Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1559
________________ (१५३६) अभिधानराजेन्द्रः। भासा स्वात् प्रतिसमयनिसर्गप्रतिपादकमपि दृष्टव्यं, गृहीतस्य द्वि. णपरतन्त्रत्वात् । कुतः? , इत्याहतीयसमयेऽवश्यं निसर्गादिति । निसिरिजइ नागहियं, अत्र परः प्राह गहणतरियं ति संतरं तेणं । श्राह सुए चित्र निसिरइ,संतरियं न उ निरंतरं भाणधे । म निरन्तरं न समगं, एगेगा जो गिएहइ, समपणेगेण सो मुयह ।। ३६७ ॥ न जुगवमिह होति पाया ॥ ३७० ॥ ननु यथा स्वपक्षसमर्थकं सूत्रं त्वया दर्शितं,तथा श्रुत एवा. स्मस्पक्षसमर्थकमपि तद्भणितमेव । किं तत् १, इत्याह नागृहीतं कदापि निसृज्यत इति नियम एवायम् ।( सं. (निमित्यादि) इदं प्रज्ञापनोलसूत्रं गाथायामुपनिबद्धम् । तरं तेरा ति) तेन कारणेन निसर्जनं प्रज्ञापनायां सान्ततच्चेदम्-"संतरं निसिरह नो निरन्तरं निसिर, ए रमुक्तम् । कुत इत्याह-(ग्रहणंतरियं ति ) ग्रहणान्तरितमिगेणं समपणं गेराहा.पगेणं समएणं निसिरह।" इत्यादि। त. ति कृत्वा । 'नानिसृष्टं गृह्यते' इत्ययं तु नियमो नास्ति, प्रथमदनेन सूत्रेण निसर्गस्य सान्तरस्योकत्वात् मव्याख्यानमुपप. समये निसर्गमन्तरेणापि ग्रहणसद्भावाद्; अतः स्वतन्त्रं प्र. अमेवेति परस्याऽभिप्रायः॥ ३६७॥ हणं, परतन्त्रस्तु निलगः , इत्ययमेव सान्तर उक्त इति भा. अनोत्तरमाह यः। तदेवम्-"संतर निसिरह ।" इति प्रज्ञापनायाः सूत्रा वयवो विषयविभागे व्यवस्थापितः। अथ "नो निरन्तरं नि. अणुसमयमणंतरियं, सिरह" इति तदवयवस्यैव भावार्थमाह-"न निरंतर ति।" गहणं भणियं जो विमोक्खो वि।" इत्यादि । किमुक्तं भवति?-न निरन्तरं निसृजति, न सम. जुत्तो निरन्तरो चिय. कं. न युगपदिति पर्यायाः। ततश्च किमिह तात्पर्यमिति । भन्मइ का संतरो भणियो? ॥६८॥ उच्यते-न प्रहणसमकालं निस्जति । किं तह, पूर्व प्राचार्यः प्राह-दन्त ! तावत् प्रणमनुसमयमनन्तरित पूर्व गृहीतमुत्तरोत्तरसमयेषु निसृजतीति ।" ननु पगेणं स. मव्यवहितं प्रावनसूत्रेण भणितं प्रतिपादितमिति भवतो. मपणं गिराहा, एगेणं समएणं निसिरह ।" इत्येतस्य भाऽपि प्रतीतम् । यत एवम्. मतो घिमोक्षोऽपि निसर्गोऽपि नि: वार्थो नाचाप्युक्तः। सत्यं किं तूनानुसारेण स्वयमप्ययमवगरस्तर पर युक्तः, गृहीतस्याऽवश्य मेवानन्तरसमये मिस स्तव्या-तत्राऽऽयेनेकैन समयेन गृहात्येव, न निसृजति, द्विती. विति । प्रेरकः पुनरपि भणति । किम् ? इत्याह-(कह याऽऽदिसमयादारभ्यैव निसर्गस्य प्रवृत्तेपर्यन्तवर्तिनास्थेकेन मंतरो भणिभो ति ) वमुक्तं भवति-अहमपि जाना समयेन निसृजत्येव, न तु गृहाति, भाषाऽभिप्रायोपरमादिति मि यतः सूत्रे प्रहणं निरन्तरमुक्तं परं यस्तव निसर्गःसान्त. मध्यमसमयेषु तु ग्रहण निसर्गाविति। अथवा-पकेन पूर्वपूर उक्तः स कथं नीयते इति भावानपि निवेदयतु । सत्यं किं समयनं गृह्णाति , एकेनोत्तरोत्तरसमयेन निसृजति , इत्यादि तु विषयविभागोऽव्यः ॥ ३६॥ स्वधिया भावनीयम् । तदेवं समस्तमपि सूत्रं व्यषस्थाका पुनरयम् . इति गुरुराह पितं विषये ॥ ३७०॥ गहणावेक्खाएँ तभो, (११) अथ प्रहणाऽर्जघन्यमुस्कएं कालमानमारनिरंतर जम्मि जाई गहिमाई । गहणं मोक्खो भासा, समयं गहनिसिरांच दो समया। न वि तम्मि व निसिरह, होति जहनंतरभो, तं तस्स च बीयसयम्मि ॥ ३७१ ॥ जह पढमे निसिरणं नस्थि ॥ ३६६ ॥ गहणं मोक्खो भासा, गहणविसग्गा य हाँति उक्कोसं । तकोऽसौ निसगर्ने प्रहणाऽपक्षया भाषाद्रव्योपादानापेक्षया भंतोमुटुत्तमित्तं , पयत्तभेदेण भेभो सिं ॥ ३७२ ॥ पूर्व पूर्व ग्रहणमपेदयेत्यर्थः, सान्तर उक्तः, इति शेषः । ननु इह वागद्रव्याणां ग्रहणं तथा तेषामेव गृहीतानां मोक्षो समयाऽपेक्षया तस्य नैरन्तर्येणैव प्रवृत्तेः कथं पुनर्ग्रहरणापेक्षा निसर्ग एवोच्यते. भाष्यत इति भाषा, एतानि त्रीण्यपि ज. या सान्तरत्वम् ?, इत्याह-'निरन्तरमित्यादि'यतो यस्मिन् प्र. घन्यतः प्रत्येकमेव समयं भवन्ति , ग्रहणनिसर्जनलक्षणं तूभ. थमाऽऽदिसमये यानि भाषाव्याणि गृहीतानि,न तानि तस्मि यमनन्तरदर्शितन्यायेन प्रहणसमयात् द्वितीयसमये निसर्ग न् एव ग्रहणसमये नैरन्तर्येण निःसृजति किं तु ग्रहणसमया. कृत्वा नियमाणस्य , तिष्ठतो वा वचनव्यापारादुपरतम्य दनन्तरसमय निसृजति, यथा प्रथमसमयगृहीतानां न तम्मि. जघन्यतो द्वौ समयौ भवतः । पाह-ननु मोक्षा निसर्ग पवा. व समये निसर्जन निसर्गः किं तु द्वितीयसमये; एवं द्वितीय. च्यते, भाष्यत इति भाषाऽपि निसर्ग पवाऽभिधीयते, तप्तः समयगृहीतानां तृतीयसमय,तृतीयसमयगृहीतानां चतुर्थसम' किमिति मोक्षात् पृथक भाषायाः कालमानाभिधानार्थमये निसर्ग इत्यादि सर्वसमयेष्वपि भावनीयम् । तदेवं ग्रहणार्ड' पादानम् । सत्यं. किं त्वनैनव भाषायाः पृथग्रहणेन झापपक्षया निसर्गः साम्तर एव, अगृहीतानां निसर्गायोगात् । स. यति, यदुत भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः मयाऽपेक्षया स्वसौ निरन्तर एवं द्वितीयाऽऽदिषु सर्येध्वपि तस्यैव जघन्यतः समयमानत्वाद्, न तूभयं भाषा, तस्य जध. समयेषु निरन्तरं सद्भावादिति ॥ ३६६॥ न्यता द्विसमयमानत्वात् , ग्रह रण मात्रं तु केवलं भाष्यत इति पाह-वधवं, ग्रहणमपि निसर्गापेक्षया सान्तरमेवाड- भाषा, इति व्युत्पत्यर्थस्यैवाघटनाद्भाषा न भवत्येवेति । यदि. स्तु, नेवं ग्रहणस्य स्वतन्त्रत्वात् , निसर्गस्य तु ग्रह. चेह भाषा पृथक् न गृहीता स्यात् , तदोभयस्यापि कश्चिद्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652