Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1510
________________ গৰিয়ে अभिधानराजेन्द्रः। भवियदब्बराय व्यव्यवच्छेदार्थमगया तस्य नैरयंक्यप्रमात् , सत समा| जे भविए तिरिक्खजोगिए ना मस्से वा पंनिदियतिपतितं-भयानामेव सम्यग्दर्शनादिकं करोति नामव्यानां. - रिक्वजोखियाणं जे भविए थेग्इए वा तिरिक्खमो .. न चैतदुमपत्रम् , भगवतोबीनरागस्वेन पक्षपातासम्भवात. मेनस्सारम, सम्पम्बस्तुतस्थापरिहानात्, भगवान हिनविते. थिए वा मणुस्से वा देवेना पंचिंदियतिव प्रकाशमविशेषेण प्रक्चनार्थमातनोति, केबलममन्यानां रिक्खजोणिसु उवजित्तए , एवं मस्सा लि । तथास्थामायादेव तामसखगकुलानामिव सूर्यप्रकाशो न वाणमंतरजोइसियवेपाणियाणं जहा शेरयाणं । भषिप्रवचनार्थ उपदिश्यमानोऽपि उपकाराय प्रभवति । तथा | यदवणे रइयस्त यं भंते ! केवायं काल ठिई पक्षवा।। चारवादिमुख्या-सवर्मबीजवपमानधकौशलभ्य, य. शोकमान्धव! सवापि शिलान्यभूमा माद्धतं खगकुलेषु। गोयमा जहमेशं अंतोमुहतं.उकोसेणं पुमकौडी । भविहि तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ॥१॥" यदलममरकुमारस्सणं भते ! केवायं कालं दिई पत्ता ततो भन्यानामेव भगवचनादुपकारो जायते इति भ. गोयमा! जहमेणं अंतोमुहसं, उक्कोसणं तिमि पलिमोव्यजननिवृनिकरणेत्युक्तम् । प्रवा० १ पद । स्थान(भव्यानां वमाई एवं. जाव पणियकुमारस्म । भविपदमपुढवीकार करणानि 'करण' शब्दे वृतीयभागे ३७१ पृष्ठे गतानि) प्र. यस्स पुच्छा। गोयमा जहालेणं अंतोमहत्तं,उकोसेमं नेकगुणसंभावनाये च ।"अजेण भवेण विजागरण।" सातिरंगाई दो सागरोबमाई। एवं बाउकाइयम्स बितेव्य० उ०१।"भग्वं भव्यजणाणुबरियं । "प्रश्न०४ संव० द्वार। शुभे, सस्यफलवे, मबखे च ।नातहति.लि. ऊवाऊ जहाणेरयस्स । वणस्सइकाइयरस जहा पुटवीकर्मर, गजपिप्पल्याम.वाच०। रुचकबरद्वीपस्थरुचक- काइयस्म । बेइंदियतेइंदियचउरिदियस्स जहा गेरइयस्स । परपर्वतस्य पश्चिमदिशि स्थिते कटे वर्तमानायां स्वनामग्या पंचेंदियतिरिक्खनोणियस्स जहलेणं अंतोमुहतं, उकोसे सायं विकमार्यो बास्त्री aron तेत्तीसं सागरावमा एवं मस्सा वि । वाणमंतरजोइसिभवियाग (प )-भव्याङ्गिन-पुं० पासप्रसिद्धि प्राणिनि, यवेमाणियस्स जहा भसुरकुमारम्स । " भन्याङ्गिनेत्रामृतम्।" प्रति। भवियजण-भव्यजन-पु. । भव्यस्तथाविधामादिपरिणामि- (भविपदबनेररयस्सेत्यादि ) भंतोमुनि ति) सी. कस्वभावात् सिद्धिगमनयोग्या, सयासी जन भव्यजना नममहिनं वानरकगामिनमन्तर्मुहर्ताऽऽयुषमपेक्षयाम्तमुंह. तथाविधानादिपरिणामिकत्वभावात् । सिद्धिगमनयोग्ये जने, स्थितिकता। पुखकोडिसि) मनुष्पन्द्रिपतिशा . अभिस्येनि भम्पद्रव्यासुराजीनामपि जघन्या स्थितिथिमे. प्रमा०१ पद । प्रश्न । “भवियजणपहिययाभिनंदियाणं।" भव्यजमानां भव्यप्राणिनां प्रजा लोको भव्यजनप्रजा, भव्य. वोत्कृष्टातु-(तिथि पलिभोषमा ति) उत्तरकुर्वादिमि. शुनकनरादीनाभियोक्ता यतस्ते मृता देवेपस्पचन्ते इति अनपदो बा, तस्यास्तस्य वा दधिरभिनम्मितानाम । द्रव्यपृथ्वीकारिकस्य ( साइरेगा दो सागरोचमाई ति) स०५4.1 ईशानदेवमाधियोका द्रव्यतेजसो व्यवायोश्चा(जहा. भवियदलणेरड्य-भव्यद्रव्यनरयिक-पुं० भाविनारकपर्क यस्स सि अन्तर्मुहूर्तमेकाम्या व पूर्वकोटीबादीमा बयोग्ये नैरयिकभेदे, भ०। मिथुनकानांव समानुत्पादादिति.पछन्द्रियतिरबाउकोसे. अस्थि णं भंते ! भवियदवणेरड्या भवियदमणेरड्या ? णं तेतीसं सागरोवमा सि) सप्तमनरकपृथिवीनारकापेक्षा योलम् । भ०१८श उ०। भव्यद्रव्यानरविकाऽऽदीनां स्थि. ता अस्थि । से केणदेणं भंते ! एवं वुच्चह-भवियदन सौ, पण्डितनगर्षिगणिकृवप्रश्नो यथा-"भवियम्बरस्यस्स णेरड्या भवियदबणेरइया । गोयमा! जे भविएपंधि णं भंते ! केवतियं का ठिपक्षता गोयमा! जहणं . दियतिरिक्खजोणिए वा मणुस्से वा शेरहपसु उपवजिनए तोमुरतं, उकोसेषं पुष्बकोडिसि।" तथा "भचिमदम्बमसु. से तेणद्वेणं एवं नाव थणियकुमारा ।। रकुमारस संभंते ! केवतियं कालं हि पत्ता । गोयमा। जह अंतोमुरतं,उकोसणं पलिवमा ति।" तरकथं ( भवियदग्धनेराय ति) द्रव्यभूता नारका द्रव्यमारका. जीवो जन्मभवनामस्तरमेवा युवनाति,किं वाऽन्यभवान्तार. ते च भूतनारकपर्यायतयाऽपि भवन्तीति भव्यशब्देन वि। तः, प्रायुपन्धेतु त्रिभागाऽऽविशाखप्रतिपादितं रश्यते इति शेषिता भन्या ते द्रव्यमारकाधेति विग्रहः। ते चैकभवि निर्णयः प्रसाध इति प्रश्ने, उत्सरम "भवियदबनेरहयस्स कवायुकाभिमुखनामगोत्रभेदा भवन्ति । भंते ! केवतिनं कालं ठिी पत्ता गोयमा!जहलेणं अंतोमु. अस्थि मा भंते ! भवियदक्षतविकाइया भवियदन- संउकोसणं पुश्वकोहिति"पत्र एमविए भद्धा उपम पदविकाइया ना अस्थि । सेकेणदेणं भंते ! गोयमा ! अभिमुहिमनामगोपमा पए तिधिवि देसाबलि पुंज. में भरिए तिरिक्सजोणिए वा पणुस्से वा देवे वा पुढची रीस्स ॥ १४६॥" इति श्रीस्वसाझद्वितीयभूतस्कम्बनि ऐकिवचनात् योऽनन्तरे भागामिभवेमारको भाषी.समयकाइएमु उपजितए से तेसाढे। भाउकाइयवस्सहका खाऽऽयुरपि पूर्वभवे द्रव्यनारकोऽभिधीयते तथा पूर्वको. इया सं एवं चेव । तेऊवाऊवेइंदियवेइंदियचाउरिदियाण य टिरुरकर्षतः सुतरां संभवतीति न कधिच्छाहाबकाशः। एक. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652