १३ पयसिलायला. भावसिहि फाि उज्जलवेयण पत्ता, समचित्ता हुंति निग्गंधा ॥ २ ॥ आमिसलुद्वेण श्रणे, सीहेग् य दाढवक्कसंग हिश्रा । तहविहु समाहिपत्ता, संघरजुत्ता मुणिवरिदा ॥ ३ ॥ १६ ॥ कथमविपाके निर्भया निर्ब्रन्थाः ? इत्युपदिशन्नाह वि विषय पढेरेव यदीयम् । तत्सत्यं भवभीताना - मुपसर्गेऽपि यम भीः ॥ ७ ॥ " विषं विषस्य इति यथा-तिविपथाः विषस्य श्री. षधं विषमेव करोति, यथा- सर्पदष्टः निम्बाऽऽदिवन विभ सति, अथवा कचिद अग्निदग्धः पुनरपि अग्निदाहड वारणाय पुनः अग्नितापम् अङ्गीकरोति, इति तत्सत्यं यत् यस्मात्कारणात् भयभीतानां मुनीनाम् उपसर्वेऽपि भयं न कर्मक्षपणोधनस्य उपसर्गे बहुकर्मपत्यं मयान साधु सदुपचयं विदन् न भयवान् भवति, साध्य कार्यस्य निष्पद्यमानत्वात् इति ॥ ७ ॥ स्थैर्य भवभयादेव व्यवहारे निजे स्वाऽऽत्माऽऽरामसमाधौ तु, तदप्यन्तर्निमञ्जति ॥ ८ ॥ स्थैर्य भवेति- मुनिः तवज्ञानी ' भवभयात् ' नरकनिगोददुःखोद्वेगात् पत्र व्यवहारे एषणाऽऽदिक्रियाप्रवृत्तौ स्थैर्य वजेत् गच्छेत्, लभेत स्वाऽऽत्माऽऽरामसमाधौ स्वकीयाऽऽ. स्माऽऽरामः स्वचेतनः, तस्य समाधी ज्ञानाऽऽनन्दाऽऽदिषु तव्भवभयम् अन्तर्मध्ये निमज्जति लयीभवती, स्व एव विनश्य ति आत्मध्यानलीला लीनानां सुखदुःखे समानावस्थानां भयाभाव एव भवति इत्यनेन संसादर्शनरियासतो डीकृतयोगोपयोगः स्वरूपानस्या द्वादतस्यैकत्वसमाधिस्थः सर्वत्र समावस्थो भवति, " मो. दो मुनिस" इति पर्व स्वरू निर्भयश्वम् इति वस्तुस्वरूपावधारणेन विभावोत्यक्ष कमल संसारे परसंयोगसंभवे आम 'सत्ताभिने निर्वेदः कार्यः ॥ ८ ॥ इति व्याख्यातं भवोद्वेगाष्टकम् ॥ २२ ॥ अ० २२ अष्ट० । भवत्यस्मात् अपादाने अजमूर्तिधरे महादेवे जलस्य - थिवीत्वेन तपस्य शिवस्य जम्मतम् । पा ज्यो०] । पुष्करवरद्वीपस्थ मानुषोत्तर पर्वतस्य कूटस्थे स्वनामकयाते नागसुवर्णे, द्वी० । कर्त्तरि अच् । भव्ये, वाच० । विशे० । वृक्षविशेषे, मङ्गले च । वाच० । शिषे, “सूली लियो पिलाई, धासु गिरिलो भयो संभू । " पाइ० ना० २१ गाथा । भवं (त) भवतु सर्वनामा चा स्थ । भवान् भवत्याः पुत्रो भवत्पुत्रः । वाख० प्रा० शा०| "कहिं भवं वसति ।" अनु०|" भवद्भगवतोः ॥ ८६ । ४ । २६२॥ 3 मातुः - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652