Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
मिक्खपडिमा अभिधानराजेन्द्रः।
भिक्खुपडिमा लु एसा एगराइया भिक्खपडिमा अहासुत्तं अहाकप्पं दव्याख्या प्रग्वात् । अवधिज्ञानं वा [ से ] तस्य समुत्पद्यने
एवं मन:पर्याय केवले अपि, शेष व्यक्तम् । दश० ७ १०। अहापग्गं अहातचं अहासमं कारणं फासिता सोहिता ती.
"चउभत्तेहिं जाउं, छटेहि अट्टमेहि दसमेहि । रिता किट्टिता आराहिता आणाए अणुपालिता यावि भ
बारस चौइसमेहि य, धीरा वि इमं तुलितप्पं ॥१॥ वति,एताप्रो खलु तातो थेरेहिं भगवंतेहिं बारस भिक्खु- एक्ककं ताव तवं, करेइ जह तेण कीरमाणेणं । पडिमाओ पमनायो।
हाणी न होई जड्या, वि होइ छम्मामुवस्सग्गे ॥२॥" (दोमासियमित्यादि) शेषं प्राग्वत्, नवरं द्वे दत्ती भोजनः |
सवतुलना तु पञ्चभिः प्रतिमाभिर्भवति, कायोत्सर्गरित्यर्थः।
ताश्चैवमस्य, द्वे पानकस्य, .एवमकैकदत्तिवृद्धद्या यावत्सप्तमासिकी सप्तभोजनपानरूपा प्रत्येकम ( पढमा सत्तराईदिय त्ति )
पढमा उवस्सयम्मी. बीया बाहिं तस्य चउक्कम्मि । प्रथमा सप्तरात्रिन्दिवानि अहोरात्राणि यस्यां सा सप्तरात्रि
सुमहरम्मि च उत्थी, तह पंचमिया मसाणम्मि ॥१॥ दिवा, शेषं पूर्ववत् । ( से चउत्थणं भत्तणमित्यादि ) चतुर्थ.
पासु थावं थोवं; पुधपत्र जिणे सो निहं । भक्नेन अपानकेन पानीयपरिवर्जनेन बहिः प्रामस्येत्यादि, या.
मूसगफासाइतहा, भयं च सद्दसुम्भवं अजियं ॥२॥" वक्तरणान्नगराऽऽदिपदकदम्बकपरिग्रहः । (उत्ताणयस्ल त्ति)
सूत्रतुलना तु यत्सूत्राण्यतिपरिचितानि करोति।
उकंचउत्तानिकस्योत्तानशायिनः (पासल्लयस्स ) पार्श्वशायिनः ,
"अह सत्तभावणं सो, एगम्गमणो प्रणाउलो भयवं । (सजियस्स त्ति) विष्ठाविकलस्य स्थान स्थातुं (तत्थे.
कालपरिमाणदेउं, सम्वत्थं सवहा कुणा ॥१॥ त्यादि ) प्राग्वत् (ते णं ति) ते णमितिवाक्यालङ्कारे (पया.
मेहारच्छन्नेसुं. उभो कालमहब उवसग्गे। लेज ति)प्रचलेयुः,स्थानात् प्रपतेयुरधः पातनेन एवं पूर्ववत्,
पेहाइ भिक्खपंथे, जाणइ कालं विणा छायं ॥२॥ याबदाराधिता भवति एवं द्वितीया सप्तराविन्दिवा, नवरं ष.
एकस्वतुलना खेवमठन तपसापानकेन दण्डायति कस्य लगण्डशायिन उक्टुः ।
"एगत्तभावणं तह, गुरुमाइसु दिट्ठिमाइपरिहारा । कस्य संस्थातुं,शेषं तथैव । एवं तृतीयाऽपि नवरमष्टमेन तपसा
भावह छिराण ममत्तो, तत्तं हिययाम्मि काऊणं ।१॥ पानकेन गोदोहिकाऽऽसनिकस्य वीराऽऽसनिकस्य मान्नकु.
एगो पाया संजो-गियं तु सेसं हमस्स पाएणं । म्जस्य स्थान स्थातुम् , एवमहोरात्रिन्दिवाऽपि भवति,नवरंप.
दुक्खनिमित्तं सवं, दिओ य मज्झन्थभावो सो॥२॥" छैन भक्तेन, अपानकेन(इसिमिति)ईषत् द्वावपि पादौ साह बलतुलना तु द्विविधा-शरीरमानसबलभेदात् । तत्र तिसंहत्य संहृतौ कृत्वा, जिनमुद्रयेत्यर्थः (बग्घारितपाणिस्स शारीरबलं कायोत्सर्गकरणसामर्थ्य, मानसवलं तु धृ. ति)प्रलम्बितभुजस्य स्थान कायोत्सर्गलक्षणं स्थातुम (एगरा. तिरिति । आह च-" इह एगत्तसमेत्रो , सारीरं मानसंच इयं ति एकरात्रिकी भिनुप्रतिमामित्यादि.शेष कराव्यम् (इसि | दुवि पि । भावइ बल महप्पा , उस्सग्गठिइसरूवं तु पब्भारगएणं कापणं ति)ईपप्राग्भारः अग्रतो मुखमबनतत्व ॥१॥" इदं चाभ्यामाद्भवति । आह -" एमेव य म (एगपोग्गलेत्यादि) एक एव पुद्गल एक पुगलस्तत्र स्थिता देहबलं, अभिक्खासेवणाएँ त होइ। लंखगमल्ल उवमा श्रा. रष्टियस्यासाधकपुद्गलस्थितदृष्टिः, तस्यैकपुद्गलस्थितदृष्टेः (अ. साकिसोरे व जोगविए ॥१॥” इति । कथं भावितात्मे हापणिहितेहिं गातेहिं ति ) यथाप्रणिहितैयथास्थितैर्गात्रैः स. त्याह-सम्यग्यथाऽऽगमम् , अनुज्ञात इत्येतस्य चेदं विशेष. बेन्द्रियगुप्तः, शेष कराठ्यम् । (अणुपालेमाणस्स त्ति) अनुपा. णम् । तथा गुरुणाऽऽचार्यण, अनुशातीऽनुमतः,अथ गुरुरेव लयतः अनगारस्याऽगाररहितस्य इमानि त्रीणि स्थानानि . प्रतिपत्ता तदा व्यवस्थापिताऽऽचार्येण गच्छेन वेति ॥४॥ पुंस्त्वं प्राकृतत्वात् । (अदियाए त्ति) अहिताय , भावप्रधा. गच्छे रिचय णिम्माओ, जा पुब्बा दस भवे असंपूप्मा । नोऽयं निर्देशः,अहितत्वाय परिणामासुन्दरताय,असुखायाश- णवमस्स तइयवत्थू , होइ जहम्मो सुयाहिगमो ॥ ५ ॥ मणे, अक्षमाय भावप्रधानो निर्देशः असङ्गतत्वाय अनिः-श्रे- गच्छ एव साधुसमुदायमध्य एव तिष्ठन् , निर्मातः प्रति. यसाय अनिश्चितकल्याणाय , अनानुगामिकतायै परम्परा. माकल्पपरिकर्मणि आहाराऽऽदिविषये परिनिष्ठितः। श्रा. शुभानुबन्धासुखाय भवन्ति । तद्यथा-उन्मादं वाऽनुयात् । इच-"पडिमाकप्पियतुल्ला , गच्छे चिचय कुणइ दुबिह माहारविषयाऽऽद्यभिल्लापातिरेकतस्तथाविधचित्तविप्लवसं परिकम्मं । आहारोवहिमाइसु , तहेव पड़िवजए कां भवात् . वाशब्दाः अपरापरमेदसूचकाः। (दीहकालियं ति) ॥१॥" श्राहाराऽऽदिप्रतिकर्म दर्शयिष्यते । परिकर्मपरिमाणं दीर्घकालिकं स्यात् सामर्थात् अन्यथा ब्रह्मणा मनसैव प्रज- | चैवम्-मासामाद्यासु सप्तसु या यावत्परिमाणा तस्यास्तत्प्र. नने निषेकाऽऽदिकमपि कल्पेत स्मृतिरपि केवलेन हि गायों माणमेव प्रतिकर्म । तथा-वासु नेताः प्रतिपद्यते । न च प्र. गावः खगा मृगाः,अन्ये वा दीर्घकालं प्रभूतकालभावि रोगश्च तिकर्म करोति । तथा-श्राद्यद्वयमेकत्रैव वर्षे, तृतीयचतुथ्यों दाहज्वराऽऽदिः श्रातश्चाशुधातिशूलाऽऽदिरोगान्तः भव। चैककस्मिन् वर्षे, अन्यासां-तु तिसृणामन्यत्र वर्षे प्रस्यात् संभवति हि अतिबाधया अशनाऽऽदिरूपया श्राहार- तिकर्म, अन्यत्र च प्रतिपत्तिः । तदेवं नभिर्वराद्या: सप्त विषयाऽऽद्यभिलापाऽतिरेकतो रोचकत्वं ततश्च ज्वराऽऽदी. समाप्यन्ते इति । अथ तस्य कियान् श्रुताधिगमो भवतीति केवलि प्रज्ञप्ताद्वा धर्मात् श्रुतचारित्ररूपात्समास्तात् भ्रस्ये स्याह-यावत्पूर्वाणि दशेति प्रतिम् । अम्पूर्णानि किश्चि. दधः प्रतिपतेत् . कस्यचिनिति निकृष्टकर्मोदयात्सर्वथा धर्म- दूनानि । संपूर्ण दशपूर्वधरो हि अमोधवचनत्वाद्धर्मदेशनया परित्यागसंभवादिति ! एवं वीणि स्थानानि हितायेत्यादि प. भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमाऽऽदिकल्प न
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652