Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1571
________________ भासा अभिधानराजेन्द्रः। भासा र्थः ॥४१॥ उक्नानुक्कापवादविधिमाह-पयत्त ति' चिस्याह-क्रये या विक्रयेऽपि वा' पणितार्थे ' पण्यवस्तु. सूत्र, 'प्रयत्नपक' मिति वा प्रयत्नपकमेतत् 'पर्क' सह- नि समुत्पन्ने केनचित् पृष्टः सन् 'अमषधम् 'अपापं प्यासपाकाऽऽदि ग्लामप्रयोजन एवमालपेत् तथा प्रयत्नच्छि- गृणीयात् यथा नाधिकारोऽत्र तपखिनां व्यापाराभाषादिति ब' मिति वा प्रयत्नच्छिन्नमेतत् 'छिन' बनाऽऽदि साधुनि सूत्रार्थः ॥ ४६॥ वेदनाऽऽदी एचमालपेत्, तथा 'प्रयत्नलष्टे' तिचा प्रयत्नसु. किंचन्दरा कन्या दीक्षिता सती सम्यक्पाललीयेति 'कर्महेतु- तहेवासंजयं धीरो, पास एहि करेहि वा । क' मिति सर्वमेव वा कृताऽऽदि कर्मनिमित्तमालपेदिति यो सय चिट्ठ वयाहि त्ति, नेवं भासिज पनवं ।। ४७॥ गः, तथा 'गाढप्रहार' मिति वा कञ्चन गाढमालपेत् गाढप्रहारं ब्रूयात् क्वचित्प्रयोजने, एवं हितवनीत्यादयो बहवे इमे असाहू, लोए वुच्चंति साहुणो । दोषाः परिहता भवन्तीति सूत्रार्थः॥४२॥ न लवेभसाहुसाहुत्ति, साई साहुत्ति भालवे॥४८॥ (१७)कचिद् व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं भूयादित्याह- नाणदंसणसंपन्न , संजमे अ तवे रयं । सम्वुक्कसं परग्धं वा, अउलं नऽस्थि एरिस । एवंगुणसमाउत्त, संजय साहुमालवे ॥ ४६॥ अविक्किममवत्तव्यं, प्रचित्तं चेव नो वए॥४३॥ 'तहेव ति' सूत्रम् , तथैव · असंयतं ' गृहस्थम् सव्वमेध वइस्सामि, सव्वमेधे ति नो वए । 'धीर' संयतः प्रास्वेहैव, पहीतोऽत्र, कुरु वेद-सञ्चया35 दि, तथा शेष्व निद्रया, तिष्ठोलस्थानेन, बज प्राममिति अणुवीइ सव्वं सव्वस्थ, एवं भासिज पनवं ॥४४।। नैवं भाषेत प्रक्षावान् साधुरिति सूत्राऽर्थः ॥४७॥ किमुक्की वा सुविक्की, भकिज किजमेव था। अ-बहवे ति 'सूत्रम्, बहवः 'एते' उपलभ्यमानस्व. इमं गिराह इमं मुंच, पणीभं नो विभागरे ॥ ४५ ॥ रूपा माजीयकाऽऽदयःभसाधवः निर्वाणसाधकयोगापेक्षया 'लोके तु' प्राणिसाते उच्यते साधवः सामाम्येन, त. अप्पग्धे वा महग्घे वा, कए रा विकए विवा। अनाऽऽलपेबसाधुंसाधु, मृषावादप्रसनात् , अपितु साधु पणि? समुप्पो, प्रणवजं विभागरे ॥४६॥ साधुमित्यालपेत् न तु तमपि नाऽऽनपेत् , उपरणातिचा. 'सम्पुकसं' ति सूत्रम्, एतम्मभ्य वं 'सर्वोत्कर। रदोषप्रसाविति सूत्राऽर्थः॥४८॥ किंषिशिर्ष साधु साधु. स्वभाषण सुन्दरमित्यर्थः, 'पराधं पा' उत्तमा वा मित्यालपेदित्यत माह-नापति' सूत्रम् , हामदर्शनसंप. महा क्रीतमिति भावः। अतुलं जास्तीरशमन्यत्रापि --समृवं संयमे तपसि बरतं यथाशकि पर्ष--गुणस. क्वाचित, 'अषिकि ति 'भसंस्कृतं बुलभमीरशमम्य- मायुक्तं संयतं साधुमालपेत्, न तु दम्पलिङ्गधारिणम्पीति प्रापि, 'भवलम्य 'मित्यमन्तगुणमेतत् प्रषिमतंबा'-4. सूत्रार्थः । प्रीतिकरं चैतदिति नो बवेत् , अधिकरणातरायाऽऽदि. दोषप्रसादिति सूत्रार्थः ॥ ३॥ किंच-सम्पति ' देवाणं मणुभाणं च, तिरिमाणंच बुग्गहे। . सूत्रं, 'सर्वमेतल्यामी' ति केचित् कस्यचित् संदिरे भमुगाणं जमी होउ, माया हो तिनो पए ॥५०॥ सर्वमेतप्पया बक्तव्यमिति समेतवण्यामीति को बदेत् , सर्वस्य तथास्परम्यानाऽऽगुपेतस्थ पकुमशक्यत्वात् , तथा बामो बुटुं च सीउपा, खेमं घायं सिचं तिवा। सर्वमेतदिति मोबदेत् , कस्यचित्संदेशं प्रयन सर्वमेत. कया णु हुआ एमाणि,मा वा होउ ति नो वए ॥५१॥ दिस्य वं वक्तव्य इति को वदेत् , सर्वस्य तथा स्वरव्यख- तहेव मेहवन व माण, न देवदेव त्तिगिरं अपजा। । माऽऽगुपेतस्य बनुमशक्यत्वात् असंभवाभिधामे मृषापावा, समुच्छिए उनए वा पोए,पइज वा बुट्टबलाहयत्ति ।५२। यतचषमता-'अनुचिस्य 'मालाच्य सबै बाध्य 'सर्वत्र' कार्येषु यथा असंभषाऽऽयभिधानाऽदिना मृषायादो न भव अंतलिक्व तिथे घूमा, गुज्माणुचरिपति भ। त्येवं भाषत प्रज्ञावान साधुरिति सूत्रार्थः। ॥४४॥ किं रिद्धिमंतं नरं दिस्स, रिद्धिमंतं ति पालवे ॥५३॥ . च-'सुकीनं वसि' सूत्रं, · सुक्रीतं वेति' किश्चित् के तहेव सावञ्जऽणुमोमणी गिरा, नचित् कीतं दर्शितं सत्सुकीतमिति न व्यागृणीयात् इति ओहारिणी जा य परोवघाइणी। योगः, तथा 'सुविक्रीत' मिति किञ्चितनचिद्विक्रीतं - से कोह लोह भय हास मागवी, रष्टा पृष्टः सन् सुविक्रीतमिति न व्याराणीयात्, तथा के. मचित् क्रीते पृष्टः · अकेयं ' ऋयाईमेव न भवतीति न न हासमाणोऽवि गिरं वइज्जा ।। ५४ ।। व्यागृणीयात् , तथैवमेव 'केयमेव बा' याहमयेति, तथा 'देवाणं ति' सूत्रम् . 'देवानां ' देवासुराण · मनुजा'इदं 'गुहाइदिएहाणाऽऽगामिनि काले महाधैं भविष्यति, मां'नरेन्द्रादीनां 'तिरश्चां' महिषादीनां च विद्महे' तथा ''मुचघृताऽऽद्यागामिनि काले समर्घ भविष्यती. संग्रामे सति 'अमुकानां 'देवाऽऽदीनां जयो भवतु मा वा तिकस्वा 'पणितं 'पण्यं नैव व्यागृणीयान, प्रीत्यधिक- भवस्थिति मोबदेत् , अधिकरणतत्स्वाम्यादिद्वेषदोषमत. रणाऽऽविदोषप्रसङ्गादिति सूत्रार्थः ॥ ४५ ॥ अत्रैव विधिमाह- लादिति सूत्राऽर्थः॥ ५० ॥ किच-बाउत्ति' सूत्रम्, 'वा अप्पग्धे वत्ति' सूत्रम् , अल्पार्धे षा महापा , कस्मि- तो' मलयमारुताऽऽदिः, 'वृष्टं या 'वर्षणं, शीतोष्णं प्रती. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652