Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भिक्खुपरिमा अभिधानराजेन्द्रः।
भिक्खुपरिमा भ्यामुताम्यते कदाचित्तथा ( से ) तस्य यस तत्रा- द्वकार्य चेव जाब दो दचीमो, तिमासियं तिमि दचीमो, पग्रहीतुं परिष्ठापयितुंग प्रस्रवणादिकं, किंतु कल्पते
चउमासियं चत्वारि दत्तीभो. पंचमासियं पंच दत्तीभो, (से) तस्य पूर्वानुमाते पूर्वप्रतिलिखिते स्थगिडले उब्बारं प्रवणं या परिष्ठापयितुं, रजः स्वेदतथा जलतया मरलतया छम्मासियं छ दत्तीमो, जति मासिया तति दत्तीयो । पढमा पकूतया (बिखत्थे ति) विश्वस्तो विनाशं प्राप्तोऽपि परिणतो. सत्तरातिदियाणि भिक्खुपडिमं पमिवयस्स अणगारस्स उचितीजात इति यावत् , तदा (से) तस्य कल्पते गृहपति
निचं वोसट्टकाए जाव अघियासति, कप्पति से चउत्थेणं कुलं भकाय वा पानाय या निमितुं प्रवेशयितुमिति । तत्र स्वेदो नाम प्रस्वेदः,जझोनाम मला कठिनीभूतः, मशाहस्ता
भत्तेणं अपाणएणं बहिया गामसि वा जाव राजहाणीए वा ऽऽविधर्षितः स एव मलो यदा स्वेदेनाऽऽद्रो भवति तदा पत्र उत्ताणगस्स वा पासेल्लगस्स वानेसञ्जियस्स वा ठाणं ठाइत्तइत्युच्यते इति । (सीओदगवियडेणं ति) शीतं च तदुदकं
प, तत्थ ण दिव्वमाणुस्सतिरिक्खजोणिया उवसग्गा उप्प. च शीतोदकं तदेव विकटं विगतजीवमेवमुष्णोदकविकटं,
ज्जेजा, ते णं उबस्सगा पयलिज वा पवजिज वा, णो से वाशब्दो विकल्पसूचकः । हत्थाणि च ति) हस्ती च, बहुस्वं नपुसंकत्वं च प्राकृतत्वात् , एवं पादौ, दम्ताः, अक्षि
कप्पति पयलित्तए वा, पवत्तिए वा. तत्थ से उच्चारणी, मुख वा उच्छोलनया प्रयतमया धावयितुं प्रकर्षेण यत. पासवणं भोघाविजा,णो से कप्पति उच्चारपासवणं नयाऽपि धावयितुंमधावयितुंनाऽन्यत्र पक्ष्यमाणादन्यवेत्यर्थः। भोगिरिहत्तए वा , कप्पति से पुवपडिलेाहियसि पंडि"लेषालेवेखवा" लेपस्य उदकेन पात्राविधावनरूपस्य भासमा
लसि उच्चारपासवणं परिदृविनर , अधावि धम्मेजवाणं न्तात् लेपन भाईतालक्षणेन शरीरे षाशुच्यादिपेन। अथवा शकुनकाऽऽदिना मुखनचा नयनेन वा(१)हस्ताऽऽदिस्पर्श कृते ठाइत्तए, एवं खलु पढपा सत्तराईदिया भिक्खुपडिमा हस्ताऽऽदिव्याघाते, पतस्मादन्यत्र तथाविधकारण मन्तरान महासुतं. जाव प्राणाए अणुपालिचा भवति । एवं धापये)दाहारादिकम्(मासस्सेत्यादि)सुबोधं.दुष्टस्याss.
दोचा सत्तरातिदिया वि, नवरं दंडातियस्स वा लगडपतत पागच्छतोवधाऽऽद्यर्थ न कल्पते पदमपि प्रत्यवसर्पितु. म, अपिग्रहणादलपदीप, इति अदुष्टस्याश्वाऽऽदेः स्वभावत
साइयरस वा उक्कुत्यस्स वा ठाणं ठाइत्तए, सेसं तं चेव पयागच्छतः कल्पते युगमा प्रत्युपसपितुं.माध्यमुन्मार्गों
जाव प्रणुपालिता भवति । एवं तच्चा सत्तरातिदिया गस्या हरिताऽदिमर्दनं करिष्यतीति कृत्वा स्वयमेव प्रत्ययस. वि भवति,नवरं गोदोहियाए वा वीरासणियस्स वा अंबखु. पते । (छायातो सिछायातःशीतकाले शीतमिति कृत्वा,उष्णे अस्स वा ठाणं ठाइत्तए, सेसं तं चेव. जाव अणुपालित्ता शीतपे स्थाने गन्तुम् भागन्तुम् , एवमुष्णकाले उष्णमिति कृ.
भवति, एवं अहोरातिया वि, वरं छटेण भत्तेगा अपाणवाशीतमिति । यद्येवं न करोति तदाकिं कुर्यादित्याह'जंजस्थ' इत्यादि। यद्यत्र यदा शीतादितत्ततःशीतादिकं तत्र त.
एणं पहिया गामस्स वा. जाव रायहाणिस्स वा इसिं दो स्मिय स्थाने तदा तस्मिनव शीताऽऽधवसरे अभ्यासते।ए. वि पाए साह वग्धारियपाणिस्स ठाणं ठावित्तए, सेसं तं वमित्यादि पवमनन्तरोक्लप्रकारेण, खुरवधारणे, सा एषाऽन्त.
चेव.जाव अणुपालिता यावि भवति । एगरातियं णं भिरोक्तामासिकी भितुप्रतिमा।(महासुतं ति) सामान्य सूत्रानतिक्रमेण (महाकप्पं ति)प्रतिमाकल्पानतिक्रमेण तस्कल्पष
क्खुपटिम पडिवनस्स अणगाररस निच्चं वोसट्टकाएवं स्वनतिक्रमेणवा (महामगं ति) बानाऽऽविमोक्षमार्गानतिक
जाव अधियामेति, कप्पति से अट्टमेणं भत्तेणं अप्पाणमेण क्षयोपशमकभावानतिक्रमेण वा (अहात ति) यथातवं एणं बहिया गामस्स वा • जाव रायहाणी ईसिपम्भारतस्वानतिक्रमेण मासिकी मिथुप्रतिमेति शब्दार्थानतिलाने- गतेणं कारणं एगपोग्गलहिताए दिट्ठीए भणिमिसनयणे नेत्यर्थः। ( जहासम्म ति) यथासमं समभावानतिक्रमण
महापणिहितहि गातेहि सविहिएहिं गुत्ते दो विपाए (कापणं फासियत्ति) कायेन शरीरेण न पुनमनोरथमात्रेण
साहड वग्धारियपाणिस्स ठाणं ठाइसए. जाव भस्पृष्ट उचितकाले विधिना ग्रहणात् , (पास्त्रिय ति) पालितः, असदुपयोगेन प्रतिजागरणात् (सोहिया इति) पारणकदिने
धाविधिमेव ठाइतु एगरातियं सं भिक्खुपडिमं अणुगुर्यादिवत्सशेषभोजनकरणात, शोधिता पा प्रतीचारपक्षा. पालेमाणस्स प्रणगारस्स इमे तो ठाणा महियाए असुलनात् (तीरिय इति) तीरिता पूर्णेऽपि तवधौ स्तोकका- हाए अक्खमाए अणिस्सेसाए प्रणाणुगामियचाए भवंति, लाषस्थानात् (पूरिय त्ति ) सम्पूर्णेऽपि तववधातत् कृत्यप.
उम्मायं वा लभिजादीहकालियं वा रोगाय पाउणेजा, रिमाणपूरणात् (किट्टिय त्ति)कीर्तिता पारणकदिने दंपदिने कृत्यं तव मया कृतमित्येवं कीर्तनात् (अणुपालेत्तत्ति) तत्स.
केवीलपमत्तामो धम्मातो भसिजा, एगरातिदियं णं भिमाप्ती तपनुमोदनात् । किमुक्नं भवतीत्याहाक्षया पाराधि- क्खुपडिमं सम्म अणुपालेमाणस भणगारस्स इमे तभो ताप्राशया अनुपालिता भवति । इत्युकं प्रथमप्रतिमाखरूपम्। ठाणा हिताए.जाव प्राणुगामियत्ताए भवति। तं जहा-मो. साम्प्रतं क्रमप्राप्तं द्वितीयाऽऽविप्रतिमास्वरूपमुच्यते- । हिनाणे वा से समुप्पोमा,मणपञ्जवनाणे वा से समुप्पजे. दोपासियं भिक्खुपडिमं पहिवनस्सानगारम्स निच्चं बोस. जा,केवलनाणे वा से असमुप्पमपुव्वे समुप्पजेजा,एवं ख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652