Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1601
________________ (२५७८) भिक्खुपडिमा अभिधानराजेन्द्रः। भिक्खुपडिमा पतदेव स्पष्टयनाह इय कम्मवाहिकिरियं, पव्यजं भावो पबमस्स । पत्धुयरोगचिगिच्छा-वत्थंतरतबिसेससमतुलो।। सइ कुणमाणस्स तहा, एयमवत्यंतरं यं ।। २8 ।। तह गुरुलाघवचिंता-सहिओ तक्कालवेक्खाए ॥ २६ ॥ । इत्येवं लूठाऽऽदिक्रियावत् . कर्मव्याधिक्रियां कर्मरोगचिकिप्रस्तुताऽधिकृता या रोगचिकित्सा व्याधिप्रतिक्रिया, तस्यां स, कामित्याह-प्रवज्यां दीक्षां लूताऽऽदिक्रियाकल्पाम्, भाव. यदवस्थान्तरं रोगिणो रोगान्तरकृतः कष्टतरपर्यायविशेषः, तो भावेन, प्रपन्नस्याभ्युपगतवतः, सकृत् सदा , कुर्वाणस्य तत्र यस्तद्विशेषश्चिकित्सान्तरं, तेन समतुल्योऽत्यन्तस- तामेव विदधतः, तथेति समुच्चये, तेन वा प्रकारेण स्थ. शो यः प्रस्तुतरोगचिकित्सावस्थान्तरतद्विशेषसमतुल्या, विरकल्पोचितत्वलक्षणेन. एतदिदम् , अवस्थाम्तरं पर्याया. अथवा-तुल्यशब्दपर्यायो वा समतुल्यशब्दोऽस्ति , यथा तरं मन्त्रापमार्जनाऽऽदिकल्पस्थावरकल्पासाध्यमहिदष्टाऽs. "समतुल्यं पराक्रमैः।" इति । अथवा-प्रस्तुतरोगचिकित्साया दिकल्पं तीव्रतरकर्मविपाकरूपं छेददाहाऽऽदिचिकित्सावि. यवस्थातरमधिकृतरोगस्येषच्छमरूपं,तत्र यस्तद्विशेषो रो. शेषतुल्यप्रतिमाकल्पस्यैव साध्यम् , शेयं ज्ञातव्यम् । इति गान्तरं यस्यः सा, तस्य यः शमः शमनोपायश्चिकित्सेत्यर्थः। गाथाऽर्थः ॥ २६॥ तत्तुल्यो यः स तथा । प्रतिमाकरूप इति प्रकृतम् । तथा पुनरपि गुरुलाघवचिन्तासहितत्वमस्य दर्शयन्नाहतेन कारण उक्तदृष्टान्तसाधर्म्यरूपेण, गुरुलाघवचिन्ता सा. तह सुत्तबुडिभावे, गच्छे सुत्थम्मि दिक्खभावे य । रेतराऽऽलोचनं, तया सहितो युक्तो यः स धा । कथमि. स्याह-तत्काला उपेक्षया प्रतिपयवसरमालम्ब्य , विहित पडिवजह एयं खलु, ण अमहा कप्पमवि एवं ॥ ३०॥ समस्तस्थविरकल्पकार्यस्य हि समाश्रयणीयतर एवं प्रति तथेति युक्त्यन्तरसमुच्चये , सूत्रवृद्धिभावे सूत्रार्थवृद्धौ माकल्पोऽतस्तदा गुरुकोऽसौ, इतरस्त लघुः। श्रन्यदा तु सत्याम्, व ?, गच्छे साधुगणे बहुश्रुतसाध्वधिष्ठितस्थविरकल्प एव गुरुतर इति सुष्टूक्तं तत्कालापेक्षया गुरु त्वात् । अथवा-प्रकारप्रश्लेषात् सूत्रावृद्धिभाषे किञ्चिलाघवचिन्तासहित इति गाथाऽर्थः ॥ २६ ॥ दूनदशपूर्वाधिकतरश्रुतग्रहणशक्त्यभावे इत्यर्थः । तथा-ग. उक्तमेवार्थ स्पष्टयन्नाह च्छे साधुगणे, सुस्थे ऽनाबाधे सति बालवृद्धग्लानाऽऽद्यभागिवकरलूयाकिरिया-जयणाए हंदि जुत्तरूवाए। वात्तत्प्रतिचारकभावादच्छपालनोद्यताऽऽचार्याऽदिसद्भावा. उच, तथा दीदयस्य प्रवाज्यस्याभावी दीक्ष्याभावस्तन्न । अहिदट्ठाइसु छेया-इ वजयंतीह तह सेसं ॥ २७॥ चशब्दः समुच्चये । प्रतिपद्यतेऽभ्युपगच्छति , पतं प्रनृपकरे राजहस्ते लूतावातिको रोगविशेषो नृपकरलूता, तिमाकल्पम् , खलुरवधारणे, ततश्च न नैव , अन्यथोतस्या उपशमाय क्रिया चिकित्सा मन्त्रापमार्जनाऽदिका, क्लवस्तुत्रयाभावे . कल्पमप्युचितमपि । कथमित्याह-एवं तस्यां या यतना प्रयतः सा तथा तस्यां नृपकरलूताक्रिया. प्रागुक्तसंहननवृत्यादियोगेन । अथवा-कल्पमपि जिनकल्प यतनायाम् । हन्दीत्युपप्रदर्शने । किंविधायामित्याह-युक्त मपि. एवं पूर्वोक्लवस्तुत्रयसद्भावे प्रतिपद्यते, नान्यथेत्यर्थः । रुपायां सहतायां, प्रस्तुतायामिति शेषः । अहिदष्टाऽऽदिषु अतः कथमयं गुरुलाघवचिन्तारहितः । इति गाथाऽर्थः ॥३०॥ सर्पदशनप्रभृतिषु अधिकृतक्रियाया असाध्यषु सद्योघा विपर्यये दोषमाहतिषु सत्सु , आदिशब्दाद्विशूचिकाऽऽदिग्रह, नृपस्येति इहरा ण सुत्तगुरुया, तयभावे ण दसपुब्धिपडिसेहो । गम्यम् । छेदाऽऽदि भहिदंशप्रदेशे कर्तनदहनप्रभृति तज्ज्य. न्यानर्थनिवर्तनक्षम विचिकित्साविशेषम् , कुर्वन्तीति शेषः। एत्थं सुजुत्तिजुत्तो, गुरुलाघवचिंतवज्झम्मि ।। ३१॥ इतरथा गच्छस्य सूत्रवृद्धयभावे स्वस्य वा श्रुतवृद्धिवर्जयन्ति परिहरन्ति वैद्याः। इह सर्पदष्टाऽऽदौ । तथेति समु. सम्भवे सति प्रतिमाप्रतिपत्तावित्यर्थः । (न) नैव , चये, शेषां मन्त्रनमार्जनादिकां लूताक्रियामधिकृतामपीति सगरुता श्रुतगारवं कृतं स्यात् । अथवा-गौरव्यमेव गाथाऽर्थः॥२७॥ तदित्यत्राऽऽह-तदभावे श्रुतगौरव्यत्वावाभावे, (न) नैव, कुतस्तामधिकृतां वर्जयन्तीत्याह दशपूर्विप्रतिषेधो दशाऽऽदिपूर्वधरस्य प्रतिषेधो निषेधः । एवं चिय कल्लाणं, जायइ एयस्स इहरहा ण भवे ।। अत्र प्रतिमाकल्पे प्रतिपत्तव्ये , सुयुक्तियुक्तः सम्यायसव्वत्थावत्थोचिय-मिह कुसलं होइडणुद्वाणं ॥ २८ ॥ सततः । तस्य हि धुत निर्ग्रहणाऽऽदिसमर्थतया प्रवएवमेवाधिकृतक्रियावर्जनेनैव छेदाऽऽविक्रियाविशेषकरणे. चनोपकारित्वात्प्रतिमाकल्पप्रतिपत्तिनिषेधोऽस्तीति । किं. विधे तत्रेत्याह-गुरुलाघवचिन्ताबाह्ये परमतेन सारेतनैव च , कल्याणं श्रेय आरोग्यमित्यर्थः, जायते स्यात् , एत. तरविभागाऽऽलोचनविरहिते , ततोऽसौ न गुरुलाघवचि. स्य नृपस्य , छेदाऽऽधकरणे मन्त्रापमार्जनामात्रात् , न तारहितः । इति गाथाऽर्थः ॥ ३१ ॥ भवेन्न स्यात् कल्याणम् , अहिदष्टतया मरणप्राप्तेः। अथाअधिकतक्रियात पव कस्मात्कल्याणं न स्यादित्यत माह अप्पपरिचाएणं, बहुतरगुण साहणं जहिं होइ । सर्वत्र देशे काले पुरुषे वा, अवस्थोचितं भूमिकाऽनुरूप, सा गुरुलाघवचिंता, जम्हा णाअोववम त्ति ॥ ३२ ॥ बह लोके, कुशल कल्याणहेतुः, भवति स्यात् , अनु- अल्पपरित्यागेन स्वल्पतरगुणपरिहारेण, बहुतरगुणसाधष्ठानं कर्तव्यम् , अतः सर्पदष्टाऽऽदौ छेदाऽऽदिविधानमेव नमनपसरगुणनिष्पादनम् , यत्र चिन्तायाम् भवति स्यात्, कल्याणहेतुः । इति गाथाऽर्थः ॥ २८॥ सा चिन्ता, गुरुलाघवचिन्ता सारेतरपर्या लोचना, यस्माद्धे. अथ " अहिगयरोगचिगिच्छ” इत्यादिप्रथमव्याख्यानु. तोः, न्यायोपपन्ना नीतिसङ्गता, तस्मात्तत्सहितोऽयं कल्प सारेण वास्तिक योजनायाऽऽद्द इति प्रकृतम् । इतिशब्दः समाप्ती, इति गाथाऽर्थः ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652